ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       32. 4. Latāvimānavaṇṇanā
     latā ca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti?
bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena
sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī
patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā
gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā
akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge
kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena,
aññāpi tassā sajjā pavarā accimatī sutāti catasso bhaginiyo ahesuṃ. Tā
pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā,
latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.
@Footnote: 1 ka. ramantīti
       Tāsaṃ ekato samāgantvā sukhanisajjāya nisinnānaṃ saṅgītanepaññaṃ
paṭicca vivādo uppanno. Tā sabbāpi vessavaṇassa mahārājassa santikaṃ gantvā
pucchiṃsu "tāta katamā amhākaṃ naccādīsu kusalā"ti. So evamāha "gacchatha dhītaro
anotattadahatīre devasamāgame saṅgītaṃ pavattetha, tattha vo viseso pākaṭo bhavissatī"ti.
Tā tathā akaṃsu. Tattha devaputtā latāya naccamānāya attano sabhāvena ṭhātuṃ
nāsakkhiṃsu, sañjātapahāsā acchariyabbhutacittajātā nirantaraṃ sādhukāraṃ dentā
ukkuṭṭhisadde celukkhepe ca pavattentā himavantaṃ kampayamānā viya mahantaṃ
kolāhalamakaṃsu. Itarāsu pana naccantīsu sisirakāle kokilā viya tuṇhībhūtā nisīdiṃsu.
Evaṃ tattha saṅgīte latāya viseso pākaṭo ahosi.
       Atha tāsaṃ devadhītānaṃ sutāya devadhītāya etadahosi "kiṃ nu kho kammaṃ
katvā ayaṃ latā amhe abhibhuyya tiṭṭhati vaṇṇena ceva yasasā ca. Yannūnāhaṃ
latāya katakammaṃ puccheyyan"ti. Sā taṃ pucchi, itarāpi tassā etamatthaṃ
vissajjesi. Tayidaṃ sabbaṃ vessavaṇamahārājā devacārikavasena upagatassa āyasmato
mahāmoggallānassa ācikkhi. Thero tamatthaṃ pucchāya mūlakāraṇato paṭṭhāya bhagavato
ārocento:-
       [316]      "latā ca sajjā pavarā ca devatā
                   accimatī rājavarassa sirīmato
                   sutā ca rañño vessavaṇassa dhītā
                   rājīmatī dhammaguṇehi sobhatha. 1-
       [317]       Pañcettha nāriyo āgamaṃsu nhāyituṃ
                   sītodakaṃ uppaliniṃ sivaṃ nadiṃ
@Footnote: 1 ka. sobhitā
                   Tā tattha nhāyitvā rametvā devatā
                   naccitvā gāyitvā sutā lataṃ bravi.
       [318]       Pucchāmi taṃ uppalamāladhārini
                   āveḷini kañcanasannibhattace
                   timiratambakkhi nabheva sobhane
                   dīghāyukī kena kato yaso tava.
       [319]       Kenāsi bhadde patino piyatarā
                   visiṭṭhakalyāṇitara'ssu rūpato
                   padakkhiṇā naccanagītavādite
                   ācikkha no tvaṃ naranāripucchitā"ti
sutāya pucchā.
       [320]       "ahaṃ manussesu manussabhūtā
                    uḷārabhoge kule suṇisā ahosiṃ
                    akkodhanā bhattu vasānuvattinī
                    uposathe appamattā ahosiṃ.
       [321]        Manussabhūtā daharā apāpikā
                    pasannacittā patimābhirādhayiṃ
                    sadevaraṃ sassasuraṃ sadāsakaṃ
                    abhirādhayiṃ tamhi kato yaso mama.
       [322]        Sāhaṃ tena kusalena kammunā
                    catubbhi ṭhānehi visesamajjhagā
                    Āyuñca vaṇṇañca sukhaṃ balañca
                    khiḍḍāratiṃ paccanubhomanappakaṃ.
       [323]        Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā
                    yaṃ no apucchimha akittayī no
                    patino kiramhākaṃ visiṭṭha nārīnaṃ
                    gatī ca tāsaṃ pavarā ca devatā.
       [324]        Patīsu dhammaṃ pacarāma sabbā
                    patibbatā yattha bhavanti itthiyo
                    patīsu dhammaṃ pacaritva sabbā
                    lacchāmase bhāsati yaṃ ayaṃ latā.
