ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {69} Rādhabrāhmaṇavatthusmiṃ kiñcāpi āyasmā sārīputto bhagavatā
bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañceva upasampadañca
jānāti bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā
ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo athassa
thero ajjhāsayaṃ viditvā kathāhaṃ bhante taṃ brāhmaṇaṃ pabbājemi
upasampādemīti āha. Buddhānaṃ hi parisā ajjhāsayakusalā hoti.
Ayañca buddhaparisāya aggo seṭṭho. Byattena bhikkhunā paṭibalenāti
ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati
tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattampi
suggahitaṃ hoti vācuggataṃ pavattati ayampi imasmiṃ atthe byatto
nāma. Yo pana kāsasāsasemhādinā vā gelaññena oṭṭhadanta-
jivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti
Parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ byañjanaṃ vā padaṃ
vā hāpesi aññathā vā vattabbaṃ aññathā vadati ayaṃ appaṭibalo
tabbiparīto imasmiṃ atthe paṭibaloti veditabbo. Saṅgho
ñāpetabboti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho
jānāpetabbo taṃ dassetuṃ suṇātu me bhantetiādimāha. {71} Upasampanna-
samanantarāti upasampanno hutvā va samanantarā. Anācāraṃ ācaratīti
paṇṇattivītikkamaṃ karoti. Ullumpatu manti uddharatu maṃ. Akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetu sāmaṇerabhāvā vā uddharitvā
bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyāti anudayaṃ paṭicca
mayi anukampaṃ katvāti attho. {73} Aṭṭhitā hotīti niccappavattinī
hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye
nissāya attabhāvo pavattati tasmā te nissayāti vuccanti.



             The Pali Atthakatha in Roman Book 3 page 43-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2063              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]