ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 30 : PALI ROMAN Vimana.A. (paramatthadi.)

                       15.  Uttaravimanavannana
      abhikkantena vannenati uttaravimanam. Tassa ka uppatti? bhagava rajagahe
viharati veluvane kalandakanivape. Tena kho pana samayena 1- punno nama duggatapuriso
rajagahasetthim upanissaya jivati, tassa bhariya uttara, uttara ca nama dhitati
dve eva gehamanusaka.  athekadivasam rajagahe "mahajanena sattaham nakkhattam
kilitabban"ti ghosanam karimsu. Tam sutva setthi patova agatam punnam "tata
amhakam parijano nakkhattam kilitukamo, tvam kim nakkhattam kilissasi, udahu bhatim
karissasi"ti aha. Sami nakkhattam nama sadhananam hoti, mama pana gehe svatanaya
yagutandulanipi natthi, 2- kim me nakkhattena, gone labhanto kasitum gamissamiti.
Tena hi gone ganhassuti. So balavagone ca bhaddanangalanca gahetva "bhadde
nagara nakkhattam kilanti, aham daliddataya bhatim katum gamissami, mayhampi tava
ajja dvigunam nivapam pacitva bhattam ahareyyasi"ti bhariyam vatva khettam agamasi.
     Sariputtattheropi sattaham nirodhasamapanno tato vutthaya "kassa nu kho
ajja maya sangaham katum vattati"ti olokento punnam attano nanajalassa
anto pavittham disva "saddho nu kho esa, sakkhissati va me sangaham katun"ti
@Footnote: 1 cha.Ma. tena ca samayena  2 Si. na santi
Olokento tassa saddhabhavanca sangaham katum samatthabhavanca tappaccaya ca tassa
mahasampattipatilabham natva pattacivaram adaya tassa kasanatthanam gantva avatatire 1-
ekam gumbam olokento  atthasi. Punno theram disvava kasim thapetva pancapatitthi-
tena theram vanditva "dantakatthena attho bhavissati"ti dantakattham kappiyam katva
adasi. Athassa thero pattanca parissavananca niharitva adasi, so "paniyena attho
bhavissati"ti tam adaya paniyam parissavetva adasi.
     Thero cintesi "ayam paresam pacchimagehe vasati, sacassa gehadvaram gamissami,
imassa bhariya mam datthum na sakkhissati, yavassa bhariya bhattam adaya maggam
patipajjati, tava idheva bhavissami"ti. So tattheva thokam vitinametva tassa
maggarulhabhavam natva antonagarabhimukho payasi. Sa antaramagge theram disva
cintesi "appekadaham deyyadhamme sati ayyam na passami, appekada me ayyam
passantiya deyyadhammo na hoti, ajja pana me ayyo ca dittho, deyyadhammo
cayam atthi, karissati nu kho me sangahan"ti. Sa bhattabhajanam otaretva 2- theram
pancapatitthitena vanditva "bhante idam lukham va panitam vati acintetva dasassa
vo sangaham karotha"ti aha. Atha thero pattam upanametva taya ekena hatthena
bhajanam dharetva ekena hatthena tato bhattam dadamanaya upaddhabhatte dinne
"alan"ti hatthena pattam pidahi. Sa "bhante ekova pativiso, na sakka dvidha
katum, tumhakam dasassa idhalokasangaham 3- akatva paralokasangaham karotha, niravasesameva
datukamamhi"ti vatva sabbamevassa patte patitthapetva "tumhehi ditthadhammassa
bhagini assan"ti patthanam akasi. Thero "evam hotu"ti vatva thitakova anumodanam
katva ekasmim udakaphasukatthane nisiditva bhattakiccam akasi. Sapi patinivattitva
tandule pariyesitva bhattam paci.
