ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     11.  Paṭhamapatibbatāvimānavaṇṇanā
     koñcā mayūrā diviyā ca haṃsāti paṭhamapatibbatāvimānaṃ. 3- Tassa kā
uppatti? bhagavā sāvatthiyaṃ viharati jetavane  anāthapiṇḍikassa ārāme. Tattha
aññatrā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī,
na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā 4- yathāvibhavaṃ
dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane
nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ
mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato, sā accharāsahassaparivutā
saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ
aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto:-
     [93]             "koñcā mayūrā 5- diviyā ca haṃsā
                      vaggussarā kokilā sampatanti
@Footnote: 1 vi.cūḷa. 7/350/146  2 dī.pā. 11/336/227, aṅ.aṭṭhaka. 23/121/240 (syā.)
@3 cha.Ma. patibbatāvimānaṃ  4 Sī. saddhāsampannā  5 ka. mayurā, evamuparipi
                      Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ
                      anekacittaṃ naranārisevitaṃ.
     [94]             Tattha'cchasi  devi mahānubhāve
                      iddhī vikubbanti anekarūpā
                      imā ca te accharāyo samantato
                      naccanti gāyanti pamodayanti ca.
     [95]             Deviddhipattāsi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatī"ti
āha.
     [96]    Sā devatā attamanā            moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ.
     [97]             "ahaṃ manussesu manussabhūtā
                      patibbatā'naññamanā ahosiṃ
                      mātāva puttaṃ anurakkhamānā
                      kuddhāpihaṃ nappharusaṃ avocaṃ.
     [98]             Sacce ṭhitā  mosavajjaṃ pahāya
                      dāne ratā saṅgahitattabhāvā
                      annañca pānañca pasannacittā
                      sakkacca dānaṃ vipulaṃ adāsiṃ.
     [99]   Tena me'tādiso vaṇṇo         tena me idha mijjhati
            uppajjanti ca me bhogā         ye keci manaso piyā.
     [100]              Akakhāmi te bhikkhu mahānubhāva
                        manussabhūtā yamakāsi puññaṃ
                        tenamhi evañjalitānubhāvā
                        vaṇṇo ca me sabbadisā pabhāsatī"ti
sā devatā vissajjesi.
    #[93]  Tattha 1- koñcāti koñcasakuṇā, ye "sārasā"tipi vuccanti. Mayūrāti
moRā. Diviyāti dibbānubhāvā. Idaṃ hi padaṃ "diviyā koñcā, diviyā mayūrā"tiādinā
catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. 2- Vaggussarāti
madhurassaRā. Kokilāti kāḷakokilā ceva sukkakokilā 3- ca. Sampatantīti devatāya
abhiramanatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi
devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā "koñcā"tiādinā vuttā.
Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti
ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇi-
ādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivāra-
bhūtehi devaputtehi devadhītāhi ca upasevitaṃ.
    #[94]  Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena 4- anekarūpā
kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā.
    #[97]  Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā,
na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na
@Footnote: 1 Sī. tattha gāthāsu pana  2 Ma. suvaṇṇahaṃsā
@3 Sī. phussakokilā  4 ka. vidassanena
Uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ
mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā.
Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā
ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo.
    #[98]  Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce
patiṭṭhitā 1- nāma hoti, na kadāci saccavacanamattenāti āha:- mosavajjaṃ
pahāyāti musāvādaṃ pahāya. Dāne ratāti  dāne  abhiratā, yuttappayuttāti attho.
Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā
annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ,
aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayemeva.
                   Paṭhamapatibbatāvimānavaṇṇanā  niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 59-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1277              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1277              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=273              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=300              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=300              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]