ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      33. 5. Guttilavimānavaṇṇanā
       sattatantiṃ sumadhuranti  guttilavimānaṃ. Tassa kā uppatti? bhagavati rājagahe
viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto
tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro
paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi
pubbe katakammaṃ "abhikkantena vaṇṇenā"tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi.
Tāpi tassa pucchānantaraṃ "vatthuttamadāyikā nārī"tiādinā byākariṃsu. Atha
thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā
"moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha
kho pubbe mayāpi pucchitā evameva byākariṃsū"ti vatvā therena yācito atītaṃ
attano guttilācariyaṃ kathesi.
       Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule
nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso 1- sabbadisāsu
pākaṭo paññāto ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro
posesi. 2- Tassa sippanipphattiṃ sutvā ujjenivāsī musilo 3- nāma gandhabbo
@Footnote: 1 Ma. timbarunāsadiso, i. timbarunādasadiso 2 Sī.i. poseti  3 Sī.i. mūsilo
Upagantvā taṃ vanditvā ekamantaṃ ṭhito "kasmā āgatosī"ti ca vutte "tumhākaṃ
santike sippaṃ uggaṇhitun"ti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya
"ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo"ti
sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi
yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno "garuvacanaṃ alaṅghanīyan"ti tassa
sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato
sippaṃ sikkhāpesi.
       Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva
pariyodātasippo hutvā cintesi "ayaṃ bārāṇasī jambudīpe agganagaraṃ, yannūnāhaṃ idha
sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo
paññāto bhavissāmī"ti. So ācariyassa ārocesi "ahaṃ rañño purato sippaṃ
dassetukāmo, rājānaṃ maṃ dassethā"ti. Mahāsatto "ayaṃ mama santike uggahitasippo
patiṭṭhaṃ labhatū"ti karuṇāyamāno taṃ rañño santikaṃ netvā "mahārāja imassa
me antevāsikassa vīṇāya paguṇataṃ 1- passathā"ti āha. Rājā "sādhū"ti paṭissuṇitvā
tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ 2- gantukāmaṃ nivāretvā "mameva santike
vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī"ti āha. Musilo "nāhaṃ ācariyato
hāyāmi, samameva dethā"ti vatvā raññā "mā evaṃ bhaṇi, ācariyo nāma mahanto,
upaḍḍhameva tuyhaṃ dassāmī"ti vutte "mama ca ācariyassa ca sippaṃ passathā"ti
vatvā rājagehato nikkhamitvā "ito sattame divase mama ca guttilācariyassa ca
rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū"ti tattha tattha
āhiṇḍanto ugghosesi.
@Footnote: 1 Sī. vīṇāpaguṇataṃ  2 Ma. paraṭṭhānaṃ
       Mahāsatto taṃ sutvā "ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo,
yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā
ubbandhitvā marissāmī"ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo
hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ
ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo
ākāse ṭhatvā evamāha "ācariya kiṃ karosī"ti. Mahāsatto 1-:-
         [327]   "sattatantiṃ sumadhuraṃ       rāmaṇeyyaṃ avācayiṃ
                  so maṃ raṅgamhi avheti  saraṇaṃ me hohi kosiyā"ti
attano cittadukkhaṃ pavedesi.
       Tassattho:- ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya
2- chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā
sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya
mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ
ativiya manoramabhāvato rāmaṇeyyaṃ saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ
ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ, so musilo
antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena
attano visesaṃ dassetuṃ saṅghaṭṭiyati, 3- "ehi sippaṃ dassehī"ti maṃ ācikkhi 4-
tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti.
       Taṃ sutvā sakko devarājā "mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇan"ti
dassento:-
@Footnote: 1 Sī. mahāsatto taṃ sutvā sakakammaṃ pākaṭaṃ karonto imaṃ gāthamāha  2 Ma. āvāditāya
@3. Sī. raṅgamhi  4 Sī. adhikkhipati
         [328]   "ahaṃ te saraṇaṃ homi       ahamācariyapūjako
                  na taṃ jayissati sisso      sissamācariya jessasī"ti
āha. Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha
"ahamācariyapūjako"ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu
antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati
sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito
vināsaṃ 1- pāpuṇissatīti adhippāyo. Evañca pana vatvā "ahaṃ sattame divase
sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā"ti samassāsetvā gato.
       Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca
musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano
attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe
aṭṭhāsi, taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi
vādane samacittā ahosi. Sakko guttilaṃ "ekaṃ tantiṃ chindā"ti āha. Chinnāyapi
tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ "dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ,
chaṭṭhaṃ, sattamaṃ chindā"ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi.
Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe
karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano
leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi.
       Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato.
Taṃ devatā "mahārāja kuhiṃ gatatthā"ti pucchitvā taṃ pavattiṃ sutvā "mahārāja
mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī"ti āhaṃsu. Sakko
@Footnote: 1 Sī. parābhūto nidhanaṃ, i. parājayabhūtopi vināsaṃ
Devānaṃ vacanaṃ sutvā  mātaliṃ āṇāpesi "gaccha vejayantarathena amhākaṃ guttilācariyaṃ
ānehi, devatā taṃ dassanakāmā"ti, so tathā akāsi. Sakko  mahāsattena saddhiṃ
sammodanīyaṃ katvā evamāha "ācariya vīṇaṃ vādaya, devatā sotukāmā"ti. Mayaṃ
sippūpajīvino, vetanena vinā sippaṃ na dassemāti. Kīdisaṃ pana vetanaṃ icchasīti.
"nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā
pubbekatakusalakathanameva me vetanaṃ hotū"ti āha. Tā "sādhū"ti sampaṭicchiṃsu. Atha
mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ
purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto "abhikkantena
vaṇṇenā"tiādi gāthāhi pucchi. Tāpi "vatthuttamadāyikā nārī"tiādinā yathā
etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ "moggallāna tā devatā
na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā
evameva byākariṃsū"ti.
       Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ
akaṃsu. 1- Tattha ekā atthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā
uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi,
ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno
udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā
dāsī hutvā atanditācārā ahosi, ekā piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi,
ekā phāṇitaṃ adāsi, ekā  ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā
kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekaṃ valliphalaṃ adāsi, ekā phārusakaṃ
adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ 2- adāsi, ekā pupphakamuṭṭhiṃ
@Footnote: 1 Sī. manussattabhāve ṭhatvā tāni tāni puññāni katvā tāvatiṃsabhavane paccekaṃ
@accharāsahassaparivārā sakakassa devarañño paricārikā hutvā paṭipāṭiyā ṭhitesu
@chattiṃsadevavimānesu nibbattitvā buddhañāṇenapi paricchinditumasakkuṇeyyaṃ mahatiṃ
@devavibhūtimanubhavanti  2 i. sālukamuṭṭhiṃ
Adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ 1- adāsi, ekā kañjikaṃ adāsi,
ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi,
ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ,
ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi.
Tā ekekā accharāsahassaparivārā mahatiyā deviddhiyā virājamānā tāvatiṃsabhavane
sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā
"vatthuttamadāyikā nārī"tiādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu.
         [329]   "abhikkantena vaṇṇena        yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā     osadhī viya tārakā.
         [330]    Kena te'tādiso vaṇṇo     kena te idha mijjhati
                  uppajjanti ca te bhogā     ye keci manaso piyā.
         [331]           Pucchāmi taṃ devi mahānubhāve
                         manussabhūtā kimakāsi puññaṃ
                         kenāsi evañjalitānubhāvā
                         vaṇṇo ca te sabbadisā pabhāsatī"ti.
         [332]    Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalaṃ.
         [333]          "vatthuttamadāyikā nārī
                         pavarā hoti naresu nārīsu
                         evaṃ piyarūpadāyikā manāpaṃ
                         dibbaṃ sā labhate upecca ṭhānaṃ.
