ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       15.  Uttarāvimānavaṇṇanā
      abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane kalandakanivāpe. Tena kho pana samayena 1- puṇṇo nāma duggatapuriso
rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti
dve eva gehamānusakā.  athekadivasaṃ rājagahe "mahājanena sattāhaṃ nakkhattaṃ
kīḷitabban"ti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhī pātova āgataṃ puṇṇaṃ "tāta
amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ
karissasī"ti āha. Sāmi nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya
yāgutaṇḍulānipi natthi, 2- kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmīti.
Tena hi goṇe gaṇhassūti. So balavagoṇe ca bhaddanaṅgalañca gahetvā "bhadde
nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva
ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī"ti bhariyaṃ vatvā khettaṃ agamāsi.
     Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya "kassa nu kho
ajja mayā saṅgahaṃ kātuṃ vaṭṭatī"ti olokento puṇṇaṃ attano ñāṇajālassa
anto paviṭṭhaṃ disvā "saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātun"ti
@Footnote: 1 cha.Ma. tena ca samayena  2 Sī. na santi
Olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa
mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre 1-
ekaṃ gumbaṃ olokento  aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhi-
tena theraṃ vanditvā "dantakaṭṭhena attho bhavissatī"ti dantakaṭṭhaṃ kappiyaṃ katvā
adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi, so "pānīyena attho
bhavissatī"ti taṃ ādāya pānīyaṃ parissāvetvā adāsi.
     Thero cintesi "ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi,
imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ
paṭipajjati, tāva idheva bhavissāmī"ti. So tattheva thokaṃ vītināmetvā tassā
maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā
cintesi "appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ
passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo
cāyaṃ atthi, karissati nu kho me saṅgahan"ti. Sā bhattabhājanaṃ otāretvā 2- theraṃ
pañcapatiṭṭhitena vanditvā "bhante idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa
vo saṅgahaṃ karothā"ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena
bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne
"alan"ti hatthena pattaṃ pidahi. Sā "bhante ekova paṭivīso, na sakkā dvidhā
kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ 3- akatvā paralokasaṅgahaṃ karotha, niravasesameva
dātukāmāmhī"ti vatvā sabbamevassa patte patiṭṭhāpetvā "tumhehi diṭṭhadhammassa
bhāginī assan"ti patthanaṃ akāsi. Thero "evaṃ hotū"ti vatvā ṭhitakova anumodanaṃ
katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā
taṇḍule pariyesitvā bhattaṃ paci.
@Footnote: 1 Sī. āvāpatīre  2 Ma. oropetvā  3 i.,Ma. idhaloke saṅgahaṃ
      Puṇṇopi aḍḍhakarīsamattaṃ 1- ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe
vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa  bhariyā
bhattaṃ ādāya gacchamānā taṃ disvāva "esa jighacchāya pīḷito maṃ olokento
nisinno, sace maṃ `ativiya cirāyī'ti tajjetvā patodalaṭṭhiyā 2- paharissati, mayā
katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī"ti cintetvā evamāha
"sāmi ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova
te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā
puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi sāmi cittan"ti. So "kiṃ
vadesi bhadde"ti pucchitvā puna tamatthaṃ sutvā "bhadde sādhu vata te kataṃ
mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca
dinnan"ti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo
tassā aṅke sīsaṃ katvā niddaṃ okkami.
     Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā
kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā 3- bhariyaṃ āha
"bhadde etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu
kho me atiussūre laddhabhattatāya akkhīni bhamantī"ti. Sāmi mayhampi evameva
paññāyatīti. So uṭṭhāya tattha gantvā ekaṃ  piṇḍaṃ gahetvā naṅgalasīse paharitvā
suvaṇṇabhāvaṃ ñatvā "aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko
dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitun"ti bhariyāya
ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā
rājānaṃ abhivādetvā "kiṃ tātā"ti vutte "deva ajja mayā kasitaṭṭhānaṃ sabbaṃ
suvaṇṇarāsimeva 4- hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī"ti āha. Kosi tvanti.
