ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      Alomavimānavaṇṇanā  niṭṭhitā.
                    43. 5. Kañjikadāyikāvimānavaṇṇanā
     abhikkantena vaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? bhagavā
andhakavinde viharati, tena samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā
āyasmantaṃ ānandaṃ āmantesi "gaccha tvaṃ ānanda piṇḍāya caritvā mayhaṃ
bhesajjatthaṃ kañjikaṃ āharā"ti. "evaṃ bhante"ti kho āyasmā ānando bhagavato
paṭissuṇitvā mahārājadattiyaṃ  pattaṃ gahetvā attano upaṭṭhākavejjassa
nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ
gahetvā theraṃ pucchi "kīdisena vo bhante bhesajjena attho"ti. Sā kira buddhi-
sampannā "bhesajjena payojane sati thero idhāgacchati, na bhikkhatthan"ti sallakkhesi.
"kañjikenā"ti ca vutte "nayidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto,
handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī"ti somanassajātā sañjāta-
bahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena
aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho
vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ
anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ
accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi:-
     [719]   "abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā   osadhī viya tārakā.
     [720]    Kena te'tādiso vaṇṇo   kena te idha mijjhati
              uppajjanti ca te bhogā   ye keci manaso piyā.
     [721]           Pucchāmi taṃ deva mahānubhāve
                     manussabhūtā kimakāsi puññaṃ
                     kenāsi evañjalitānubhāvā
                     vaṇṇo ca te sabbadisā pabhāsatī"ti.
Sāpi byākāsi.
     [722]   Sā devatā attamanā       moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalaṃ.
     [723]   "ahaṃ andhakavindamhi         buddhassādiccabandhuno
             adāsiṃ kolasampākaṃ         kañjikaṃ teladhūpitaṃ.
     [724]   Pipphalyā lasuṇena ca        missaṃ lāmañjakena ca
             adāsiṃ ujubhūtasmiṃ           vippasannena cetasā.
     [725]   Yā mahesittaṃ kāreyya      cakkavattissa rājino
             nārī sabbaṅgakalyāṇī        bhattu cānomadassikā
             ekassa kañjikadānassa       kalaṃ nāgghati soḷasiṃ.
     [726]   Sataṃ nikkhā sataṃ assā       sataṃ assatarīrathā
             sataṃ kaññāsahassāni         āmuttamaṇikuṇḍalā
             ekassa kañjikadānassa       kalaṃ nāgghanti soḷasiṃ.
     [727]   Sataṃ hemavatā nāgā        īsādantā urūḷhavā
             suvaṇṇakacchā mātaṅgā       hemakappanivāsasā 1-
@Footnote: 1 cha.Ma. hemakappanavāsasā
             Ekassa kañjikadānassa        kalaṃ nāgghanti soḷasiṃ.
     [728]   Catunnamapi dīpānaṃ 1-         issaraṃ yodha kāraye
             ekassa kañjikadānassa        kalaṃ nāgghati soḷasin"ti.
    #[723-4] Tattha adāsiṃ kolasampākaṃ, 2- kañjikaṃ teladhūpitanti badaramodakakasāve 3-
catuguṇodakasamodite 4- pākena catutthabhāgāvasiṭṭhaṃ 5- yāguṃ pacitvā taṃ tikaṭuka-
ajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ
gāhāpetvā pasannena cittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ,
therassa hatthe patiṭṭhapesinti dasseti. Tenāha:-
               "pipphalyā lasuṇena ca     missaṃ lāmañjakena ca
                adāsiṃ ujubhūtasmiṃ        vippasannena cetasā"ti.
Sesaṃ vuttanayameva.
     Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme
āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ  pavattiṃ
bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                   Kañjikadāyikāvimānavaṇṇanā  niṭṭhitā.
                    -------------------------
@Footnote: 1 ka. padīpānaṃ  2 cha.Ma. kolasampāpakaṃ  3 i. badaramodakasāve
@4 Sī. catuguṇodakasammaddite, i. catuguṇodakasammodite  5 Sī. catubhāgāvasiṭṭhe



             The Pali Atthakatha in Roman Book 30 page 209-212. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4423              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4423              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1483              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1472              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]