ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page481.

Katipucchāvāravaṇṇanā --------- {271} idāni āpattiādikoṭṭhāsesu kosallajananatthaṃ kati āpattiyoti- ādinā nayena mātikaṃ ṭhapetvā niddesapaṭiniddesavasena vibhaṅgo vutto. Tattha kati āpattiyoti mātikāya ca vibhaṅge ca āgatāpatti- pucchā. Esa nayo dutiyapadepi. Kevalañhettha āpattiyo eva rāsivasena khandhāti vuttā. Vinītavatthūnīti tāsaṃ āpattīnaṃ vinayapucchā. Vinītaṃ vinayo vūpasamoti idañhi atthato ekaṃ. Vinītāniyeva vinītavatthūnīti ayamettha padattho. Idāni yesu sati āpattiyo honti asati na honti te dassetuṃ kati agāravāti pucchādvayaṃ. Vinītavatthūnīti ayaṃ pana tesaṃ agāravānaṃ vinayapucchā. Yasmā pana tā āpattiyo vipattiappattā nāma natthi tasmā kati vipattiyoti ayaṃ āpattīnaṃ vipattibhāvapucchā. Kati āpatti- samuṭṭhānāti tāsaṃyeva āpattīnaṃ samuṭṭhānapucchā. Vivādamūlāni anuvādamūlānīti imā vivādādhikaraṇaṃ anuvādādhikaraṇanti āgatānaṃ vivādānuvādānaṃ mūlapucchā. Sārāṇīyā dhammāti vivādānuvādamūlānaṃ abhāvakaraṇadhammapucchā. Bhedakaravatthūnīti ayaṃ bhedasaṃvattanikaṃ vā adhikaraṇantiādīsu vuttabhedakaraṇapucchā. Adhikaraṇānīti bhedakaravatthūsu sati uppajjanakadhammapucchā. Samathāti tesaṃyeva vūpasamanadhammapucchā.

--------------------------------------------------------------------------------------------- page482.

Pañca āpattiyoti mātikāya āgatavasena vuttā. Sattāti vibhaṅge āgatavasena. Ārakā etehi ramatīti ārati. Bhusā vā rati ārati. Vinā etehi ramatīti virati. Paccekaṃ paccekaṃ viratīti paṭivirati. Veraṃ maṇati vināsetīti veramaṇī. Na etāya ete āpattikkhandhā kariyantīti akiriyā. Yaṃ etāya asati āpattikkhandhakaraṇaṃ uppajjeyya tassa paṭipakkhato akaraṇaṃ. Āpattikkhandhaajjhāpattiyā paṭipakkhato anajjhāpatti. Velanato velā calanato vināsanatoti attho. Niyyānaṃ sinoti bandhati nivāretīti setu. Āpattik- khandhānametaṃ adhivacanaṃ. So setu etāya haññatīti setughāto. Sesavinītavatthuniddesesupi eseva nayo. Buddhe agāravotiādisu yo buddhe dharamāne upaṭṭhānaṃ na gacchati parinibbute cetiyaṭṭhānaṃ bodhiṭṭhānaṃ na gacchati cetiyaṃ vā bodhiṃ vā na vandati cetiyaṅgaṇe sachatto saupāhano ca carati natthetassa buddhe gāravoti veditabbo. Yo pana sakkontoyeva dhammassavanaṃ na gacchati sarabhaññaṃ na bhaṇati dhammakathaṃ na katheti dhammassavanaggaṃ bhinditvā gacchati vikkhitto vā anādaro vā nisīdati natthetassa dhamme gāravo. Yo theranavamajjhimesu cittikāraṃ na paccupaṭṭhapeti uposathāgāravitakkamāḷakādīsu kāyapāgabbhiyaṃ dasseti yathāvuḍḍhaṃ na vandati natthetassa saṅghe gāravo. Tisso sikkhā samādāya asikkhamānoyeva pana sikkhāya agāravoti veditabbo.

--------------------------------------------------------------------------------------------- page483.