@Footnote: 1 ka. aṭṭhakarīsamattaṃ  2 patodayaṭṭhiyā; dhamMa.A. 6/176/167 (syā.)
@3 ka. olokento  4 Ma. sabbaṃ suvaṇṇabharitameva, i. sabbaṃ suvaṇṇarāsibharitameva
Puṇṇo nāmāhanti. Kiṃ pana te ajja katanti. Dhammasenāpatissa me pātova
dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinnanti.
     Taṃ sutvā rājā "ajjeva kira bho dhammasenāpatissa dinnadāne vipāko
dassito"ti vatvā "tāta kiṃ karomī"ti pucchi. Bahūni sakaṭasahassāni pahiṇitvā
suvaṇṇaṃ āharāpethāti. Rājā sakaṭāni pahiṇi. Rājapurisesu "rañño santakan"ti
gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. 1- Te gantvā rañño ārocetvā 1- "tātā
tumhehi kinti vatvā gahitan"ti puṭṭhā "tumhākaṃ santakan"ti āhaṃsu. "tena
hi tātā puna gacchatha, `puṇṇassa santakan'ti vatvā gaṇhathā"ti āha. Te
tathā kariṃsu. Gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe
rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha
"imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇan"ti. Natthi devāti. Kiṃ panassa
dātuṃ vaṭṭatīti. Seṭṭhicchattaṃ devāti. Rājā "bahudhanaseṭṭhī nāma hotū"ti mahantena
bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi.
     Atha naṃ so āha "mayaṃ deva ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ
no dethā"ti. Tenahi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ
kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ
kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ
buddhappamukhassa bhikkhusaṃghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto
anupubbikathaṃ 2- kathesi. Dhammakathāvasāne puṇṇaseṭṭhī ca bhariyā cassa dhītā ca uttarāti
tayopi janā sotāpannā ahesuṃ.
     Aparabhāge rājagahaseṭṭhī puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi.
So "nāhaṃ dassāmī"ti vutto  "mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya
@Footnote: 1-1 cha.Ma. tehi gantvā rañño ārocite  3 cha.Ma. anupubbiṃ kathaṃ
Vasanteneva te sampatti laddhā, detu me puttassa te dhītaran"ti āha. So
"micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa
dhītaraṃ dassāmī"ti āha. Atha naṃ bahū seṭṭhigahapatikādayo 1- kulaputtā "mā tena
saddhiṃ vissāsaṃ bhindi, dehissa dhītaran"ti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā
āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ
vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ
aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi "idāni
kittakaṃ antovassaṃ 2- avasiṭṭhan"ti. Aḍḍhamāso ayyeti. Sā mātāpitūnaṃ sāsanaṃ
pahiṇi "kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā
paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato
paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ  na labhāmī"ti. Athassā pitā
"dukkhitā 3- vata me dhītā"ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni
pesesi, "imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti,
imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni
karotū"ti sāsanaṃ ca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā "kimidan"ti
vutte "sāmi imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ
aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā"ti āha. So taṃ abhirūpaṃ
itthiṃ disvā uppannasineho "sādhū"ti sampaṭicchi.