@Footnote: 1 Si. avapatire  2 Ma. oropetva  3 i.,Ma. idhaloke sangaham
      Punnopi addhakarisamattam 1- thanam kasitva jighaccham sahitum asakkonto gone
vissajjetva ekam rukkhachayam pavisitva maggam olokento nisidi. Athassa  bhariya
bhattam adaya gacchamana tam disvava "esa jighacchaya pilito mam olokento
nisinno, sace mam `ativiya cirayi'ti tajjetva patodalatthiya 2- paharissati, maya
katakammam niratthakam bhavissati, patikaccevassa arocessami"ti cintetva evamaha
"sami ajjekadivasam cittam pasadehi, ma maya katakammam niratthakam kari, aham patova
te bhattam aharanti antaramagge dhammasenapatim disva tava bhattam tassa datva
puna geham gantva bhattam pacitva agata, pasadehi sami cittan"ti. So "kim
vadesi bhadde"ti pucchitva puna tamattham sutva "bhadde sadhu vata te katam
mama bhattam ayyassa dadamanaya, mayapissa ajja patova dantakatthanca mukhodakanca
dinnan"ti pasannamanaso tam vacanam abhinanditva ussure laddhabhattataya kilantakayo
tassa anke sisam katva niddam okkami.
     Athassa patova kasitatthanam pamsucunnam upadaya sabbam rattasuvannam hutva
kanikarapuppharasi viya sobhamanam atthasi. So pabuddho oloketva 3- bhariyam aha
"bhadde etam maya kasitatthanam sabbam mama suvannam hutva pannayati, kim nu
kho me atiussure laddhabhattataya akkhini bhamanti"ti. Sami mayhampi evameva
pannayatiti. So utthaya tattha gantva ekam  pindam gahetva nangalasise paharitva
suvannabhavam natva "aho ayyassa dhammasenapatissa dinnadane ajjeva vipako
dassito, na kho pana sakka ettakam dhanam paticchadetva paribhunjitun"ti bhariyaya
abhatam bhattapatim suvannassa puretva rajakulam gantva ranna katokaso pavisitva
rajanam abhivadetva "kim tata"ti vutte "deva ajja maya kasitatthanam sabbam
suvannarasimeva 4- hutva thitam, suvannam aharapetum vattati"ti aha. Kosi tvanti.
@Footnote: 1 ka. atthakarisamattam  2 patodayatthiya; dhamMa.A. 6/176/167 (sya.)
@3 ka. olokento  4 Ma. sabbam suvannabharitameva, i. sabbam suvannarasibharitameva
Punno namahanti. Kim pana te ajja katanti. Dhammasenapatissa me patova
dantakatthanca mukhodakanca dinnam, bhariyayapi me mayham ahatabhattam tasseva dinnanti.
     Tam sutva raja "ajjeva kira bho dhammasenapatissa dinnadane vipako
dassito"ti vatva "tata kim karomi"ti pucchi. Bahuni sakatasahassani pahinitva
suvannam aharapethati. Raja sakatani pahini. Rajapurisesu "ranno santakan"ti
ganhantesu gahitam gahitam mattikava hoti. 1- Te gantva ranno arocetva 1- "tata
tumhehi kinti vatva gahitan"ti puttha "tumhakam santakan"ti ahamsu. "tena
hi tata puna gacchatha, `punnassa santakan'ti vatva ganhatha"ti aha. Te
tatha karimsu. Gahitam gahitam suvannameva ahosi. Tam sabbam aharitva rajangane
rasim akamsu, asitihatthubbedho rasi ahosi. Raja nagare sannipatapetva aha
"imasmim nagare atthi kassaci ettakam suvannan"ti. Natthi devati. Kim panassa
datum vattatiti. Setthicchattam devati. Raja "bahudhanasetthi nama hotu"ti mahantena
bhogena saddhim tassa setthicchattam adasi.