Pamāde ca sativippavāse tiṭṭhamānoyeva appamādalakkhaṇaṃ abrūhayamāno appamāde agāravoti veditabbo. Tathā āmisapaṭisanthāraṃ dhammapaṭisanthāranti imaṃ duvidhaṃ paṭisanthāraṃ akarontoyeva paṭisanthāre agāravoti veditabbo. Gāravaniddese vuttavipariyāyena attho veditabbo. {272} Vivādamūlaniddese. Sattharipi agāravotiādīnaṃ buddhe agāravādīsu vuttanayeneva attho veditabbo. Appaṭissoti anīcavutti na satthāraṃ jeṭṭhakaṃ katvā viharati. Ajjhattaṃ vāti attano santāne vā attano pakkhe vā sakāya parisāyāti attho. Bahiddhā vāti parasantāne vā parapakkhe vā. Tattha tumheti tasmiṃ ajjhattabahiddhābhede saparasantāne vā saparaparisāya vā. Pahānāya vāyameyyāthāti mettābhāvanādīhi nayehi pahānatthaṃ vāyameyyātha. Mettābhāvanādinayena hi taṃ ajjhattaṃpi bahiddhāpi pahiyyati. Anavassavāyāti appavattibhāvāya. Sandiṭṭhiparāmāsīti sakameva diṭṭhiṃ parāmasati yaṃ attanā diṭṭhaṃ taṃ idameva saccanti gaṇhāti. Ādhānagāhīti daḷhagāhī. {273} Anuvādamūlaniddeso kiñcāpi vivādamūlaniddeseneva samāno. Athakho aṭṭhārasa bhedakaravatthūni nissāya vivadantānaṃ kodhūpanāhādayo vivādamūlāni. Tathā vivadantā pana sīlavipattiādīsu aññataraṃ vipattiṃ āpajjitvā asuko nāma bhikkhu asukaṃ nāma vipattiṃ āpannoti vā pārājikaṃ āpannosi saṅghādisesaṃ āpannosīti vā

--------------------------------------------------------------------------------------------- page484.

Anuvadanti. Evaṃ anuvadantānaṃ kodhūpanāhādayo anuvādamūlānīti ayamettha viseso. {274} Sārāṇīyadhammaniddese. Mettacittena kataṃ kāyakammaṃ mettaṃ kāyakammaṃ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavījanavātadānādibhedaṃpi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Ayaṃpi dhammo sārāṇīyoti ayaṃ mettākāyakammasaṅkhāto dhammo saritabbo. Satikhanako yo naṃ karoti taṃ puggalaṃ yesaṃ kato hoti te pasannacittā aho sappurisoti anussarantīti adhippāyo. Piyakaraṇoti taṃ puggalaṃ sabrahmacārīnaṃ piyaṃ karoti. Garukaraṇoti taṃ puggalaṃ sabrahmacārīnaṃ garuṃ karoti. Saṅgahāyātiādīsu sabrahmacārīhi saṅgahetabbabhāvāya tehi saddhiṃ avivādanāya samaggabhāvāya ekībhāvāya saṃvattati. Mettaṃ vacīkammantiādīsu devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asante pana taṃ paṭipucchantassa kuhiṃ amhākaṃ devatthero kuhiṃ amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummiletvā pasannena mukhena olokanaṃ sammukhā

--------------------------------------------------------------------------------------------- page485.

Mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Appaṭivibhattabhogīti neva āmisaṃ paṭivibhajitvā bhuñjati na puggalaṃ. Yo hi ettakaṃ paresaṃ dassāmi ettakaṃ attanā bhuñjissāmi ettakaṃ vā asukassa ca asukassa ca dassāmi ettakaṃ attanā bhuñjissāmīti vibhajitvā bhuñjati ayaṃ paṭivibhattabhogī nāma. Ayaṃ pana evaṃ akatvā ābhataṃ piṇḍapātaṃ therāsanato paṭṭhāya datvā gahitāvasesaṃ bhuñjati. Sīlavantehīti vacanato dussīlassa adātuṃpi vaṭṭati. Sārāṇīyadhammapūrakena pana sabbesaṃ dātabbamevāti vuttaṃ. Gilānagilānupaṭṭhākaāgantukagamikacīvarakammādipasutānaṃ viceyyadānaṃpi vaṭṭati. Na hi ete vicinitvā dentena puggalavibhāgo kato hoti. Īdisānaṃ hi kicchalābhattā viseso kātabboyevāti ayaṃ karoti. Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinanaṃ hoti tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññatarasarīravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni tassa antarantarā visabhāgavaṇṇabinduvicitrā gāvī viya kammāsannāma hoti. Yassa pana sabbena sabbaṃ abhinnāni sīlāni tassa tāni sīlāni akhaṇḍāni

--------------------------------------------------------------------------------------------- page486.

Acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni bhujissabhāvakaraṇato bhujissāni viññūhi pasatthattā viññūpasatthāni taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi kalyāṇasīlehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhassa khayatthaṃ. Sesaṃ yāva samathabhedapariyosānā uttānatthameva. Katipucchāvāravaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 481-486. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9803&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9803&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4822              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]