     Uttarāpi kho buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā "bhante imaṃ aḍḍhamāsaṃ
aññattha agantvā idheva bhikkhā gahetabbā"ti satthu paṭiññaṃ gahetvā "itodāni
paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī"ti
@Footnote: 1 Ma. seṭṭhigaṇakādayo  2 Sī. antovassassa  3 Ma. duggatā
Tuṭṭhamānasā "evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā"ti mahānase
sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko "sve mahāpavāraṇā bhavissatī"ti
mahānasābhimukho vātapāne ṭhatvā "kiṃ nu kho karontī sā andhabālā vicaratī"ti
oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā
vicaramānaṃ disvā "aho 1- andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati,
`muṇḍakasamaṇe upaṭṭhahissāmī'ti tuṭṭhacittā vicaratī"ti hasitvā apagañchi. 2-
     Tasmiṃ apagate tassa santike ṭhitā sirimā "kiṃ nu kho oloketvā esa
hasatī"ti teneva vātapānena olokentī uttaraṃ disvā "imaṃ oloketvā iminā
hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī"ti cintesi. Sā kira aḍḍhamāsaṃ
tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano
bāhirakaitthibhāvaṃ ajānitvā "ahaṃ gharasāminī"ti saññaṃ akāsi. Sā uttarāya
āghātaṃ bandhitvā "dukkhamassā uppādessāmī"ti pāsādā oruyha mahānasaṃ pavisitvā
pūvapacanaṭṭhāne pakkuṭṭhitaṃ 3- sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ 4- pāyāsi.
Uttarā taṃ āgacchantiṃ disvā "mama sahāyikāya mayhaṃ upakāro 5- kato, cakkavāḷaṃ
atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi
etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace  mama etissāya upari
kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū"ti 6- taṃ mettāya
phari. Tāya tassā matthake āsiñcitampi pakkuṭṭhitasappi sītodakaṃ viya ahosi.
Atha  naṃ "idaṃ sītalaṃ bhavissatī"ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ
uttarāya dāsiyo disvā "are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ
āsiñcituṃ anucchavikā"ti  santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi
@Footnote: 1 Ma. ayaṃ  2 ka. apagacchi  3 Sī. pakkaṭṭhitaṃ, cha.Ma. pakkuthitaṃ.  evamuparipi
@4 uttarābhimukhī;dhammapadaṭṭhakathāyañca uttarāupāsikāvatthusmiṃ passitabbaṃ
@5 Sī. mahopakāro 6 Sī.,Ma. dahīti
Ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari
ṭhatvā sabbā dāsiyo paṭibāhitvā "kissa te evarūpaṃ bhāriyaṃ kammaṃ katan"ti
sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji.
     Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi "mayā bhāriyaṃ
kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā,
ayaṃ `gaṇhatha nan'ti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo
paṭibāhitvā mayhaṃ kattabbameva akāsi, sacāhaṃ imaṃ na khamāpessāmi, muddhā
me sattadhā phaleyyā"ti tassā pādamūle nipajjitvā "ayye khamāhi me dosan"ti
āha. Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmīti. Hotu ayye,
pitarampi te puṇṇaseṭṭhiṃ khamāpessāmīti. Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe
janakapitari khamāpite pana ahaṃ khamissāmīti. Ko pana te vivaṭṭe janakapitāti.
Sammāsambuddhoti. Mayhaṃ tena saddhiṃ 1- vissāso natthi, ahaṃ kiṃ karissāmīti. 1-
Satthā sve bhikkhusaṃghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva
āgantvā taṃ khamāpehīti. Sā "sādhu ayye"ti uṭṭhāya attano gehaṃ gantvā
pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni
ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā
buddhappamukhassa bhikkhusaṃghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ
gahetavā uttarāva saṃvidahi.
     Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji,
atha naṃ satthā pucchi "ko te aparādho"ti. "bhante mayā hiyyo idaṃ nāma
kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva
akāsi, sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā `tumhesu
@Footnote: 1-1  ka. vissāso natthīti. hotu ayyeti. ahaṃ kiṃ karissāmīti
Khamāpitesu 1- khamissāmī'ti āhā"ti. Evaṃ kira uttareti. Āma bhante, sīse me
sahāyikāya pakkasappi āsittanti. Atha tayā kiṃ cintitanti. "cakkavāḷaṃ atisambādhaṃ,
brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahaṃ hi etaṃ nissāya
dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi,
idaṃ maṃ dahatu, no ce, mā dahatū"ti evaṃ cintetvā imaṃ mettāya phariṃ bhanteti.
