ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                          2.  Cittalatāvagga
                    18. 1. Dāsivimānavaṇṇanā
       dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti?
bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi
saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ
upasaṅkamitvā "ito paṭṭhāya ahaṃ bhante saṃghassa cattāri niccabhattāni dassāmī"ti
āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So "mayā
bhante saṃghassa cattāri niccabhattāni paññattāni, sve paṭṭhāya ayyā mama
gehaṃ āgacchantū"ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā
tamatthaṃ ācikkhitvā "tattha tayā niccakālaṃ appamattāya bhavitabban"ti āha, sā
"sādhū"ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā
divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ
susammaṭṭhaṃ suparibhaṇḍakaṃ 1- katvā āsanāni paññāpetvā bhikkhū upagate tattha
nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati.
       Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha "kathaṃ nu
kho bhante ito jātiādidukkhato parimutti hotī"ti. Bhikkhū tassā saraṇāni ca
pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare
bhikkhū aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasavassāni   2- sīlaṃ rakkhantī
antarantarā yoniso manasikarontī 2- ekadivasaṃ dhammassavanasappāyaṃ labhitvā
ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā
aparena samayena 3- kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā
nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā 4- accharāsatasahassaparivutā mahantaṃ
dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ
āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā:-
       [157]  "api sakkova devindo        ramme cittalatā vane
               samantā anupariyāsi          nārīgaṇapurakkhatā
               obhāsentī disā sabbā      osadhī viya tārakā.
       [158]   Kena te'tādiso vaṇṇo      kena te idha mijjhati
               uppajjanti ca te bhogā      ye keci manaso piyā.
@Footnote: 1 Sī. suparibhaṇḍakataṃ  2-2 Sī. ime pāṭhā na dissanti
@3 Ma. sā na cirasseva  4 Ma. vādiyamānā, i. parivāriyamānā
              [159]        Pucchāmi taṃ devi mahānubhāve
                           manussabhūtā kimakāsi puññaṃ
                           kenāsi evañjalitānubhāvā
                           vaṇṇo ca te sabbadisā pabhāsatī"ti
pucchi.
              [160]   Sā devatā attamanā       moggallānena pucchitā
                      puñhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalaṃ.
              [161]        "ahaṃ manussesu manussabhūtā
                           dāsī ahosiṃ parapessiyā 1- kule.
              [162]   Upāsikā cakkhumato         gotamassa yasassino
                      tassā me nikkamo āsi     sāsane tassa tādino.
              [163]   Kāmaṃ bhijjatuyaṃ kāyo        neva atthettha saṇṭhanaṃ 2-
                      sikkhāpadānaṃ pañcannaṃ        maggo sovatthiko sivo.
              [164]   Akaṇṭako agahano 3-       uju sabbhi pavedito
                      nikkamassa phalaṃ passa         yathidaṃ pāpuṇitthikā.
              [165]   Āmantanikā raññomhi       sakkassa vasavattino
                      saṭṭhi tūriyasahassāni         paṭibodhaṃ karonti me.
              [166]   Ālambo gaggaro 4- bhīmo   sādhuvādī ca saṃsiyo
                      pokkharo ca suphasso ca      vīṇāmokkhā ca nāriyo.
@Footnote: 1 Ma. parapesiyā  2 pāḷiyaṃ. santhanaṃ
@3 ka. agahaṇo  4 Ma. bhaggaro, ka. gaggamo
          [167]  Nandā ceva sunandā ca       soṇadinnā sucimhitā 1-
                 alambusā missakesī ca        puṇḍarīkāti dāruṇī.
          [168]  Eṇīphassā 2- suphassā ca     subhaddā muduvādinī 3-
                 etā caññā ca seyyāse    accharānaṃ pabodhikā.
          [169]  Tā maṃ kālenupāgantvā 4-   abhibhāsanti devatā
                 handa naccāma gāyāma        handa taṃ ramayāmase.
          [170]  Nayidaṃ akatapuññānaṃ           katapuññānamevidaṃ
                 asokaṃ nandanaṃ rammaṃ          tidasānaṃ mahāvanaṃ.
          [171]  Sukhaṃ akatapuññānaṃ            idha natthi parattha ca
                 sukhañca katapuññānaṃ           idha ceva parattha ca
          [172]  Tesaṃ sahabyakāmānaṃ          kattabbaṃ kusalaṃ bahuṃ
                 katapuññā hi modanti         sagge bhogasamaṅgino"ti 5-
devatā vissajjesi.
