ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page435.

Vattakkhandhakavaṇṇanā --------- {357} vattakkhandhake. Idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti tasmā upacārasīmaṃ patvā upāhanaomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanā kattaradaṇḍena gahetvā. Paṭikkamantīti sannipatanti. Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbāti katarasmiṃ ṭhāne upāhanā puñchanacoḷakanti āvāsike bhikkhū pucchitvā. Vissajjetabbanti attharitabbaṃ. Gocaro pucchitabboti gocaragāmo āsanne udāhu dūre kālasseva piṇḍāya caritabbaṃ udāhu divāti evaṃ bhikkhācāro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo. Yattha ekassa vā dvinnaṃ vā bhikkhā diyyati sopi pucchitabbo. Pānīyaṃ pucchitabbaṃ paribhojanīyaṃ pucchitabbanti kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti nahānādiparibhogaṃpi karontīti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ. Kesuci ṭhānesu vāḷamigā vā amanusasā vā honti tasmā kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabbanti pucchitabbaṃ. Bahi ṭhitenāti nikkhamantassa ahino vā amanussassa vā maggaṃ disvā ṭhitena oloketabbo. Sace ussahati sodhetabboti yadi sakkoti sabbo vihāro

--------------------------------------------------------------------------------------------- page436.

Sodhetabbo asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontassa pana dassite vihārasodhanavatte vinicchayo mahākhandhake vuttanayeneva veditabbo. {359} Āvāsikavatte. Āsanaṃ paññāpetabbanti evamādi sabbaṃ vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammujjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito ce hoti āgantuko sammajjāhi tāva āvuso cetiyaṅgaṇanti vakkhati. Gilānabhesajjaṃ karontena pana sace nātiāturo gilāno hoti bhesajjaṃ akatvā vattameva kātabbaṃ mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito ce hoti āgantuko karohi tāva bhesajjanti vakkhati. Pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati puna ānessāmīti pucchitabboyeva. Apica vījanena vījitabbo. Vījantena sakiṃ pādapiṭṭhiyaṃ vījitvā sakiṃ majjhe sakiṃ sīse vījitabbaṃ. Alaṃ hotūti vuttena mandataraṃ vījitabbaṃ. Puna alanti vuttena tato mandataraṃ vījitabbaṃ. Tatiyavāraṃ vuttena vījanī ṭhapetabbā. Pādāpissa dhovitabbā. Dhovitvā sace attano telaṃ atthi tena makkhetabbā. No ce atthi tassa santakena makkhetabbā. Upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva sace ussahatīti vuttaṃ. Tasmā upāhanā apuñchantassāpi anāpatti. Kattha mayhaṃ senāsanaṃ pāpuṇātīti pucchitena senāsanaṃ paññāpetabbaṃ.

--------------------------------------------------------------------------------------------- page437.

Etaṃ tumhākaṃ senāsanaṃ pāpuṇātīti evaṃ ācikkhitabbanti attho. Papphoṭetvā pattharituṃ pana vaṭṭatiyeva. Navakassa vatte. Pānīyaṃ ācikkhitabbanti etaṃ pānīyaṃ gahetvā pivāhīti ācikkhitabbaṃ. Paribhojanīyepi eseva nayo. Sesaṃ purimasadisameva. Mahāāvāsepi hi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhati. {360} Gamikavatte. Dārubhaṇḍanti senāsanakkhandhake vuttaṃ mañcapīṭhādi. Mattikābhaṇḍaṃpi rajanabhājanādi sabbaṃ tattha vuttappabhedameva. Taṃ sabbaṃ aggisālāya vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ. Anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ āpucchitabbanti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthamthesu vā katasenāsanaṃ yattha upacikā nārohanti taṃ anāpucchantassāpi anāpatti. Catūsu pāsāṇakesūtiādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva nāma aṅgānipi seyyunti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca uparipatantesu mañcapīṭhānaṃ aṅgānipi vinassanti. {362} Anumodanavatthusmiṃ. Iddhaṃ ahosīti sampannaṃ ahosi. Catūhi pañcahīti saṅghatthere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. Anuthere nisinne mahātherena heṭṭhā ca tīhi nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ.

--------------------------------------------------------------------------------------------- page438.

Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu gacchatha bhante āgametabbakiccaṃ natthīti vadati gantuṃ vaṭṭati. Mahātherena gacchāma āvuso gacchāmāti vutte gacchathāti vadati evaṃpi vaṭṭati. Bahigāme āgamissāmāti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake tumhe tassāgamanaṃ āgamethāti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attanā rucitena ekena anumodanaṃ kārenti neva tassa anumodato āpatti na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. Vaccitoti sañjātavacco vaccapīḷitoti adhippāyo. {364} Bhattaggavatte. Antogāme vā hotu vihāre vā manussānaṃ parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanameva vaṭṭatīti aṭṭhakathāsu vuttaṃ. Na there bhikkhū anūpakhajjāti there bhikkhū atiallīyitvā na nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena nisīdāhīti vuttena nisīditabbaṃ. No ce mahāthero vadati idaṃ bhante āsanaṃ uccanti vattabbaṃ. Nisīdāhīti vutte nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati nisīdantassa

--------------------------------------------------------------------------------------------- page439.

