ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      48.  10. Ucchuvimānavaṇṇanā
      obhāsayitvā paṭhavī sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito
ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā
māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi
visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.
     [808]       "obhāsayitvā paṭhaviṃ sadevakaṃ
                  atirocasi candimasūriyā viya
                  siriyā ca vaṇṇena yasena tejasā
                  brahmāva deve tidase sahindake.
     [809]        Pucchāmi taṃ uppalamāladhārinī
                  āveḷinī kañcanasannibhattace
                  alaṅkate uttamavatthadhārinī
                  kā tvaṃ subhe devate vandase mamaṃ.
     [810]        Kiṃ tvaṃ pure kammamakāsi attanā
                  manussabhūtā purimāya jātiyā
                  dānaṃ suciṇṇaṃ atha sīlasaññamaṃ 1-
                  kenūpapannā sugatiṃ yasassinī.
         Devate pucchitācikkha       kissa kammassidaṃ phalan"ti.
Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi
byākāsi:-
@Footnote: 1 ka. sīlasaññamo
     [811]       "idāni bhante imameva gāmaṃ
                  piṇḍāya amhāka gharaṃ upāgami
                  tato te ucchussa adāsiṃ 1- khaṇḍikaṃ
                  pasannacittā atulāya pītiyā.
     [812]        Sassu ca pacchā anuyuñjate mamaṃ
                  kahaṃ nu ucchuṃ vadhuke avākiri
                  na chaḍḍitaṃ no pana khāditaṃ mayā
                  santassa bhikkhussa sayaṃ adāsahaṃ. 2-
     [813]        `tuyhaṃ Nvidaṃ 3- issariyaṃ atho mama'
                  itissā sassu paribhāsate mamaṃ
                  leḍḍuṃ gahetvā pahāraṃ adāsi me
                  tato cutā kālakatāmhi devatā.
     [814]        Tadeva kammaṃ kusalaṃ kataṃ mayā
                  sukhañca kammaṃ anubhomi attanā
                  devehi saddhiṃ paricārayāmahaṃ 4-
                  modāmahaṃ kāmaguṇehi pañcahi.
     [815]        Tadeva kammaṃ kusalaṃ kataṃ mayā
                  sukhañca kammaṃ anubhomi attanā
                  devindaguttā tidasehi rakkhitā
                  samappitā kāguṇehi pañcahi.
@Footnote: 1 ka. adāsi  2 ka. adāsihaṃ  3 ka. tuyhañcihaṃ  4 ka. paricāriyāmahaṃ, evamuparipi
     [816]        Etādisaṃ puññaphalaṃ anappakaṃ
                  mahāvipākā mama ucchudakkhiṇā
                  devehi saddhiṃ paricārayāmahaṃ
                  modāmahaṃ kāmaguṇehi pañcahi.
     [817]        Etādisaṃ puññaphalaṃ anappakaṃ
                  mahājutikā mama ucchudakkhiṇā
                  devindaguttā tidasehi rakkhitā
                  sahassanettoriva nandane vane.
     [818]        Tuvañca bhante anukampakaṃ viduṃ
                  upecca vandiṃ kusalañca pucchisaṃ
                  tato te ucchussa adāsiṃ khaṇḍikaṃ
                  pasannacittā atulāya pītiyā"ti.
Sesaṃ vuttasadisamevāti.
                       Ucchuvimānavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 234-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1672              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1672              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]