ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      13.  Paṭhamasuṇisāvimānavaṇṇanā
     abhikkantena vaṇṇenāti paṭhamasuṇisāvimānaṃ. 1- Tassa kā uppatti?  sāvatthiyaṃ
aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā
sañjātapītisomanassā "idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan"ti attanā
laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ
katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ
heṭṭhā vuttasadisameva. Tena vuttaṃ:-
     [108]  "abhikkantena vaṇṇena         yā tvaṃ tiṭṭhasi devate
            obhāsentī disā sabbā       osadhī viya tārakā.
     [109]  Kena te'tādiso vaṇṇo       kena te idha mijjhati
            uppajjanti  ca te bhogā      ye keci manaso piyā.
     [110]              Pucchāmi taṃ devi mahānubhāve
                        manussabhūtā kimakāsi puññaṃ
                        kenāsi evañjalitānubhāvā
                        vaṇṇo ca te sabbadisā pabhāsatīti.
     [111]  Sā devatā attamanā         moggallānena pucchitā
            pañhaṃ puṭṭhā viyākāsi         yassa  kammassidaṃ phalaṃ.
     [112]              Ahaṃ manussesu manussabhūtā
                        suṇisā ahosiṃ sasurassa gehe. 2-
@Footnote: 1 cha.Ma. suṇisāvimānaṃ  2 ka.,Ma. ghare. evamuparipi
     [113]  Addasaṃ virajaṃ bhikkhuṃ            vippasannamanāvilaṃ
            tassa adāsahaṃ 1- pūvaṃ         pasannā sehi pāṇibhi
            bhāgaḍḍhabhāgaṃ datvāna          modāmi nandane vane.
     [114]  Tena me'tādiso vaṇṇo       tena me idha mijjhati
            uppajjanti ca me bhogā       ye keci manaso piyā.
     [115]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūtā yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvā
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[112]  Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā
"sasuro"ti vuccati, tassa ca sā "suṇisā"ti. Taṃ sandhāyāha 2- "suṇisā ahosiṃ
sasurassa gehe"ti.
    #[113]  Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ adāsiṃ. 3- Modāmi
nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.
                     Paṭhamasuṇisāvimānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 30 page 65-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1394              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1394              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=322              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=358              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]