     Atha nam so aha "mayam deva ettakam kalam parakule vasimha, vasanatthanam
no detha"ti. Tenahi passa, esa gumbo pannayati, etam harapetva geham
karehiti puranasetthissa gehatthanam acikkhi. So tasmim thane katipaheneva geham
karapetva gehapavesanamangalanca chattamangalanca ekatova karonto sattaham
buddhappamukhassa bhikkhusamghassa danam adasi. Athassa sattha dananumodanam karonto
anupubbikatham 2- kathesi. Dhammakathavasane punnasetthi ca bhariya cassa dhita ca uttarati
tayopi jana sotapanna ahesum.
     Aparabhage rajagahasetthi punnasetthino dhitaram attano puttassa varesi.
So "naham dassami"ti vutto  "ma evam karotu, ettakam kalam amhe nissaya
@Footnote: 1-1 cha.Ma. tehi gantva ranno arocite  3 cha.Ma. anupubbim katham
Vasanteneva te sampatti laddha, detu me puttassa te dhitaran"ti aha. So
"micchaditthika tumhe, mama dhita tihi ratanehi vina vasitum na sakkoti, nevassa
dhitaram dassami"ti aha. Atha nam bahu setthigahapatikadayo 1- kulaputta "ma tena
saddhim vissasam bhindi, dehissa dhitaran"ti yacimsu. So tesam vacanam sampaticchitva
asalhipunnamaya dhitaram adasi. Sa patikulam gatakalato patthaya bhikkhum
va bhikkhunim va upasankamitum danam va datum dhammam va sotum nalattha, evam
addhatiyesu masesu vitivattesu attano santike thite paricarike pucchi "idani
kittakam antovassam 2- avasitthan"ti. Addhamaso ayyeti. Sa matapitunam sasanam
pahini "kasma mam evarupe bandhanagare pakkhipimsu, varam tumhehi mam lakkhanahatam katva
paresam dasim savetum, na evarupassa micchaditthikassa kulassa datum, agatakalato
patthaya bhikkhudassanadisu ekampi punnam katum  na labhami"ti. Athassa pita
"dukkhita 3- vata me dhita"ti anattamanatam pavedetva pancadasa kahapanasahassani
pesesi, "imasmim nagare sirima nama ganika atthi, devasikam sahassam ganhati,
imehi kahapanehi tam anetva samikassa niyyadetva sayam yatharuci punnani
karotu"ti sasanam ca pahini. Uttara tatha katva samikena sirimam disva "kimidan"ti
vutte "sami imam addhamasam mama sahayika tumhe paricaratu, aham pana imam
addhamasam dananceva datukama dhammanca sotukama"ti aha. So tam abhirupam
itthim disva uppannasineho "sadhu"ti sampaticchi.
     Uttarapi kho buddhappamukham bhikkhusamgham nimantetva "bhante imam addhamasam
annattha agantva idheva bhikkha gahetabba"ti satthu patinnam gahetva "itodani
patthaya yava mahapavarana, tava sattharam upatthatum dhammanca sotum labhissami"ti
@Footnote: 1 Ma. setthiganakadayo  2 Si. antovassassa  3 Ma. duggata
Tutthamanasa "evam yagum pacatha, evam bhattam pacatha, evam puvam pacatha"ti mahanase
sabbakiccani samvidahanti vicarati. Athassa samiko "sve mahapavarana bhavissati"ti
mahanasabhimukho vatapane thatva "kim nu kho karonti sa andhabala vicarati"ti
oloketva tam sedakilinnam charikaya okinnam angaramasimakkhitam tatha samvidahitva
vicaramanam disva "aho 1- andhabala evarupe thane imam sirisampattim nanubhavati,
`mundakasamane upatthahissami'ti tutthacitta vicarati"ti hasitva apaganchi. 2-
     Tasmim apagate tassa santike thita sirima "kim nu kho oloketva esa
hasati"ti teneva vatapanena olokenti uttaram disva "imam oloketva imina
hasitam, addha imassa etaya saddhim santhavo atthi"ti cintesi. Sa kira addhamasam
tasmim gehe bahirakaitthi hutva vasamanapi tam sampattim anubhavamana attano
bahirakaitthibhavam ajanitva "aham gharasamini"ti sannam akasi. Sa uttaraya
aghatam bandhitva "dukkhamassa uppadessami"ti pasada oruyha mahanasam pavisitva
puvapacanatthane pakkutthitam 3- sappim katacchuna adaya uttarabhimukham 4- payasi.
