ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Bhikkhunikkhandhakavaṇṇanā
                       --------
     {402} bhikkhunikkhandhake. Alaṃ gotami mā te rucīti kasmā
paṭikkhipati nanu sabbesaṃpi buddhānaṃ catasso parisā hontīti.
Kāmaṃ honti kilametvā pana anekakkhattuṃ yācitena anuññātaṃ
pabbajjaṃ dukkhaṃ laddhā ayaṃ amhehīti sammā paripālessantīti garukaṃ
katvā anujānitukāmo paṭikkhipati. Aṭṭhagarudhammakathā mahāvibhaṅgeyeva
kathitā. {403} Kumbhathenakehīti kumbhe dīpaṃ jāletvā tena ālokena
paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma
rogajātīti eko pāṇako nāma. So nāḷimajjhe gataṃ kaṇḍaṃ
vijjhati yena viddhattā nikkhantaṃpi sālisīsaṃ khīraṃ gahetuṃ na
sakkoti. Mañjeṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo.
Mahato taḷākassa paṭikacceva pālinti iminā pana etamatthaṃ dasseti
yathā mahato taḷākassa pāliyā abaddhāyapi kiñci udakaṃ tiṭṭheyya
paṭhamameva baddhāya pana yaṃ udakaṃ abaddhapaccayā na tiṭṭheyya
tampi baddhāya tiṭṭheyya evameva ye ime anuppanne vatthusmiṃ
paṭikacceva avītikkamanatthāya garudhammā paññattā bhagavatā tesu
apaññattesupi mātugāmassa pabbajitattā pañca vassasatāni saddhammo
tiṭṭheyya paṭikacceva paññattattā pana aparānipi pañca vassasatāni
Ṭhassatīti evaṃ paṭhamaṃ vuttaṃ vassasahassameva ṭhassatīti. Vassasahassanti
cetaṃ paṭisambhidappabhedapattakhīṇāsavavaseneva vuttaṃ. Tato pana
uttariṃpi sukkhavipassakakhīṇāsavavasena vassasahassaṃ anāgāmivasena
vassasahassaṃ sakadāgāmivasena vassasahassaṃ sotāpannavasena
vassasahassanti evaṃ pañca vassasahassāni paṭivedhasaddhammo ṭhassati.
Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi
nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā
antarahitāyapi ciraṃ pavattissatīti. {404} Anujānāmi bhikkhave bhikkhūhi
bhikkhuniyo upasampādetunti imāya anuñattiyā bhikkhū pañcasatā
sākiyāniyo mahāpajāpatiyā saddhiṃ vihāriniyo katvā upasampādesuṃ.
Iti tā sabbāpi ekato upasampannā nāma ahesuṃ. Ye kho
tvaṃ gotamīti iminā ovādena gotamī arahattaṃ pattā. {409} Kammaṃ
na kariyatīti tajjanīyādi sattavidhaṃpi kammaṃ na kariyati. Khamāpentīti
na puna evarūpaṃ karissāmāti khamāpenti. {410} Anujānāmi bhikkhave
bhikkhūhi bhikkhunīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetunti ettha
tajjanīyādīsu idaṃ nāma kammaṃ etissā kātabbanti evaṃ āropetvā
taṃdāni tumheva karothāti niyyādetabbaṃ. Sace pana aññasmiṃ
āropite aññaṃ karonti tajjanīyakammārahassa niyasakammaṃ
karontīti ettha vuttanayeneva kāretabbataṃ āpajjanti. {411} Kaddamodakenāti
ettha na kevalaṃ kaddamodakena vippasannaudakarajanakaddamādīsupi
yenakenaci osiñcantassa dukkaṭameva. Avandiyo so bhikkhave
Bhikkhu bhikkhunīsaṅghena kātabboti bhikkhunīupassaye sannipatitvā
asuko nāma ayyo bhikkhunīnaṃ apāsādanīyaṃ dasseti etassa ayyassa
avandiyakaraṇaṃ ruccatīti evaṃ tikkhattuṃ sāvetabbaṃ. Ettāvatā
avandiyo kato hoti. Tato paṭṭhāya yathā sāmaṇeraṃ disvā
na vandanti evameva disvāpi na vanditabbo. Tena bhikkhunā
sammā vattantena bhikkhunīupassayaṃ agantvā vihāreyeva saṅghaṃ vā
ekapuggalaṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
bhikkhunīsaṅgho mayhaṃ khamatūti khamāpetabbaṃ. Tena bhikkhunā bhikkhunīnaṃ
santikaṃ gantvā eso bhikkhu tumhe khamāpetīti vattabbaṃ. Tato
paṭṭhāya so vanditabbo. Ayamettha saṅkhepo. Vitthāraṃ pana
kammavibhaṅge vakkhāma. Obhāsentīti asaddhammena obhāsenti.
