ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Sattasatikakkhandhakavaṇṇanā
                        ------
     {446} sattasatikakkhandhake. Bhikkhuggenāti bhikkhuaggena bhikkhū
gaṇetvā tattake paṭiviṃse ṭhapesunti attho. Mahikāti himapātasamaye
himavalāhakā. {447} Avijjānīvutāti avijjāpaṭicchannā. Posāti
purisā. Piyarūpaṃ abhinandanti pihayanti paṭṭhentīti piyarūpābhinandino.
Aviddasūti ajānantā. Rāgarajehi sarajā. Migasadisāti migā.
Saha nettikāyāti sanettikā. Vaḍḍhenti kaṭasiṃ ghoranti punappunaṃ
kaḷevaranikkhipamānabhūmiṃ vaḍḍhenti. Evaṃ vaḍḍhentā ca ghoraṃ puna
ādiyanti punabbhavanti. {454} Pāpikaṃ no āvuso katanti āvuso
amhehi pāpakammaṃ katanti attho. {455} Katamena tvaṃ bhummi vihārenāti
ettha bhummīti piyavacanametaṃ. Piyaṃ vattukāmo kira āyasmā
sabbakāmī navake bhikkhū evaṃ āmantesi. Kullakavihārenāti
uttānavihārena. {457} Sāvatthiyā suttavibhaṅgeti kathaṃ suttavibhaṅge
paṭikkhittaṃ hoti. Tatra hi sannidhi nāma ajja paṭiggahitaṃ
aparajju vaṭṭatīti vatvā puna sannidhikārake asannidhikārasaññī
khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti
pācittiyassāti āpattiṃ vadantena paṭikkhittaṃ hoti. Tatreke
maññanti yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ
Vāti hi vuttaṃ idañca loṇakannāma yāvajīvikattā sannidhibhāvaṃ
nāpajjati yaṃpi (tena) aloṇakaṃ āmisaṃ paṭiggahetvā tena
saddhiṃ paribhuñjati taṃ tadahupaṭiggahitameva tasmā yāvakālikena
bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappatīti
vacanato dukkaṭena panettha bhavitabbanti. Te vattabbā tumhākaṃ
matiyā dukkaṭenāpi na bhavitabbaṃ na hi ettha yāvajīvikaṃ
tadahupaṭiggahitaṃ yāvakālikameva tadahupaṭiggahitaṃ taṃ na ca vikāle
paribhuttaṃ yadi vā vikāle na kappatīti vacanena tumhe dukkaṭaṃ
maññetha yāvajīvikamissakaṃ yāvakālikaṃ vikāle paribhuñjantassa
vikālabhojanapācittiyaṃpi na bhaveyya tasmā na byañjanamattaṃ gahetabbaṃ
attho upaparikkhitabboti. Ayaṃ hettha attho yāvakālikena
yāvajīvikaṃ tadahupaṭiggahitaṃ yadi sambhinnarasaṃ hoti yāvakālikagatikameva
hoti. Tasmā yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ
vāti iminā sikkhāpadena kāle kappati vikāle na kappatīti
na idha pana na kappatīti vacanamattenettha dukkaṭaṃ hoti.
Yatheva yāvajīvikaṃ tadahupaṭiggahitaṃ yāvakālikena sambhinnarasaṃ vikāle
na kappati vikālabhojanapācittiyāvahaṃ hoti. Evaṃ ajja paṭiggahitaṃpi
aparajju yāvakālikena sambhinnarasaṃ na kappati sannidhibhojanapācittiyāvahaṃ
hoti. Taṃ sannidhikataṃ idanti ajānantopi na muccati. Vuttaṃ
hetaṃ sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā
khādati vā bhuñjati vā āpatti pācittiyassāti. Tasmā kattha
Paṭikkhittanti imissā pucchāya suparisuddhamidaṃ byākaraṇaṃ sāvatthiyā
suttavibhaṅgeti. Rājagahe uposathasaṃyutteti idaṃ na bhikkhave ekasmiṃ
āvāse dve uposathāgārāni sammannitabbāni yo sammanneyya
āpatti dukkaṭassāti etaṃ sandhāya vuttaṃ. Vinayātisāre dukkaṭanti
na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbānīti
etasseva vinayassa atisāre dukkaṭaṃ. Campeyyake vinayavatthusminti
idaṃ adhammena ce bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyanti-
evamādiṃ katvā campeyyakkhandhake āgataṃ vinayavatthuṃ sandhāya vuttaṃ.
     Ekacco kappatīti idaṃ dhammikaṃ āciṇṇaṃ sandhāya vuttaṃ.
Chedanake pācittiyanti suttavibhaṅge hi nisīdanaṃ nāma sadasaṃ vuccatīti
āgataṃ. Tasmā dvinnaṃ sugatavidatthīnaṃ upari dasāyeva vidatthimattā
labbhati. Dasāya vinā taṃ pamāṇaṃ karontassa idaṃ āgatameva
hoti taṃ atikkāmayato chedanakaṃ pācittiyanti tasmā kiṃ
āpajjatīti puṭṭho chedanake pācittiyanti āha. Chedanaka-
sikkhāpade vuttaṃ pācittiyaṃ āpajjatīti attho. Sesaṃ sabbattha
uttānamevāti.
                 Samantapāsādikāya  saṃvaṇṇanāya
               sattasatikakkhandhakavaṇṇanā niṭṭhitā.
                       --------
          Dvivaggasaṅgahā vuttā      bāvīsatippabhedakā
          khandhakā sāsane pañcak-    khandhadukkhappahāyinā
          Yā tesaṃ vaṇṇanā esā    antarāyaṃ vinā yathā
          siddhā sijjhantu kalyāṇā    evaṃ āsāpi pāṇinanti.
          Kammakkhandhaparivāsā        samuccayasamathakā
          khuddakavatthukkhandhañca        senāsanañca khandhakaṃ
          saṅghabhedavattakkhandhā       pāṭimokkhañca khandhakaṃ
          bhikkhunī pañcasatikā         sattasatikakkhandhakaṃ.
                       --------



             The Pali Atthakatha in Roman Book 3 page 457-460. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9352              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9352              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]