       [325]        Sīho yathā pabbatasānugocaro
                    mahindharaṃ pabbatamāvasitvā
                    pasayha hantvā itare catuppade
                    khudde mige khādati maṃsabhojano.
       [326]        Tatheva saddhā idha ariyasāvikā
                    bhattāraṃ nissāya patiṃ anubbatā
                    kodhaṃ vadhitvā abhibhuyya maccharaṃ
                    saggamhi sā modati dhammacārinī"ti
latāya vissajjananti āha.
      #[316]  Tattha latā ca sajjā pavarā accimatī sutāti tāsaṃ nāmaṃ.
Casaddo samuccayattho. Rājavarassāti catunnaṃ mahārājānaṃ varassa seṭṭhassa
Devarājassa. Sakkassa paricārikāti adhippāyo. Raññoti mahārājassa. Tenāha
"vessavaṇassa dhītā"ti, idaṃ paccekaṃ yojetabbaṃ, vacanavipallāso vā, dhītaroti attho.
Rājati vijjotatīti rājī, rājīti matā paññātā rājīmatī, idaṃ tāsaṃ sabbāsaṃ
visesanaṃ. Nāmameva etaṃ etissā devatāyāti keci, tesaṃ matena "pavarā"ti sabbāsaṃ
visesanameva. Dhammaguṇehīti dhammiyehi dhammato anapetehi guṇehi, yathābhuccaguṇehīti
attho. Sobhathāti virocatha.
      #[317]  Pañcettha nāriyoti pañca yathāvuttanāmā devadhītaro ettha imasmiṃ
himavantapadese. Sītodakaṃ uppaliniṃ sivaṃ nadinti anotattadahato nikkhantanadimukhaṃ
sandhāya vadati. Naccitvā gāyitvāti pitu vessavaṇassa āṇāya devasamāgame tāhi katassa
naccagītassa vasena vuttaṃ. Sutā lataṃ bravīti sutā devadhītā lataṃ attano bhaginiṃ
kathesi. "sutā lataṃ bravun"tipi 1- paṭhanti, sutā dhītaro vessavaṇassa mahārājassa
lataṃ kathesunti attho.
      #[318]  Timiratambakkhīti niculakesarabhāsasadisehi tambarājīhi samannāgatakkhi.
Nabheva sobhaneti nabhaṃ viya sobhamāne, saradasamaye abbhamahikādiupakkilesavimuttaṃ nabhaṃ
viya suvisuddhaṅgapaccaṅgatāya virājamāneti attho. Atha vā nabhevāti nabhe eva,
samuccayattho evasaddo, ākāsaṭṭhavimānesu himavantayugandharādibhūmipaṭibaddhaṭṭhānesu
cāti sabbattheva sobhamāneti attho. Kena katoti kena kīdisena puññena
nibbattito. Yasoti parivārasampatti kittisaddo ca. Kittisaddaggahaṇena ca
kittisaddahetubhūtā guṇā gayhanti.
      #[319] Patino piyatarāti sāmino piyatarā sāmivallabhā. Tenassā subhagataṃ dasseti.
Visiṭṭhakalyāṇitara'ssu rūpatoti rūpasampattiyā visiṭṭhā uttamā kalyāṇitarā
@Footnote: 1 Sī. bruvunti ca
Sundaratarā, assūti nipātamattaṃ. "visiṭṭhakalyāṇitarāsi rūpato"ti ca paṭhanti.
Padakkhiṇāti pakārehi, visesena vā dakkhiṇā kusalā. Naccanagītavāditeti 1- ettha
naccanāti 2- vibhattilopo kato, nacce ca gīte ca vādite cāti attho. Naranāripucchi-
tāti devaputtehi devadhītāhi ca "kahaṃ latā, kiṃ karoti latā"ti rūpadassanatthañceva
sippadassanatthañca pucchitā.