Uttara tam agacchantim disva "mama sahayikaya mayham upakaro 5- kato, cakkavalam
atisambadham, brahmaloko atinicako, mama pana sahayikaya gunova mahanto, ahampi
etam nissaya dananca datum dhammanca sotum labhim, sace  mama etissaya upari
kodho atthi, idam sappi mam dahatu, sace natthi, ma mam dahatu"ti 6- tam mettaya
phari. Taya tassa matthake asincitampi pakkutthitasappi sitodakam viya ahosi.
Atha  nam "idam sitalam bhavissati"ti puna katacchukam puretva adaya agacchantim
uttaraya dasiyo disva "are dubbinite na tvam amhakam ayyaya upari pakkasappim
asincitum anucchavika"ti  santajjentiyo ito cito ca utthaya hatthehi ca padehi
@Footnote: 1 Ma. ayam  2 ka. apagacchi  3 Si. pakkatthitam, cha.Ma. pakkuthitam.  evamuparipi
@4 uttarabhimukhi;dhammapadatthakathayanca uttaraupasikavatthusmim passitabbam
@5 Si. mahopakaro 6 Si.,Ma. dahiti
Ca pothetva bhumiyam patesum, uttara varentipi varetum nasakkhi. Atha sa upari
thatva sabba dasiyo patibahitva "kissa te evarupam bhariyam kammam katan"ti
sirimam ovaditva unhodakena nhapetva satapakatelena abbhanji.
     Tasmim khane sa attano bahirakitthibhavam natva cintesi "maya bhariyam
kammam katam samikassa hasitamattakarana imissa upari pakkasappim asincantiya,
ayam `ganhatha nan'ti dasiyo na anapetva mam vihethanakalepi sabba dasiyo
patibahitva mayham kattabbameva akasi, sacaham imam na khamapessami, muddha
me sattadha phaleyya"ti tassa padamule nipajjitva "ayye khamahi me dosan"ti
aha. Aham sappitika dhita, pitari me khamapite khamissamiti. Hotu ayye,
pitarampi te punnasetthim khamapessamiti. Punno mama vatte janakapita, vivatte
janakapitari khamapite pana aham khamissamiti. Ko pana te vivatte janakapitati.
Sammasambuddhoti. Mayham tena saddhim 1- vissaso natthi, aham kim karissamiti. 1-
Sattha sve bhikkhusamgham adaya idhagamissati, tvam yathaladdham sakkaram gahetva idheva
agantva tam khamapehiti. Sa "sadhu ayye"ti utthaya attano geham gantva
pancasataparicarikitthiyo anapetva nanavidhani khadaniyabhojaniyani ceva supeyyani
ca sampadetva punadivase tam sakkaram adaya uttaraya geham agantva
buddhappamukhassa bhikkhusamghassa patte patitthapetum avisahanti atthasi, tam sabbam
gahetava uttarava samvidahi.
     Sirimapi satthu bhattakiccavasane saddhim parivarena satthu padamule nipajji,
atha nam sattha pucchi "ko te aparadho"ti. "bhante maya hiyyo idam nama
katam, atha me sahayika mam vihethayamana dasiyo nivaretva mayham upakarameva
akasi, saham imissa gunam janitva imam khamapesim, atha mam esa `tumhesu
@Footnote: 1-1  ka. vissaso natthiti. hotu ayyeti. aham kim karissamiti
Khamapitesu 1- khamissami'ti aha"ti. Evam kira uttareti. Ama bhante, sise me
sahayikaya pakkasappi asittanti. Atha taya kim cintitanti. "cakkavalam atisambadham,
brahmaloko atinicako, mama sahayikaya gunova mahanto, aham hi etam nissaya
dananca datum dhammanca sotum alattham, sace me imissa upari kodho atthi,
idam mam dahatu, no ce, ma dahatu"ti evam cintetva imam mettaya pharim bhanteti.
