ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      42. 4.  Alomavimānavaṇṇanā
     abhikkantena vaṇṇenāti alomavimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya bārāṇasiṃ piṇḍāya pāvisi. Tatthekā alomā nāma duggatitthī bhagavantaṃ
disvā pasannacittā aññaṃ dātabbaṃ apassantī "īdisampi bhagavato dinnaṃ
mayhaṃ mahapphalaṃ bhavissatī"ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ
upanesi, taṃ 1- bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ
pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā
mahāmoggallāno:-
     [711]   "abhikkantena vaṇṇena        yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā     osadhī viya tārakā.
     [712]    Kena te'tādiso vaṇṇo     kena te idha mijjhati
              uppajjanti ca te bhogā     ye keci manaso piyā.
     [713]            Pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
                      Kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatī"ti
pucchi. Sāpi tassa byākāsi, taṃ dassetuṃ vuttaṃ:-
     [714]   "sā devatā attamanā        moggallānena pucchitā
              pañhaṃ puṭṭhā viyākāsi        yassa kammassidaṃ phalan"ti.
     [715]    Ahañca bārāṇasiyaṃ           buddhassādiccabandhuno
              adāsiṃ sukkhakummāsaṃ          pasannā sehi pāṇibhi.
     [716]    Sukkhāya aloṇikāya ca        passa phalaṃ kummāsapiṇḍiyā
              alomaṃ sukhitaṃ disvā          ko puññaṃ na karissati.
     [717]    Tena me'tādiso vaṇṇo      tena me idha mijjhati
              uppajjanti ca me bhogā      ye keci manaso piyā.
     [718]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūtā yamakāsi puññaṃ
                     tenamhi evañjalitānubhāvā
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[716]   Tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ
datvā evaṃ dibbasukhena sukhitaṃ disvā. Ko puññaṃ na karissatīti ko nāma
attano hitasukhaṃ icchanto puññaṃ na karissatīti. Sesaṃ vuttanayameva.



             The Pali Atthakatha in Roman Book 30 page 208-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4389              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4389              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1467              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1458              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1458              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]