ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    21. 4. Caṇḍālivimānavaṇṇanā 1-
     caṇḍāli vanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā
uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍāligāme 2- vasantiṃ ekaṃ
mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikaṃ cassā kammaṃ upaṭṭhitaṃ, so mahākaruṇāya
samussāhitamānaso "saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā
sagge patiṭṭhāpessāmī"ti cintetvā mahatā bhikkhusaṃghena saddhiṃ rājagahaṃ piṇḍāya
pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ
āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento
viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā
ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento gāthādvayamāha:-
        [195]   "caṇḍāli vanda pādāni     gotamassa yasassino
                 tameva 3- anukampāya     aṭṭhāsi isisattamo. 4-
        [196]    Abhippasādehi manaṃ        arahantamhi tādini 5-
                 khippaṃ pañjalikā          vanda parittaṃ tava jīvitan"ti.
       #[195]   Tattha caṇḍālīti jātiāgatena nāmena taṃ ālapati. Vandāti
abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni. Tameva
anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito 6- nisedhetvā sagge
nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito.
@Footnote: 1 mahācuḷa.pāli. caṇḍālīvimāna...,  2 Ma. caṇḍālagāme, cha. caṇḍālāvasathe
@3 Sī. taveva  4 Sī. isisuttamo
@5 Sī. tādine  6 Sī. apāyuppattito
Isisattamoti lokiyasekkhāsekkhapaccekabuddhaisīhi uttamo ukkaṭṭhatamo, atha vā
buddhaisīnaṃ vipassiādīnaṃ sattamoti isisattamo.
       #[196]  Abhippasādehi mananti "sammāsambuddho bhagavā"ti tava cittaṃ
pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā,
saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca
arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti
sīghaṃyeva paggahitaañjalikā hutvā vandassu. Kasmāti ce? parittaṃ tava jīvitanti,
idāneva bhijjanasabhāvattā parittaṃ atiittaraṃ.
        Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve
ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi.
Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena
vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi.
Bhagavā "alamettakametissā saggūpapattiyā"ti nagaraṃ pāvisi saddhiṃ bhikkhusaṃghena.
Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā
jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā gāthādvayamāhaṃsu:-
        [197]   "coditā bhāvitattena       sarīrantimadhārinā
                 caṇḍālī vandi pādāni      gotamassa yasassino.
        [198]    Tamenaṃ avadhī gāvī         caṇḍāliṃ pañjaliṃ ṭhitaṃ
                 namassamānaṃ sambuddhaṃ        andhakāre pabhaṅkaran"ti.
       #[198] Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati 1-
@Footnote: 1 Ma. mahesiṃ bhagavantaṃ
Buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ
ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke.
Pabhaṅkaranti ñāṇobhāsakaraṃ.
        Sā ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro
ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ
mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ:-
        [199]         "khīṇāsavaṃ vigatarajaṃ anejaṃ 1-
                       ekaṃ araññamhi raho nisinnaṃ
                       deviddhipattā upasaṅkamitvā
                       vandāmi taṃ vīra mahānubhāvan"ti
devatā āha. Taṃ thero pucchi:-
        [200]         "suvaṇṇavaṇṇā jalitā mahāyasā
                       vimānamoruyha anekacittā
                       parivāritā accharāsaṅgaṇena 2-
                       kā tvaṃ subhe devate vandase maman"ti.
       #[200]   Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena
ca jalantī jotentī. Mahāyasāti mahāparivāRā. Vimānamoruyhāti vimānato oruyha.
Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ.
        Evaṃ therena pucchitā puna sā:-
@Footnote: 1 pāḷiyaṃ. aneñjaṃ  2 Sī. accharānaṃ gaṇena
        [201]  "ahaṃ bhaddante caṇḍālī       tayā vīrena pesitā
                vandiṃ arahato pāde        gotamassa yasassino.
        [202]   Sāhaṃ vanditvā 1- pādāni   cutā caṇḍālayoniyā
                vimānaṃ sabbaso 2- bhaddaṃ     upapannamhi nandane.
        [203]   Accharānaṃ satasahassaṃ         purakkhatvāna tiṭṭhati 3-
                tāsāhaṃ pavarā seṭṭhā      vaṇṇena yasasāyunā.
        [204]   Pahūtakatakalyāṇā           sampajānā paṭissatā
                muniṃ kāruṇikaṃ loke         taṃ bhante vanditumāgatā"ti
catasso gāthāyo āha.
       #[201-4]   Tattha pesitāti "caṇḍāli vanda pādānī"tiādinā vandanāya
uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya
pana phalamahantatāya ca ativiya mahantamevāti āha "pahūtakatakalyāṇā"ti. Tathā
buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ 4- sandhāyāha
"sampajānā paṭissatā"ti puna:-
        [205]   "idaṃ vatvāna caṇḍālī       kataññū katavedinī
                vanditvā arahato pāde     tatthevantaradhāyatī"ti 5-
gāthā saṅgītikārehi ṭhapitā.
@Footnote: 1 pāḷiyaṃ. vanditā  2 cha.Ma. sabbato  3 pāḷiyaṃ.,Ma. accharānaṃ sahassāni purakkhitvā
@maṃ taṭaṭhanti  4 Sī. visāradabhāvaṃ  5 cha.Ma. tatthevantaradhāyathāti
        #[205]  Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca
idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva.
         Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā 1- mahājanassa
sātthikā ahosīti.
                     Caṇḍālivimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 114-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2446              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2446              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=616              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]