Anāpatti. Mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati yathā thero āpucchito ananujānanto. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ avattharitvā nisīditabbaṃ. Ubhohi hatthehīti pattadhovanaudakaṃ sandhāya vuttaṃ. Dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ. Sādhukanti udakasaddaṃ akarontena. Sūpassa okāsoti yathā sūpassa okāso hoti evaṃ mattāya odano gahetabboti attho. Samakaṃ sampādehīti idaṃ na kevalaṃ sappiādīsu odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihesā hoti tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ. Na tāva therena bhuñjitabbanti idaṃ yaṃ paricchannabhikkhukaṃ bhattaggaṃ yattha manussā sabbesaṃ pāpetvā vanditukāmā honti taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ hoti yattha ekasmiṃ padese bhuñjanti ekasmiṃ padese udakaṃ diyyati tattha yathāsukhaṃ bhuñjitabbaṃ. Na tāva therena udakanti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā. Sace manussā dhovatha bhante pattañca hatthe cāti vadanti bhikkhū vā tumhe udakaṃ gaṇhathāti vadanti vaṭṭati. Nivattantenāti bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabbanti

--------------------------------------------------------------------------------------------- page440.

Dasseti. Kathaṃ. Navakehīti sabbaṃ daṭṭhabbaṃ. Sambādhesu hi gharesu mahātherānaṃ nikkhamantokāso na hoti tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhamantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dūre nisinnā honti navakā antogehe therāsanato paṭṭhāya pāliyāeva nikkhamitabbaṃ. Kāyena kāyaṃ aghaṭentehi yathā antare manussā gantuṃ sakkonti evaṃ viralāya pāliyā gantabbaṃ. {366} Piṇḍacārikavatte. Kammaṃ vā nikkhipantīti kappāsaṃ vā suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti ṭhitā vā nisinnā vā honti taṃ nikkhipanti. Na ca bhikkhādāyikāyāti itthī vā hotu puriso vā bhikkhādānasamaye mukhaṃ na oloketabbaṃ. {368} Āraññakavatte. Senāsanā otaritabbanti vasanaṭṭhānato nikkhamitabbaṃ. Pattaṃ thavikāya pakkhipitvāti ettha sace bahigāme udakaṃ natthi antogāmeyeva bhattakiccaṃ katvā atha bahigāme atthi bahigāme bhattakiccaṃ katvā patto dhovitvā nirodakaṃ katvā thavikāya pakkhipitabbo. Paribhojanīyaṃ upaṭṭhāpetabbanti sace bhājanāni nappahonti pānīyameva paribhojanīyaṃpi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Taṃpi alabhantassa yathā samīpe udakaāvāto hoti evaṃ kātabbaṃ. Araṇisahite sati aggiṃ akātuṃpi vaṭṭati. Yathā ca āraññakassa evaṃ kantāraṃ paṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino

--------------------------------------------------------------------------------------------- page441.

Pana tena vināpi vaṭṭati. Nakkhattāneva nakkhattapadāni. {369} Senāsanavatte. Dvāraṃ nāma yasmā mahāvalañjaṃ tasmā tattha āpucchanakiccaṃ natthi. Sesāni pana uddesadānādīni āpucchitvāva kātabbāni devasikaṃ āpucchituṃ vaṭṭati. Athāpi bhante āpucchitabbameva hotūti vutte vuḍḍhataro sādhūti sampaṭicchati. Sayameva vā tvaṃ yathāsukhaṃ viharāhīti vadati evaṃpi vaṭṭati. Sabhāgassa vissāsenāpi vaṭṭatiyeva. Yena vuḍḍho tena parivattitabbanti vuḍḍhābhimukhena parivattitabbaṃ. Bhojanasālādīsupi evameva paṭipajjitabbaṃ. {371} Jantāgharavatte. Paribhaṇḍanti bahi jaggati. {373} Ācamanavatthusmiṃ. Sati udaketi ettha sace udakaṃ atthi paṭicchannaṭṭhānaṃ pana natthi bhājanena udakaṃ nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma hoti. Idaṃ ativivaṭaṃ purato aññaṃ udakaṃ bhavissatīti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Bhuñjituṃpi anumodanaṃpi kātuṃ vaṭṭati. Āgatapaṭipāṭiyāti vaccakuṭiyaṃ passāvaṭṭhāne nahānatiṭṭheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ. {374} Vaccakuṭivatte. Na dantakaṭṭhaṃ khādantenāti ayaṃ vaccakuṭiyāpi avaccakuṭiyāpi sabbattheva paṭikkhepo. Na pharusena kaṭṭhenāti phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena

--------------------------------------------------------------------------------------------- page442.

Vā pūtinā vā na avalekhitabbaṃ. Avalekhanakaṭṭhaṃ pana agahetvā paviṭṭhassa āpatti natthi. Na ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti tasmā udakaṃ na sesitabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nivaddhagamanatthāya kataṭṭhānaṃ hoti puggalikaṭṭhānaṃ vā tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭatiyeva. Ūhatāti ohanitā bahi vaccamakkhitāti attho. Dhovitabbāti udakaṃ āharitvā dhovitabbā. Udakaṃ atthi bhājanaṃ natthi asantaṃ nāma hoti. Bhājanaṃ atthi udakaṃ natthi etaṃpi asantaṃ. Ubhaye asati asantameva. Kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sesaṃ sabbattha uttānamevāti. Vattakkhandhakavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 435-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]