@Footnote: 1 Sī.i. nimbapalāsamuṭṭhiṃ
         [334]            Tassā me passa vimānaṃ
                          accharā kāmavaṇṇinīhamasmi
                          accharāsahassassāhaṃ
                          pavarā passa puññānaṃ vipākaṃ.
         [335]  Tena me'tādiso vaṇṇo    tena me idha mijjhati
                uppajjanti ca me bhogā    ye keci manaso piyā.
         [336]            Akkhāmi te bhikkhu mahānubhāva
                          manussabhūtā yamakāsi puññaṃ
                          tenamhi evañjalitānubhāvā
                          vaṇṇo ca me sabbadisā pabhāsatī"ti.
         1- Itaraṃ caturavimānaṃ yathā vatthuttamadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1-
         [341]  Pupphuttamadāyikā nārī   pavarā hoti naresu nārīsu
                                .pe.
                          Tenamhi evañjalitānubhāvā
                          vaṇṇo ca me sabbadisā pabhāsatī"ti.
         [349]  Gandhuttamadāyikā nārī      pavarā hoti naresu nārīsu .pe.
         [357]  Phaluttamadāyikā nārī       pavarā hoti naresu nārīsu .pe.
         [365]  Rasuttamadāyikā nārī       pavarā hoti naresu nārīsu .pe.
         [373]  Gandhapañcaṅgulikaṃ ahamadāsiṃ    kassapassa bhagavato thūpamhi .pe.
@Footnote: 1-1 cha.Ma. yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ
    1- Itaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1-
         [381]  Bhikkhū ca ahaṃ bhikkhuniyo ca     addasāsiṃ panthapaṭipanne
                tesāhaṃ dhammaṃ sutvāna       ekūposathaṃ upavasissaṃ.
         [382]            Tassā me passa vimānaṃ .pe.
         [389]  Udake ṭhitā udakamadāsiṃ      bhikkhuno cittena vippasannena .pe
         [397]  Sassuñcāhaṃ sasurañca         caṇḍike kodhane ca pharuse ca
                anusūyikā upaṭṭhāsiṃ         appamattā sakena sīlena .pe.
         [405]  Parakammakarī 2- āsiṃ        atthenātanditā dāsī
                akkodhanā'natimāninī        saṃvibhāginī sakassa bhāgassa .pe.
         [413]  Khīrodanaṃ ahamadāsiṃ          bhikkhuno piṇḍāya carantassa
                evaṃ karitvā kammaṃ         sugatiṃ upapajja modāmi .pe.
         1- Itaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ, tathā vitthāretabbaṃ. 1-
         [421]         Phāṇitaṃ ahamadāsiṃ .pe.
         [429]         Ucchukhaṇḍikaṃ ahamadāsiṃ .pe.
         [437]         Timbarusakaṃ 3- ahamadāsiṃ .pe.
         [445]         Kakkārikaṃ ahamadāsiṃ .pe.
         [453]         Eḷālukaṃ ahamadāsiṃ .pe.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 i.,ka. parakammakārī  7 ka. timbarūsakaṃ
         [461]        Valliphalaṃ ahamadāsiṃ .pe.
         [469]        Phārusakaṃ ahamadāsiṃ .pe.
         [477]        Hatthappatāpakaṃ ahamadāsiṃ .pe.
         [485]        Sākamuṭṭhiṃ ahamadāsiṃ .pe.
         [493]        Pupphakamuṭṭhiṃ ahamadāsiṃ .pe.
         [501]        Mūlakaṃ ahamadāsiṃ .pe.
         [509]        Nimbamuṭṭhiṃ ahamadāsiṃ .pe.
         [517]        Ambakañjikaṃ ahamadāsiṃ .pe.
         [525]        Doṇinimmajjaniṃ ahamadāsiṃ .pe.
         [533]        Kāyabandhanaṃ ahamadāsiṃ .pe.
         [541]        Aṃsabaddhakaṃ 1- ahamadāsiṃ .pe.