Bhikkhunīhi saddhiṃ sampayojentīti bhikkhunīhi saddhiṃ purise asaddhammena
sampayojenti. Avandiyakaraṇaṃ vuttanayameva. Āvaraṇanti
vihārappavesananivāraṇattādikaṃ āvaraṇaṃ. Na ādiyantīti na sammā
sampaṭicchanti. Ovādaṃ ṭhapetunti etatha na bhikkhunīupassayaṃ
gantvā ṭhapetabbo ovādanatthāya panāgatā bhikkhuniyo vattabbā
asukā nāma bhikkhunī sāpattikā assā ovādaṃ ṭhapemi mā
tāya saddhiṃ uposathaṃ karitthāti. Kāyavivaraṇādīsupi daṇḍakammaṃ
vuttanayameva. {413} Na bhikkhave bhikkhuniyā ovādo na gantabbotiādi
bhikkhunīvibhaṅgavaṇṇanāyaṃ vuttameva. Phāsuke namentīti gihidārikāyo
viya thanapaṭakena kāyabandhanena phāsuke namanatthāya bandhanti.
Ekapariyāyakatanti ekavāraṃ parikkhipanakaṃ. Vilīvena paṭṭenāti saṇhehi
veḷuvilīvehi katapaṭṭena. Dussapaṭṭenāti setavatthapaṭṭena.
Dussaveṇiyāti dussena kataveṇiyā. Dussavaṭṭiyāti dussena
katavaṭṭiyā. Coḷapaṭṭādīsu coḷakāsāvaṃ coḷanti veditabbaṃ.
     Aṭṭhillenāti gojaṅghaṭṭhikena. Jaghananti kaṭippadeso vuccati.
Hatthaṃ koṭṭāpentīti aggabāhaṃ koṭṭāpetvā morapattādīhi
cittakaṃ karonti. Hatthakocchanti piṭṭhihatthaṃ. Pādanti jaṅghaṃ.
Pādakocchanti piṭṭhipādaṃ. {417} Mukhalimpanādīni vuttanayāneva. Avaṅgaṃ 1-
karontīti akkhiañjaniyo avaṅgadese adhomukhaṃ lekhaṃ karonti.
Visesakanti gaṇḍappadese vicitrasaṇṭhānaṃ visesakaṃ karonti.
Olokanakenāti vātapānaṃ vivaritvā vīthiṃ olokenti. Sāloke
tiṭṭhantīti dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentiyo tiṭṭhanti.
Sanaccanti naṭasamajjaṃ kārenti. Vesiṃ vuṭṭhāpentīti gaṇikaṃ
vuṭṭhāpenti. Pānāgāraṃ ṭhapentīti suraṃ vikkīṇanti. Sūnaṃ ṭhapentīti
maṃsaṃ vikkīṇanti. Āpaṇanti nānābhaṇḍānaṃ anekavidhaṃ āpaṇaṃ
pasārenti. Dāsaṃ upaṭṭhāpentīti dāsaṃ gahetvā tena attano
veyyāvaccaṃ kārenti. Dāsīādīsupi eseva nayo. Haritakapattikaṃ 2-
pakiṇantīti haritakañceva pakkañca pakiṇanti. Pakiṇṇakāpaṇaṃ
pasārentīti vuttaṃ hoti. {418} Sabbanīlakādikathā kathitāyeva. {419} Bhikkhunī
ce bhikkhave kālaṃ karontītiādīsu ayaṃ pālimuttakavinicchayo.
@Footnote: 1. avaṅkaṃ itipi .  2. pattikañca itipi.
Sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto mamaccayena
mayhaṃ parikkhāro upajjhāyassa hotu ācariyassa hotu saddhivihārikassa
hotu antevāsikassa hotu mātu hotu pitu hotu aññassa vā
kassaci hotūti vadati. Tesaṃ na hoti saṅghasseva hoti.
Na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ rūhati gihīnaṃ pana
rūhati. Bhikkhu bhikkhunīvihāre kālaṃ karoti tassa parikkhāro
bhikkhūnaṃyeva hoti. Bhikkhunī bhikkhuvihāre kālaṃ karoti tassā
parikkhāro bhikkhunīnaṃyeva hoti. {420} Purāṇamallīti purāṇe gihikāle
mallassa bhariyā. Purisabyañjananti purisanimittaṃ chinnaṃ vā hotu
acchinnaṃ vā paṭicchannaṃ vā appaṭicchannaṃ vā. Sace etasmiṃ
ṭhāne purisabyañjananti cittaṃ uppādetvā upanijjhāyati dukkaṭaṃ.
     {421} Attano paribhogatthāya dinnaṃ nāma yaṃ tumhe eva paribhuñjathāti
vatvā dinnaṃ taṃ aññassa dadato dukkaṭaṃ. Aggaṃ gahetvā
pana dātuṃ vaṭṭati. Sace asappāyaṃ sabbaṃpi apanetuṃ vaṭṭati.
Cīvaraṃ ekāhaṃ vā dvīhaṃ vā paribhuñjitvā dātuṃ vaṭṭati.
