ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       46. 8. Ambavimānavaṇṇanā
     dibbaṃ te ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā
@Footnote: 1 Ma. meghānaṃ pariyantehi
Āvāsadānassa mahapphalatañca mahānisaṃsatañca sutvā chandajātā bhagavantaṃ
abhivādetvā evamāha "ahaṃ bhante ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ
okāsaṃ, ācikkhatū"ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. 1-
Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi, so
āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukā-
kiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi
vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā
ambarukkhe ca ahatehi vatthehi veṭhetvā saṃghassa niyyādesi.
     Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi
ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. 2-
Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi:-
     [783]   "dibbaṃ te ambavanaṃ rammaṃ        pāsādettha mahallako
              nānātūriyasaṅghuṭṭho           accharāgaṇaghosito.
     [784]    Padīpo cettha jalati           niccaṃ sovaṇṇayo mahā
              dussaphalehi rukkhehi           samantā parivārito.
     [785]    Kena te'tādiso vaṇṇo       kena te idha mijjhati
              uppajjanti ca te bhogā       ye keci manaso piyā.
                       Pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatī"ti.
@Footnote: 1 Ma. ārocesuṃ  2 Sī.,i. paccanubhoti
     [787]   Sā devatā attamanā      moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi      yassa kammassidaṃ phalaṃ.
            [788]   "ahaṃ manussesu manussabhūtā
                     purimāya jātiyā manussaloke
                     vihāraṃ saṃghassa kāresiṃ
                     ambehi parivāritaṃ.
     [789]   Pariyosite vihāre        kārente niṭṭhite mahe
             ambehi chādayitvāna 1-    katvā dussamaye phale.
     [790]   Padīpaṃ tattha jāletvā      bhojayitvā gaṇuttamaṃ
             niyyādesiṃ taṃ saṃghassa       pasannā sehi pāṇibhi.
     [791]   Tena me ambavanaṃ rammaṃ     pāsādettha mahallako
             nānātūriyasaṅghuṭṭho        acchāgaṇaghosito.
     [792]   Padīpo cettha jalati        niccaṃ sovaṇṇayo mahā
             dussaphalehi rukkhehi        samantā parivārito.
     [793]   Tena me'tādiso vaṇṇo    tena me idha mijjhati
             uppajjanti ca me bhogā    ye keci manaso piyā.
                     Akkhāmi taṃ bhikkhu mahānubhāva
                     manussabhūtā yamakāsi puññaṃ
                     tenamhi evañjalitānubhāvā
                     vaṇṇo ca me sabbadisā pabhāsatī"ti
@Footnote: 1 Sī. ambe acchādayitvāna, i. ambehacchādayitvāna
Sā devatā byākāsi.
    #[783]  Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo,
uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva
piyasallāpavasena ca accharāsaṃghena samugghosito.
    #[784]  Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanapadīpo ca
ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti
dussaphalā, tehi samuggiriyamānadibbavatthehīti attho.
    #[789]  Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya
karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā.
    #[790]  Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṃghaṃ. Niyyādesinti
sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva.
                      Ambavimānavaṇṇanā  niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 226-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4777              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4777              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1620              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1620              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]