Sattha "sadhu sadhu uttare, evam kodham jinitum vattati, kodhano hi nama akkodhena
akkosako anakkosantena, paribhasako aparibhasantena, thaddhamacchari attano santakassa
danena, musavadi saccavacanena jinitabbo"ti imamattham dassento:-
                 "akkodhena jine kodham         asadhum sadhuna jine
                  jine kadariyam danena          saccenalikavadinan"ti 2-
imam gatham vatva gathapariyosane catsaccakatham abhasi. Saccapariyosane uttara
sakadagamiphale patitthahi, samiko ca sasuro ca sassu ca sotapattiphalam sacchikarimsu,
sirimapi pancasataparivara sotapanna ahosi. Aparabhage uttara kalam katva
tavatimsabhavane uppajji. Athayasma mahamoggallano hettha vuttanayeneva devacarikam
caranto uttaram devadhitaram disva:-
         [124]   "abhikkantena vannena         ya tvam titthasi  devate
                  obhasenti disa sabba      osadhi viya taraka.
         [125]    Kena te'tadiso vanno      kena te idha mijjhati
                  uppajjanti ca te bhoga      ye keci manaso piya.
         [126]              Pucchami tam devi mahanubhave
                            manussabhuta kimakasi punnam
@Footnote: 1 ka. khamitesu  2 khu.dha. 25/223/56
                            Kenasi evanjalitanubhava
                            vanno ca te sabbadisa pabhasati"ti
    patipucchi.
         [127]   Sa devata attamana       moggallanena pucchita
                 panham puttha viyakasi       yassa kammassidam phalam.
         [128]            "issa ca maccheramatho 1- palaso 2-
                           nahosi mayham gharamavasantiya
                           akkodhana bhattu vasanuvattini
                           uposathe niccahamappamatta.
         [129]   Catuddasim pancadasim          ya ca pakkhassa atthami
                 patihariyapakkhanca          atthangasusamagatam.
         [130]   Uposatham upavasissam 3-       sada silesu samvuta
                 sannama samvibhaga ca        vimanam avasamaham.
         [131]   Panatipata virata        musavada ca sannata
                 theyya ca aticara ca      majjapana ca araka.
         [132]   Pancasikkhapade rata        ariyasaccana kovida
                 upasika cakkhumato         gotamassa yasassino.
         [133]   Saham sakena silena         yasasa ca yasassini
                 anubhomi sakam punnam          sukhita camhi'namaya.
@Footnote: 1 i. macchariyamatho, ka. macchariyamano. evamuparipi
@2 cha.Ma. palaso. evamuparipi    3 paliyam upavasim
             [134]  Tena me'tadiso vanno       tena me idha mijjhati
                    uppajjanti ca me bhoga       ye keci manaso piya.
             [135]          Akkhami te bhikkhu mahanubhava
                            manussabhuta yamaham akasim
                            tenamhi evanjalitanubhava
                            vanno ca me sabbadisa pabhasati"ti
devatapissa vissajjesi.
           [136] Mama ca bhante vacanena bhagavato pade sirasa vandeyyasi "uttara
nama bhante upasika bhagavato pade sirasa vandati"ti anacchariyam kho  panetam
bhante yam mam bhagava annatarasmim samannaphale byakareyya, tam bhagava sakadagamiphale
byakasiti.