         #[157]  Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo
ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti
attho. Sakkasamabhāvo etissā 6- devatāya parivārasampattidassanatthaṃ vutto. 7- Keci
"apīti nipātamattan"ti vadanti. Cittalatāvaneti cittāya nāma devadhītāya
puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ
santānakavalliādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne.
@Footnote: 1 ka. sucimbhikā  2 pāḷiyaṃ. eṇīpassā (eni...syā) 3 pāḷiyaṃ. mudukāvadī,
@i. mudukācari.  4 Sī. tā maṃ pālentupāgantvā  5 Sī. sabbabhogasamaṅginoti
@6 Sī. sakkūpamā nāmetissā, cha.Ma....bhāvo tissā  7 Sī. vuttā
         #[161]  Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ
veyyāvaccakārīti attho.
         #[162]   Tassā me nikkamo āsi, sāsane tassa tādinoti tassā
dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā
soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasikarontiyā manasikārānubhāvena
me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇa-
sampattiyā tādino satthu sāsane tappariyāpannoyeva saṅkilesapakkhato nikkamanena
"nikkamo"ti laddhanāmo sammāvāyāmo āsi ahosi uppajji.
         #[163-4]  Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ "kāmaṃ
bhijjatuyaṃ kāyo, neva atthettha saṇṭhanan"ti  vuttaṃ. Tassattho:- yadipi me ayaṃ
kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ
kammaṭṭhānānuyoge neva atthi me vīriyassa saṇṭhanaṃ 1- sithilīkaraṇanti vīriyaṃ
samuttejentī vipassanaṃ ussukkāpesinti.
         Idāni taṃ tathā 2- vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī
āha:-
          "sikkhāpadānaṃ pañcannaṃ           maggo  sovatthiko sivo
           akaṇṭako agahano             uju sabbhi pavedito
           nikkamassa phalaṃ passa            yathidaṃ pāpuṇitthikā"ti.
         Tatrāyaṃ saṅkhepattho:-  yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ
sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ
@Footnote: 1 Sī. santhānaṃ  2 cha.Ma. idāni tathā
Pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena
sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṅkilesadhammehi
anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako,
kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya
uju, buddhādīhi sappurisehi pakāsitattā  sabbhi pavedito ariyamaggo, taṃ yathā
yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa
yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati.
        #[165]  Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena
vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī 1- tassa
vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, 2- kīḷanakāle
vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavatitatādi-
bhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni
saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni
sandhāyāha "saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me"ti. Tattha paṭibodhanti
pītisomanassānaṃ pabodhanaṃ.
        #[166-8] Ālambotiādi tūriyavādakānaṃ devaputtānaṃ ekadesato
nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā.
Sucimhitāti suddhamihitā, 3- nāmameva vā etaṃ. Muduvādanīti mudunāva vadatīti
mudavādinī 4-, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyataRā.
Accharānanti accharāsu saṅgīte pāsaṃsataRā. Pabodhikāti pabodhanakaRā. 5-
@Footnote: 1 Ma. issariyaṃ vatteti  2 Sī.,i.,Ma.,ka. allāpasallāpayoggā
@3 Ma. visuddhāsitā  4 ka. mudukāvadī  5 Ma. pabodhaniyakarā, i. pabodhanaṃ viya karā
        #[169]  Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā
hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ "handa naccāma gāyāma,
handa taṃ ramayāmase"ti vuttaṃ.
        #[170]  Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva
rūpādīnaṃ sambhavato visokaṃ. Tato  eva sabbakālaṃ pamodasaṃvaḍḍhanato 1- nandanaṃ.
Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.
        #[171]  Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena 2-
vatvā puna anodissakanayena 3- dassentī "sukhaṃ akatapuññānan"ti gāthamāha.
        #[172]  Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena
dhammaṃ kathentī "tesaṃ sahabyakāmānan"ti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ.
Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti
pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti. 4-
         Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya
dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā sadevakassa
lokassa sātthikā ahosīti.
                       Dāsivimānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. pamodasampannato  2 Sī. odissakavasena
@3 Sī. anodissakavasena  4 Sī.,i. vīriyanti vuttaṃ



             The Pali Atthakatha in Roman Book 30 page 99-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2145              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2145              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=529              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]