Satthā "sādhu sādhu uttare, evaṃ kodhaṃ jinituṃ vaṭṭati, kodhano hi nāma akkodhena
akkosako anakkosantena, paribhāsako aparibhāsantena, thaddhamaccharī attano santakassa
dānena, musāvādī saccavacanena jinitabbo"ti imamatthaṃ dassento:-
                 "akkodhena jine kodhaṃ         asādhuṃ sādhunā jine
                  jine kadariyaṃ dānena          saccenālikavādinan"ti 2-
imaṃ gāthaṃ vatvā gāthāpariyosāne catsaccakathaṃ abhāsi. Saccapariyosāne uttarā
sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu,
sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā
tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ
caranto uttaraṃ devadhītaraṃ disvā:-
         [124]   "abhikkantena vaṇṇena         yā tvaṃ tiṭṭhasi  devate
                  obhāsentī disā sabbā      osadhī viya tārakā.
         [125]    Kena te'tādiso vaṇṇo      kena te idha mijjhati
                  uppajjanti ca te bhogā      ye keci manaso piyā.
         [126]              Pucchāmi taṃ devi mahānubhāve
                            manussabhūtā kimakāsi puññaṃ
@Footnote: 1 ka. khamitesu  2 khu.dha. 25/223/56
                            Kenāsi evañjalitānubhāvā
                            vaṇṇo ca te sabbadisā pabhāsatī"ti
    paṭipucchi.
         [127]   Sā devatā attamanā       moggallānena pucchitā
                 pañhaṃ puṭṭhā viyākāsi       yassa kammassidaṃ phalaṃ.
         [128]            "issā ca maccheramatho 1- palāso 2-
                           nāhosi mayhaṃ gharamāvasantiyā
                           akkodhanā bhattu vasānuvattinī
                           uposathe niccahamappamattā.
         [129]   Cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
                 pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ.
         [130]   Uposathaṃ upavasissaṃ 3-       sadā sīlesu saṃvutā
                 saññamā saṃvibhāgā ca        vimānaṃ āvasāmahaṃ.
         [131]   Pāṇātipātā viratā        musāvādā ca saññatā
                 theyyā ca aticārā ca      majjapānā ca ārakā.
         [132]   Pañcasikkhāpade ratā        ariyasaccāna kovidā
                 upāsikā cakkhumato         gotamassa yasassino.
         [133]   Sāhaṃ sakena sīlena         yasasā ca yasassinī
                 anubhomi sakaṃ puññaṃ          sukhitā camhi'nāmayā.
@Footnote: 1 i. macchariyamatho, ka. macchariyamāno. evamuparipi
@2 cha.Ma. paḷāso. evamuparipi    3 pāḷiyaṃ upavasiṃ
             [134]  Tena me'tādiso vaṇṇo       tena me idha mijjhati
                    uppajjanti ca me bhogā       ye keci manaso piyā.
             [135]          Akkhāmi te bhikkhu mahānubhāva
                            manussabhūtā yamahaṃ akāsiṃ
                            tenamhi evañjalitānubhāvā
                            vaṇṇo ca me sabbadisā pabhāsatī"ti
devatāpissa vissajjesi.
           [136] Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi "uttarā
nāma bhante upāsikā bhagavato pāde sirasā vandatī"ti anacchariyaṃ kho  panetaṃ
bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale
byākāsīti.
          #[128]  Tattha issā ca maccheramatho palāso, nāhosi mayhaṃ
gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampattiādivisayā
parasampattiusūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ
adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ, yo ca kulapadesādinā parehi
yugaggāhalakkhaṇo palāso uppajjati, 1- so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ
satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya
akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā 2- sāmikassa
anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe
niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī.
@Footnote: 1 Sī. paḷāso iccete uppajjanti  2 Sī. pubbuṭṭhānapacchānipajjanādinā
       #[129]  Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ,
yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ "cātuddasin"tiādimāha. Tattha cātuddasiṃ
pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca 1-
pakkhassa aṭṭhamīti ettha cāti vacanaseso. Pāṭihāriyapakkhañcāti 2- paṭiharaṇakapakkhañca, 3-
cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena
uposathasīlassa paṭiharitabbaṃ pakkhañca, terasī pāṭipadā sattamī navamī cāti attho.
Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇīādīhi aṭṭhahi aṅgehi eva suṭṭhu
samāgataṃ samannāgataṃ.
       #[130]  Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana
"upavasiṃ"icceva paṭhanti. Sadāti sappaṭihārikesu 4- sabbesu uposathadivasesu.
Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti
kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti
kāyavācāhi saṃvutā.
       #[131]  Idāni taṃ niccasīlaṃ dassetuṃ "pāṇātipātā viratā"tiādi vuttaṃ.
Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho
pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedaka-
upakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato
pāṇātipātā. Viratāti oratā, nivattāti attho.
        Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā
kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā
cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa
@Footnote: 1 Sī.,Ma. yāva  2 i.,Ma. pāṭihārikapakkhañcāti
@3 Ma. pāṭihāriyaṃ pakkhañca  4 Ma. sadāti sabbesu aṭṭhasu pāṭihāriyesu
Bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato
musāvādā saññatā oratā, viratāti attho. Casaddo sampiṇḍanattho.
     Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassa haraṇanti attho. Atthato
parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā
theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho.
     Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne
kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma:- purisānaṃ mātu-
rakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā
gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī
bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca
bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkha-
saparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ,
idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā
agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticāRā.
     Majjapānāti majjaṃ vuccati madanīyaṭṭhena surā ca merayañca, pivanti tenāti
pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā
pūvasurā odaniyasurā kiṇṇapakkhittā samabhārasaṃyuttāti pañcabhedaṃ suraṃ vā,
pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā
bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. 1- Tasmā pajjapānā
ārakā viratā.
       #[132] Evaṃ "pāṇātipātā viratā"tiādinā pahātabbadhammavasena vibhajitvā
dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī
@Footnote: 1 ka. majjapānā
"pañcasikkhāpade ratā"ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhā-
koṭṭhāsoti attho. Atha vā jhānādayo 1- sabbepi kusalā dhammā sikkhitabbato
sikkhā, pañcasu pana sīlaṅgesu yaṅkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti
sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā
abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyā-
bhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā,
paṭividdhacatusaccāti attho. Gotamassāti  bhagavantaṃ gottena kitteti. Yasassinoti
kittimato, parivāravato vā.
       #[133]  Sāhanti sā yathā vuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā
attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Taṃ hi sattānaṃ
kammassakatāya hitasukhāvahatāya ca visesato "sakan"ti vuccati. Tenevāha:-
            "taṃ hi tassa sakaṃ hoti         tañca ādāya gacchati
             tañcassa anugaṃ hoti          chāyāva anapāyinī"ti. 2-
     Yasasā ca yasassinīti "uttarā upāsikā sīlācārasampannā anussukī amaccharī
akkodhanā"tiādinā "āgataphalā viññātasāsanā"tiādinā ca yathābhūtaguṇādhigatena
jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena
vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivāRā. Anubhomi
sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati,
phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi
"puññan"ti vuccati. Yathāha "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ
puññaṃ pavaḍḍhatī"ti. 3-  Sukhitā camhi'nāmayāti dibbasukhena ca phalasukhena ca sukhitā
ca amhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā.
@Footnote: 1 Ma. cetanādayo  2 saṃ.sa. 15/115/87  3 dī.pā. 11/90,110/49,67
        #[136] Mama cāti casaddo samuccayattho. Tena "mama vacanena ca vandeyyāsi,
na tava sabhāvenevā"ti vandanaṃ samuccinoti. Anacchariyantiādinā attano
ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ
vuttanayamevāti.
                     Uttarāvimānavaṇṇanā  niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 30 page 68-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=400              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=400              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]