ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                         3.  Pāricchattakavagga
                      29.  1. Uḷāravimānavaṇṇanā
        pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe
āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā
dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ 1- uppajjati,
tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā
pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi
detiyeva. Athassā mātā "mama dhītā dānajjhāsayā dānasaṃvibhāgaratā"ti haṭṭhatuṭṭhā
tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna
aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.
@Footnote: 1 Sī.,i. khādanīyabhojanīyādiṃ
        Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ
kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ.
Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya
sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā "pavisatha
bhante"ti  pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī "tassā kathetvā
anumodāpessāmī"ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā
pakkāmi. Dārikā "tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsin"ti sassuyā
kathesi. Sā taṃ sutvā "kinnāmidaṃ pāgabbhiyaṃ, 1- ayaṃ mama santakaṃ anāpucchitvāva
samaṇassa adāsī"ti taṃ taṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato
ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca
teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu
nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā
upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā:-
        [286]   "uḷāro te yaso vaṇṇo   sabbā obhāsate disā
                 nāriyo naccanti gāyanti   devaputtā alaṅkatā.
        [287]    Modenti parivārenti     tava pūjāya devate
                 sovaṇṇāni vimānāni      tavimāni sudassane.
        [288]    Tuvaṃsi issarā tesaṃ       sabbakāmasamiddhinī
                 abhijātā mahantāsi       devakāye pamodasi
                 devate pucchitācikkha      kissa 2- kammassidaṃ phalan"ti.
Tīhi gāthāhi pucchi.
@Footnote: 1 Ma. pāgabbiyaṃ  2 ka. yassa
       #[286]   Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso.
"uḷāro"ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇa-
sampatti ca vuttā 1- hoti. Tāsu "uḷāro te vaṇṇo"ti saṅkhepato vuttaṃ vaṇṇa-
sampattiṃ visayavasena vitthārato dassetuṃ "sabbā obhāsate disā"ti vatvā "uḷāro
te yaso"ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ "nāriyo
naccantī"tiādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu 2- vijjotate,
sabbā vā disā obhāsayate, vijjotayatīti attho. "obhāsate"ti padassa
"obhāsante"ti keci vacanavipallāsena atthaṃ vadanti, tehi "vaṇṇenā"ti vibhatti
vipariṇāmetabbā. 3- Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho.
"sabbā disā"ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ
natthi. Nāriyoti etthāpi "alaṅkatā"ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti
ettha casaddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo.
       #[287]  Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā,
naccanti gāyantīti yojanā. Tavimānīti tava vimāni.
       #[288]  Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā
kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī
mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena
paramena pamodanena pamodasi.
        Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi:-
        [289]          "ahaṃ manussesu manussabhūtā
                        purimāya jātiyā manussaloke
@Footnote: 1 Ma. yuttā  2 Ma. sabbā disā  3 Ma. vibhattiṃ pariṇāmenti
                        Dussīlakule 1- suṇisā ahosiṃ
                        assaddhesu kadariyesu ahaṃ.
        [290]  Saddhā sīlena sampannā    saṃvibhāgaratā sadā
               piṇḍāya caramānassa       apūvaṃ te adāsahaṃ.
        [291]  Tadāhaṃ sassuyā'cikkhiṃ      `samaṇo āgato idha
               tassa adāsahaṃ pūvaṃ        pasannā sehi pāṇibhi.'
        [292]  Itissā sassu paribhāsi     avinītāsi tvaṃ vadhu 2-
               na maṃ sampucchituṃ icchi     `samaṇassa dadāmahaṃ.'
        [293]  Tato me sassu kupitā     pahāsi musalena maṃ
               kūṭaṅgacchi avadhi maṃ        nāsakkhiṃ jīvituṃ ciraṃ.
        [294]  Sā ahaṃ kāyassa bhedā    vippamuttā tato cutā
               devānaṃ tāvatiṃsānaṃ       upapannā sahabyataṃ.
        [295]  Tena me'tādiso vaṇṇo .pe.
                        Vaṇṇo ca me sabbadisā pabhāsatī"ti.
       #[289]  Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena
assaddhesu, thaddhamacchariyatāya kadariyesu sassuādīsu ahaṃ saddhā sīlena sampannā
ahosinti yojanā.
       #[290-1]  Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ
gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo.
@Footnote: 1 pāli. dussīle kule  2 pāḷiyaṃ avinītā tvaṃ vadhū
       #[292]  Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ
samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu
avinītāsīti sassu paribhāsīti yojanā.
       #[293] Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ
purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhā-
bhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti
attho. Tenāha "nāsakkhiṃ jīvituṃ ciran"ti.
       #[294]  Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.
                      Uḷāravimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 135-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2886              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2886              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=817              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=803              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]