ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    30. 2. Ucchudāyikāvimānavaṇṇanā
        obhāsayitvā paṭhaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana
viseso:- idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā taṃkhaṇaññeva matā
tāvatiṃsesu uppannā tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā kevalakappaṃ
gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā
ekamantaṃ aṭṭhāsi. Atha naṃ thero:-
        [296]          "obhāsayitvā paṭhaviṃ sadevakaṃ
                        atirocasi candimasūriyā viya
                        siriyā ca vaṇṇena yasena tejasā
                        brahmāva deve tidase sahindake.
        [297]          Pucchāmi taṃ uppalamāladhārinī
                       āveḷinī kañcanasannibhattace
                       alaṅkate uttamavatthadhārinī
                       kā tvaṃ subhe devate vandase mamaṃ.
        [298]          Kiṃ tvaṃ pure kammamakāsi attanā
                       manussabhūtā purimāya jātiyā
                       dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ
                       kenūpapannā sugatiṃ yasassinī.
               Devate pucchitācikkha     kissa kammassidaṃ phalan"ti
imāhi gāthāhi pucchi.
       #[296-7]   Tattha obhāsayitvā paṭhaviṃ sadevakanti candimasūriyarasmisammissehi
sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ
upagatabhūmibhāgabhūtaṃ imaṃ paṭhaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho.
Obhāsayitvā paṭhaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā
rocasi. 1- Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha "siriyā"tiādi. Tattha
siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti
ratanamayapupphāveḷavatī.
        Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi:-
        [299]          "idāni bhante imameva gāmaṃ
                        piṇḍāya amhāka gharaṃ upāgami
@Footnote: 1 Sī. sobhasi
                        Tato te ucchussa adāsi khaṇḍikaṃ
                        pasannacittā atulāya pītiyā.
         [300]          Sassu ca pacchā anuyuñjate mamaṃ
                        kahannu ucchuṃ vadhuke avākiri
                        na chaḍḍitaṃ no pana 1- khāditaṃ mayā
                        santassa bhikkhussa sayaṃ adāsahaṃ.
         [301]          Tuyhaṃ nvidaṃ issariyaṃ atho mama
                        itissā sassu paribhāsate mamaṃ
                        pīṭhaṃ gahetvā pahāraṃ adāsi me
                        tato cutā kālakatāmhi devatā.
         [302]          Tadeva kammaṃ kusalaṃ kataṃ mayā
                        sukhañca kammaṃ anubhomi attanā
                        devehi saddhiṃ paricārayāmahaṃ
                        modāmahaṃ kāmaguṇehi pañcahi.
         [303]          Tadeva kammaṃ kusalaṃ kataṃ mayā
                        sukhañca kammaṃ anubhomi attanā
                        devindaguttā tidasehi rakkhitā
                        samappitā kāmaguṇehi pañcahi.
         [304]          Etādisaṃ puññaphalaṃ anappakaṃ
                        mahāvipākā mama ucchudakkhiṇā
@Footnote: 1 ka. na ca
                        Devehi saddhiṃ paricārayāmahaṃ
                        modāmahaṃ kāmaguṇehi pañcahi.
         [305]          Etādisaṃ puññaphalaṃ anappakaṃ
                        mahājutikā mama ucchudakkhiṇā
                        devindaguttā tidasehi rakkhitā
                        sahassanettoriva nandane vane.
         [306]          Tuvañca bhante anukampakaṃ viduṃ
                        upecca vandiṃ kusalañca pucchisaṃ
                        tato te ucchussa adāsi khaṇḍikaṃ
                        pasannacittā atulāya pītiyā"ti
        #[299]   tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva
gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttaṃ hi "gāmopi  nigamopi
nagarampi `gāmo' icceva vuccatī"ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato
ahosi. 1- Atulāyāti anupamāya, appamāṇāya vā.
        #[300]   Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa
santakilesassa 2- parissamamappattassa 3- vā.
        #[301]   Tuyhaṃ nūti nusaddo anattamanatāsūcane nipāto, so "mamā"ti
etthāpi ānetvā yojetabbo "mama nū"ti. Idaṃ issariyanti gehe ādhipaccaṃ
sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi
@Footnote: 1 Sī.,i. asi  2 Sī. santakilsegaṇassa  3 i.,Ma. parissamapattassa
"cutā"ti vuccati, tasmā cutiṃ visesetuṃ "kālakatā"ti vuttaṃ. Kālakatāpi ca na
yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha "amhi
devatā"ti.
        #[302]  Tadeva kammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ
kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca
kammaphalaṃ. Kammaphalaṃ hi idha "kamman"ti vuttaṃ uttarapadalopena, kāraṇopacārena
vā "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati. 1- Anubhomi
sakaṃ puññan"ti 2- ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti
attho. Kamme vā bhavaṃ kammaṃ yathā 3- kammanti. Atha vā kāmetabbatāya
kammaṃ. Taṃ hi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti
attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ
attānanti purimagāthāya "attanā"ti vuttaṃ padaṃ vibhattivipariṇāmena "attānan"ti
yojetabbaṃ.
        #[303-5]  Devindaguttāti devindena sakkena guttā, devindo viya vā
guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti
vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.
        #[306]  Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvaka-
pāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena
abhivādayiṃ. Kusalañca ārogyaṃ pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ
anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.
                    Ucchudāyikāvimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 dī.pā. 11/80/49  2 khu.vimāna. 26/133/20  3 Ma. yathāha



             The Pali Atthakatha in Roman Book 30 page 139-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2972              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2972              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=827              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=827              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]