          #[128]  Tattha issa ca maccheramatho palaso, nahosi mayham
gharamavasantiyati ya ca agaramajjhe vasantinam annasam itthinam sampattiadivisaya
parasampattiusuyanalakkhana issa, yanca tavakalikadivasenapi kinci yacantanam
adatukamataya attasampattiniguhanalakkhanam macchariyam, yo ca kulapadesadina parehi
yugaggahalakkhano palaso uppajjati, 1- so tividhopi papadhammo gehe thitaya mayham
satipi paccayasamavaye nahosi na uppajji. Akkodhanati khantimettanuddayasampannataya
akujjhanasabhava. Bhattu vasanuvattiniti pubbutthanapacchanipatanadina 2- samikassa
anukulabhavena vase vattanasila, manapacariniti attho. Uposathe
niccahamappamattati aham uposathasilarakkhane niccam appamatta appamadaviharini.
@Footnote: 1 Si. palaso iccete uppajjanti  2 Si. pubbutthanapacchanipajjanadina
       #[129]  Tameva uposathe appamadam dassenti yesu divasesu tam rakkhitabbam,
yadisam yatha ca rakkhitabbam, tam dassetum "catuddasin"tiadimaha. Tattha catuddasim
pancadasinti pakkhassati sambandho, accantasamyoge cetam upayogavacanam. Ya ca 1-
pakkhassa atthamiti ettha cati vacanaseso. Patihariyapakkhancati 2- patiharanakapakkhanca, 3-
catuddasipancadasiatthaminam yathakkamam adito antato cati pavesananikkhamanavasena
uposathasilassa patiharitabbam pakkhanca, terasi patipada sattami navami cati attho.
Atthangasusamagatanti panatipata veramaniadihi atthahi angehi eva sutthu
samagatam samannagatam.
       #[130]  Upavasissanti upavasim. Atitatthe hi idam anagatavacanam. Keci pana
"upavasim"icceva pathanti. Sadati sappatiharikesu 4- sabbesu uposathadivasesu.
Silesuti uposathasilesu sadhetabbesu. Nipphadetabbe hi idam bhummam. Samvutati
kayavacacittehi samvuta. Sadati va sabbakalam. Silesuti niccasilesu. Samvutati
kayavacahi samvuta.
       #[131]  Idani tam niccasilam dassetum "panatipata virata"tiadi vuttam.
Tattha panoti voharato satto, paramatthato jivitindriyam. Panassa atipato panavadho
panaghato panatipato, atthato pane panasannino jivitindriyupacchedaka-
upakkamasamutthapika kayavacidvaranam annataradvarapavatta vadhakacetana. Tato
panatipata. Viratati orata, nivattati attho.
        Musavadati musa nama visamvadanapurekkharassa atthabhanjanako vacipayogo va
kayapayogo va, visamvadanadhippayena parassa visamvadakakayavacipayogasamutthapika
cetana musavado. Atha va musati abhutam ataccham vatthu, vadoti tassa
@Footnote: 1 Si.,Ma. yava  2 i.,Ma. patiharikapakkhancati
@3 Ma. patihariyam pakkhanca  4 Ma. sadati sabbesu atthasu patihariyesu
Bhutato tacchato vinnapetukamassa tatha vinnattisamutthapika cetana. Tato
musavada sannata orata, viratati attho. Casaddo sampindanattho.
     Theyyati theyyam vuccati thenabhavo, corikaya parassa harananti attho. Atthato
parapariggahite parapariggahitasannino tadadayakaupakkamasamutthapika theyyacetana
theyyam. Tato theyya sannata, arakati va sambandho.
     Aticarati aticca caro aticaro, lokamariyadam atikkamitva agamaniyatthane
kamavasena caro micchacaroti attho. Agamaniyatthanam nama:- purisanam matu-
rakkhita piturakkhita matapiturakkhita bhaturakkhita bhaginirakkhita natirakkhita
gottarakkhita dhammarakkhita sarakkha saparidandati dasa, dhanakkita chandavasini
bhogavasini patavasini odapattakini obhatacumbata dasi ca bhariya kammakari ca
bhariya dhajahata muhuttikati dasati visati itthiyo. Itthisu pana dvinnam sarakkha-
saparidandanam dasannanca dhanakkitadinanti dvadasannam annapurisa agamaniyatthanam,
idameva idha adhippetam. Lakkhanato pana asaddhammadhippayena kayadvarapavatta
agamaniyatthanavitikkamacetana aticaro. Tasma aticaRa.