      #[321]  Niccaṃ kāyena asaṃsaṭṭhatāya devo viya rameti, dutiyo varoti vā
devaro, bhattu kaniṭṭhabhātā, saha devarenāti sadevaraṃ. Sassu ca sasuro ca sasurā,
saha sasurehīti sassasuraṃ. Saha dāsehi dāsīhi cāti sadāsakaṃ patimābhirādhayinti
sambandho. Tamhi katoti tamhi kule, kāle vā suṇisākāle kato yaso
tannibbattakapuññassa nibbattanenāti adhippāyo. Mamāti idaṃ "kato"ti padaṃ
apekkhitvā "mayā"ti pariṇāmetabbaṃ.
      #[322]   Catubbhi ṭhānehīti catūhi kāraṇehi, catūsu vā ṭhānesu nimittabhūtesu.
Visesamajjhagāti aññāhi atisayaṃ adhigatā. Āyuñca vaṇṇañca sukhaṃ balañcāti "catūhi
ṭhānehī"ti vuttānaṃ sarūpato dassanaṃ. Āyuādayo eva hissā aññāhi
visiṭṭhasabhāvatāya visesā tassā tathā sambhāvanāvasena gahetabbatāya hetubhāvato
"ṭhānan"ti ca vuttaṃ. Visesamajjhagā. 3- Kīdisaṃ? āyuñca vaṇṇañca sukhañca balañcāti
yojanā.
      #[323]  Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latāti ayaṃ latā amhākaṃ jeṭṭhabhaginī
yaṃ bhāsati, taṃ tumhehi sutaṃ nu kiṃ asutanti 4- itarā tisso bhaginiyo pucchati.
Yaṃ noti yaṃ amhākaṃ saṃsayitaṃ. Noti nipātamattaṃ, puna noti amhākaṃ, avadhāraṇe
@Footnote: 1 Ma. naccagītavāditeti  2 Ma. naccāti
@3 Sī.,i. visesamajjhagāti  4 Sī. taṃ kiṃ assutthāti
Vā "na no samaṃ atthī"tiādīsu 1- viya, tena akittayiyeva, aviparītaṃ byākāsiyevāti
attho. Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatāti
anatthato pālanato patino sāmikā nāma amhākaṃ nārīnaṃ itthīnaṃ visiṭṭhā gati
ca tāsaṃ paṭisaraṇañca, tāsaṃ mātugāmānaṃ saraṇato 2- pavarā uttamā devatā ca
sammadeva ārādhitā sampati āyatiñca hitasukhāvahāti attho.
      #[324]  Patīsu dhammaṃ pacarāma sabbāti sabbāva mayaṃ patīsu attano
sāmikesu pubbuṭṭhānādikaṃ caritabbadhammaṃ pacarāma yatthāti yaṃ nimittaṃ, yesu vā
patīsu caritabbadhamme cariyamāne itthiyo patibbatā nāma bhavanti. Lacchāmase
bhāsati yaṃ ayaṃ latāti ayaṃ latā yaṃ sampattiṃ etarahi labhatīti bhāsati, taṃ sampattiṃ
patīsu dhammaṃ pacaritvā labhissāma.
      #[325]  Pabbatasānugocaroti pabbatavanasaṇḍacārī. Mahindharaṃ pabbatamāvasitvāti
mahiṃ dhāretīti mahindharanāmakaṃ 3- pabbataṃ acalaṃ āvasitvā adhivasitvā, tattha vasantoti
attho. "āvasitvā"ti hi padaṃ apekkhitvā bhummatthe cetaṃ upayogavacanaṃ. Pasayhāti
abhibhavitvā. Khuddeti balavasena nihīne pamāṇato pana mahante hatthiādikepi mige
so hantiyeva.
      #[326]  Tathevāti gāthāya ayaṃ upamāsaṃsandanena saddhiṃ atthayojanā:- yathā
sīho attano nivāsagocaraṭṭhānabhūtaṃ pabbataṃ nissāya vasanto attano yathicchitamatthaṃ
sādheti, evameva sā saddhā pasannā ariyasāvikā ghāsacchādanādīhi bharaṇato
posanato bhattāraṃ patiṃ sāmikaṃ nissāya vasantī sabbatthāpi patianukūlatāsaṅkhātena
vatena taṃ anubbatā parijanādīsu uppajjanakaṃ kodhaṃ vadhitvā pajahitvā
@Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377  2 Ma. bharaṇato  3 Sī. mahindharāparanāmakaṃ
Pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā
patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi
devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva.
                      Latāvimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 148-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=912              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=912              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]