ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      14.  Dutiyasuṇisāvimānavaṇṇanā
     abhikkantena vaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi,
aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ:-
@Footnote: 1 ka. adāsahaṃ. evamuparipi  2 cha.Ma. sandhāya  3 cha.Ma. ayaṃ pāṭho na dissati
     [116]   "abhikkantena vaṇṇena          yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā       osadhī viya tārakā.
     [117]    Kena te'tādiso vaṇṇo       kena te idha mijjhati
              uppajjanti ca te bhogā       ye keci manaso piyā.
     [118]                Pucchāmi taṃ devi mahānubhāve
                          manussabhūtā kimakāsi puññaṃ
                          kenāsi evañjalitānubhāvā
                          vaṇṇo ca te sabbadisā pabhāsatīti.
     [119]    Sā devatā attamanā         moggallānena pucchitā
              pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ.
     [120]                Ahaṃ manussesu manussabhūtā
                          suṇisā ahosiṃ sasurassa gehe.
     [121]    Addasaṃ virajaṃ bhikkhuṃ            vippasannamanāvilaṃ
              tassa adāsahaṃ bhāgaṃ           pasannā sehi pāṇibhi
              kummāsapiṇḍaṃ datvāna          modāmi nandane vane.
     [122]    Tena me'tādiso vaṇṇo       tena me idha mijjhati
              uppajjanti ca me bhogā       ye keci manaso piyā.
     [123]                Akkhāmi te bhikkhu mahānubhāva
                          manussabhūtā yamakāsi puññaṃ
                          tenamhi evañjalitānubhāvā
                          vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[121]   Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha "kummāsapiṇḍaṃ
datvānā"ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.
                    Dutiyasuṇisāvimānavaṇṇanā  niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 30 page 66-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1430              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1430              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=344              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=379              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]