     Majjapanati majjam vuccati madaniyatthena sura ca merayanca, pivanti tenati
panam, majjassa panam majjapanam. Yaya dussilyacetanaya majjasankhatam pitthasura
puvasura odaniyasura kinnapakkhitta samabharasamyuttati pancabhedam suram va,
pupphasavo phalasavo madhvasavo gulasavo sambharasamyuttoti pancabhedam merayam va
bijato patthaya kusaggenapi pivati, sa cetana majjapanam. 1- Tasma pajjapana
araka virata.
       #[132] Evam "panatipata virata"tiadina pahatabbadhammavasena vibhajitva
dassitam niccasilam puna samadatabbatavasena ekato katva dassenti
@Footnote: 1 ka. majjapana
"pancasikkhapade rata"ti aha. Tattha sikkhapadanti sikkhitabbapadam, sikkha-
kotthasoti attho. Atha va jhanadayo 1- sabbepi kusala dhamma sikkhitabbato
sikkha, pancasu pana silangesu yankinci angam tasam sikkhanam patitthanatthena padanti
sikkhanam padatta sikkhapadam, panca silangani. Tasmim pancavidhe sikkhapade rata
abhiratati pancasikkhapade rata. Ariyasaccana kovidati parinnapahanasacchikiriya-
bhavanabhisamayavasena dukkhasamudayanirodhamaggasankhatesu catusu ariyasaccesu kusala nipuna,
patividdhacatusaccati attho. Gotamassati  bhagavantam gottena kitteti. Yasassinoti
kittimato, parivaravato va.
       #[133]  Sahanti sa yatha vuttaguna aham. Sakena silenati anussukitadina
attano sabhavasilena ca uposathasiladisamadanasilena ca karanabhutena. Tam hi sattanam
kammassakataya hitasukhavahataya ca visesato "sakan"ti vuccati. Tenevaha:-
            "tam hi tassa sakam hoti         tanca adaya gacchati
             tancassa anugam hoti          chayava anapayini"ti. 2-
     Yasasa ca yasassiniti "uttara upasika silacarasampanna anussuki amacchari
akkodhana"tiadina "agataphala vinnatasasana"tiadina ca yathabhutagunadhigatena
jalatale telena viya samantato patthatena kittisaddena yasassini kittimati, tena
va silagunena idha adhigatena yasaparivarena yasassini sampannaparivaRa. Anubhomi
sakam punnanti yathupacitam attano punnam paccanubhomi. Yassa hi punnaphalam anubhuyati,
phalupacarena tam punnampi anubhuyatiti vuccati. Atha va puthujjanabhavato sucaritaphalampi
"punnan"ti vuccati. Yathaha "kusalanam bhikkhave dhammanam samadanahetu evamidam
punnam pavaddhati"ti. 3-  Sukhita camhi'namayati dibbasukhena ca phalasukhena ca sukhita
ca amhi bhavami, kayikacetasikadukkhabhavato anamaya aroga.
@Footnote: 1 Ma. cetanadayo  2 sam.sa. 15/115/87  3 di.pa. 11/90,110/49,67
        #[136] Mama cati casaddo samuccayattho. Tena "mama vacanena ca vandeyyasi,
na tava sabhaveneva"ti vandanam samuccinoti. Anacchariyantiadina attano
ariyasavikabhavassa pakatabhavam dasseti. Tam bhagavatiadi sangitikaravacanam. Sesam
vuttanayamevati.
                     Uttaravimanavannana  nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 30 page 68-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1459&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1459&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=400              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=400              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]