ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       41. 3. Nāgavimānavaṇṇanā
     alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā
saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā
suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha
@Footnote: 1 cha.Ma. pasannā  2-2 ka. abhippasannāyeva devaputtā maṃ atikkamitvā rocanti
@patāpenti dasseti
"paṭiggaṇhātu bhante bhagavā imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa
dīgharattaṃ hitāya sukhāyā"ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ
disvā dhammaṃ desesi, sā desanāpariyosāne 1- sotāpattiphale patiṭṭhahitvā bhagavantaṃ
vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu
uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena.
Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe
maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa
kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu
ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca.
     Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi.
Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ
oloketvā tassā kāraṇaṃ upadhārentī "satthu vatthayugadānakāraṇan"ti ñatvā
sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā
hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ
paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi
pucchi:-
     [705]           "alaṅkatā maṇikañcanācitaṃ
                      sovaṇṇajālacitaṃ 2- mahantaṃ
                      abhiruyha gajavaraṃ sukappitaṃ
                      idhāgamā vehāyasaṃ antalikkhe.
@Footnote: 1 cha.Ma. desanāvasāne  2 Sī. suvaṇṇajālacittaṃ
     [706]            Nāgassa dantesu duvesu nimmitā
                      acchodakā paduminiyo suphullā
                      padumesu ca tūriyagaṇā pabhijjare
                      imā ca naccanti manoharāyo.
     [707]            Deviddhipattāsi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatī"ti.
    #[705]  Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi
dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. 1- Mahantanti
vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte 2-
hatthipiṭṭhe. Antalikkheti ākāse, "alaṅkatamaṇikañcanācitan"tipi pāṭho. Ayaṃ hettha
saṅkhepattho:- devate tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya
dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena 3- khacitaṃ, hemajālehi kumbhālaṅkārādi-
bhedehi hatthālaṅkārehi citaṃ 4- āmuttaṃ mahantaṃ ativiya brahantaṃ 5- uttamaṃ gajaṃ
āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti.
    #[706]  Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa
imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇā-
ti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti.
@Footnote: 1 ka. hemajālapaṭicchannaṃ  2 Sī. vehāsagate
@3 ka. alaṅkatakaraṇavasena  4 Sī. cittaṃ  5 Sī.,i. brahantaṃ sajjaṃ
"pavajjare"ti ca paṭhanti, pakārehi vādīyantīti attho. Evaṃ therena puṭṭhā devatā
imāhi gāthāhi vissajjesi:-
     [708]            "bārāṇasiyaṃ upasaṅkamitvā
                       buddhassa'haṃ vatthayugaṃ adāsiṃ
                       pādāni vanditvā 1- chamā nisīdiṃ
                       vittā ca'haṃ añjalikaṃ akāsiṃ. 2-
     [709]             Buddho ca me kañcanasannibhattaco
                       adesayi samudayadukkhaniccataṃ
                       asaṅkhataṃ dukkhanirodhasassataṃ
                       maggaṃ adesayi 3- yato vijānisaṃ.
     [710]             Appāyukī kālakatā tato cutā
                       upapannā tidasagaṇaṃ yasassinī
                       sakkassa'haṃ aññatarā pajāpati
                       yasuttarā nāma disāsu vissutā"ti.
    #[708-9]  Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti
tuṭṭhā. Yatoti  yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri
ariyasaccāni paṭivijjhiṃ.
    #[710]   Appāyukīti "īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ
dukkhabahule manussattabhāve evaṃ ṭhātabban"ti sañjātābhisandhinā viya parikkhayaṃ
gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ
@Footnote: 1 Sī. vanditva  2 i.,Ma. adāsiṃ  3 Sī. adesesi
AññataRā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā.
Sesaṃ vuttanayameva.
                      Nāgavimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 204-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4314              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4314              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1431              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1431              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]