         [549]        Āyogapaṭṭaṃ ahamadāsiṃ .pe.
         [557]        Vidhūpanaṃ ahamadāsiṃ .pe.
         [565]        Tālavaṇṭaṃ ahamadāsiṃ .pe.
         [573]        Morahatthaṃ ahamadāsiṃ .pe.
@Footnote: 1 Sī. aṃsavaṭṭakaṃ
         [581]        Chattaṃ ahamadāsiṃ .pe.
         [589]        Upāhanaṃ ahamadāsiṃ .pe.
         [597]        Pūvaṃ ahamadāsiṃ .pe.
         [605]        Modakaṃ ahamadāsiṃ .pe.
         [613]        Sakkhalikaṃ 1- ahamadāsiṃ
                      bhikkhuno piṇḍāya carantassa .pe.
         [614]        Tassā me passa vimānaṃ
                      accharā kāmavaṇṇinīhamasmi
                      accharāsahassassāhaṃ
                      pavarā passa puññānaṃ vipākaṃ.
         [615]        Tena me'tādiso vaṇṇo .pe.
                      Vaṇṇo ca me sabbadisā pabhāsatī"ti.
         Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ
karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento
āha:-
         [617] "svāgataṃ vata me ajja       suppabhātaṃ suhuṭṭhitaṃ
                yaṃ addasāmi 2- devatāyo   accharā kāmavaṇṇiniyo. 3-
@Footnote: 1 Sī.,ka. sakkhaliṃ  2 Sī. addasaṃ, i. addasāsiṃ  3 Sī. kāmavaṇṇiyo
         [618]  Imāsāhaṃ dhammaṃ sutvā       kāhāmi kusalaṃ bahuṃ
                dānena samacariyāya         saññamena damena ca
                svāhaṃ tattha gamissāmi       yattha gantvā na socare"ti.
        #[333]  Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā
bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa
dāyikā. "pupphuttamadāyikā"tiādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa
piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti
divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, "edisaṃ labheyyan"ti
pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. "manāpā"tipi
pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho.
        #[334]  Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ
passāti attanā laddhasampattiṃ sambhāventī vadati.
        #[341]  Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā
gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ
candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappiādi veditabbaṃ.
        #[373] Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato
thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe.
        #[381] Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ.
        #[389] Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ.
        #[397] Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.
        #[405]  Parakammakarīti 1- paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena.
Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā.
        #[413]  Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā.
        #[437]  Timbarusakanti tiṇḍukaphalaṃ. 2- Tipusasadisā ekā vallijāti
timbarusaṃ. Tassa phalaṃ timbarusakanti vadanti.
        #[445]  Kakkārikanti khuddakeḷālukaṃ tipusanti ca vadanti.
        #[477]  Hatthappatāpakanti mandāmukhiṃ.
        #[517]  Ambakañjikanti ambilakañjikaṃ.
        #[525]  Doṇinimmajjaninti satelaṃ tilapiññākaṃ.
        #[557]  Vidhūpananti  caturassavījaniṃ.
        #[565]  Tālavaṇṭanti tālapattehi katamaṇḍalavījaniṃ.
        #[573]  Morahatthanti mayūrapiñchehi 3- kataṃ makasavījaniṃ.
        #[617]  Svāgataṃ vata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ.
Ajja suppabhātaṃ suhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ
jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha "yaṃ
addasāmi devatāyo"tiādi.
@Footnote: 1 Sī.,ka. sakkhaliṃ  2 Sī. addasaṃ, i. addasāsiṃ  3 Sī. kāmavaṇṇiyo
        #[618]  Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ
dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa
caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena.
Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ "svāhaṃ
tattha gamissāmi, yattha gantvā na socare"ti vuttaṃ.
         Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā
āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti
"guttilavimānan"tveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti
itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvutta-
dhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ
devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā
āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle
viya byākariṃsūti daṭṭhabbā.
                      Guttilavimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 155-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3304              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3304              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=958              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]