Pattādīsupi eseva nayo. Bhikkhūhi bhikkhunīhi paṭiggahāpetvāti hiyyo
paṭiggahetvā ṭhapitāmisaṃ ajja aññasmiṃ anupasampanne asati bhikkhūhi
paṭiggahāpetvā bhikkhunīhi paribhuñjitabbaṃ. Bhikkhūhi paṭiggahitaṃ hi
bhikkhunīnaṃ apaṭiggahitaṭṭhāne tiṭṭhati. Bhikkhūnaṃpi bhikkhunīsu eseva
nayo. {426} Āsanaṃ saṅgāyantiyoti āsanaṃ saṅgāhentiyo. Kālaṃ
vītināmesunti aññaṃpi vuṭṭhāpetvā aññaṃ nisīdāpentiyo bhojanakālaṃ
Atikkāmesuṃ. Aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhanti ettha sace
dhure aṭṭhasu nisinnāsu tāsaṃ abbhantarimā aññā āgacchati
sā attano navakataraṃ uṭṭhāpetvā nisīdituṃ labhati. Yā pana
aṭṭhahipi navakatarā sā sacepi saṭṭhivassā hoti āgatapaṭipāṭiyāva
nisīdituṃ labhati. Aññattha yathāvuḍḍhaṃ na paṭibāhitabbanti ṭhapetvā
bhattaggaṃ aññasmiṃ catupaccayabhājaniyaṭṭhāne ahaṃ pubbe āgatāti
vuḍḍhaṃ paṭibāhitvā kiñci na gahetabbaṃ. Yathāvuḍḍhameva vaṭṭati.
Pavāraṇākathā kathitāyeva. {429} Itthīyuttantiādīhi sabbayānāni
anuññātāni. Pāṭaṅkinti paṭapoṭalikaṃ. {430} Dūtena upasampadā
dasannaṃ antarāyānaṃ yenakenaci vaṭṭati. Kammavācāpariyosāne
sā bhikkhunī bhikkhunīupassaye ṭhitā vā hotu nisinnā vā jāgarā
vā niddaṃ okkantā vā upasampannāva hoti. Tāvadeva chāyāti-
ādīni āgatāya dūtabhikkhuniyā ācikkhitabbāni. {431} Uddositoti
bhaṇḍasālā. Na sammatīti nappahoti. Upassayanti gharaṃ.
Navakammanti saṅghassatthāya bhikkhuniyā navakammaṃ kātuṃ anujānāmīti
attho. {432} Tassā pabbajitāyāti tassā pabbajitakāle. Yāva so
dārako viññutaṃ pāpuṇātīti yāva khādituṃ bhuñjituṃ nahāyituṃ ca
attano dhammatāya sakkotīti attho. Ṭhapetvā sāgāranti
sahāgāraseyyamattaṃ ṭhapetvā. Yathā aññasmiṃ purise evaṃ dutiyikāya
bhikkhuniyā tasmiṃ dārake paṭipajjitabbanti dasseti. Taṃ mātā
nahāpetuṃ pāyetuṃ bhojetuṃ maṇḍituṃ ure katvā sayituṃ ca labhati.
     {434} Yadeva sā vibbhantāti yasmā sā vibbhantā attano ruciyā
khantiyā odātāni vatthāni nivāseti tasmāyeva sā abhikkhunī
na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṃ na labhati.
     Sā āgatā na upasampādetabbāti na kevalañca na upasampādetabbā
pabbajjaṃpi na labhati. Odātāni gahetvā vibbhantā pana
pabbajjāmattaṃ labhati. Abhivādanantiādīsu purisā pāde
sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṃ
karonti taṃ sabbaṃ kukkuccāyantā na sādiyantīti attho. Tatra keci
ācariyā sace ekato vā ubhato vā avassutā honti sārattā
yathāvatthukameva. Eke ācariyā natthi ettha āpattīti vadanti.
Evaṃ ācariyavādaṃ dassetvā idaṃ uddissa anuññātaṃ vaṭṭatīti
aṭṭhakathāsu vuttaṃ. Taṃ pamāṇaṃ. Anujānāmi bhikkhave sādiyitunti hi
vacaneneva taṃ kappiyaṃ. {435} Pallaṅkena nisīdantīti pallaṅkaṃ ābhujitvā
nisīdanti. Aḍḍhapallaṅkanti ekaṃ pādaṃ ābhujitvā katapallaṅkaṃ.
Heṭṭhāvivaṭe uparipaṭicchanneti ettha sace kūpo khaṇito 1- upari
pana padaramattameva sabbadisāsu paññāyati evarūpepi vaṭṭati. {436} Kukkusaṃ
mattikanti kuṇḍakañceva mattikañca. Sesaṃ sabbattha uttānamevāti.
                Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.
                       ---------
@Footnote: 1. khato.



             The Pali Atthakatha in Roman Book 3 page 448-454. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]