ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Vattakkhandhakavannana
                       ---------
     {357} vattakkhandhake. Idani aramam pavisissamiti imina
upacarasimasamipam dasseti tasma upacarasimam patva upahanaomuncanadi
sabbam katabbam. Gahetvati upahana kattaradandena gahetva.
Patikkamantiti sannipatanti. Upahanapunchanacolakam pucchitva
upahana punchitabbati katarasmim thane upahana punchanacolakanti
avasike bhikkhu pucchitva. Vissajjetabbanti attharitabbam.
Gocaro pucchitabboti gocaragamo asanne udahu dure kalasseva
pindaya caritabbam udahu divati evam bhikkhacaro pucchitabbo.
Agocaro nama micchaditthikanam va gamo paricchinnabhikkho va
gamo. Yattha ekassa va dvinnam va bhikkha diyyati sopi
pucchitabbo. Paniyam pucchitabbam paribhojaniyam pucchitabbanti kim
imissa pokkharaniya paniyamyeva pivanti nahanadiparibhogampi karontiti
evam paniyanceva paribhojaniyanca pucchitabbam. Kesuci thanesu
valamiga va amanusasa va honti tasma kam kalam pavisitabbam
kam kalam nikkhamitabbanti pucchitabbam. Bahi thitenati nikkhamantassa
ahino va amanussassa va maggam disva thitena oloketabbo.
Sace ussahati sodhetabboti yadi sakkoti sabbo viharo
Sodhetabbo asakkontena attano vasanokaso jaggitabbo.
Sabbam sodhetum sakkontassa pana dassite viharasodhanavatte vinicchayo
mahakhandhake vuttanayeneva veditabbo.
     {359} Avasikavatte. Asanam pannapetabbanti evamadi sabbam
vuddhatare agate civarakammam va navakammam va thapetvapi katabbam.
Cetiyanganam sammajjantena sammujjanim nikkhipitva tassa vattam katum
arabhitabbam. Pandito ce hoti agantuko sammajjahi tava
avuso cetiyangananti vakkhati. Gilanabhesajjam karontena pana
sace natiaturo gilano hoti bhesajjam akatva vattameva
katabbam mahagilanassa pana bhesajjameva katabbam. Pandito
ce hoti agantuko karohi tava bhesajjanti vakkhati. Paniyena
pucchantena sace sakim anitam paniyam sabbam pivati puna anessamiti
pucchitabboyeva. Apica vijanena vijitabbo. Vijantena sakim
padapitthiyam vijitva sakim majjhe sakim sise vijitabbam. Alam
hotuti vuttena mandataram vijitabbam. Puna alanti vuttena tato
mandataram vijitabbam. Tatiyavaram vuttena vijani thapetabba.
Padapissa dhovitabba. Dhovitva sace attano telam atthi tena
makkhetabba. No ce atthi tassa santakena makkhetabba.
Upahanapunchanam pana attano rucivasena katabbam. Teneva sace
ussahatiti vuttam. Tasma upahana apunchantassapi anapatti.
Kattha mayham senasanam papunatiti pucchitena senasanam pannapetabbam.
Etam tumhakam senasanam papunatiti evam acikkhitabbanti attho.
Papphotetva pattharitum pana vattatiyeva.
     Navakassa vatte. Paniyam acikkhitabbanti etam paniyam
gahetva pivahiti acikkhitabbam. Paribhojaniyepi eseva nayo.
Sesam purimasadisameva. Mahaavasepi hi attano santikam sampattassa
agantukassa vattam akatum na labhati.
     {360} Gamikavatte. Darubhandanti senasanakkhandhake vuttam mancapithadi.
Mattikabhandampi rajanabhajanadi sabbam tattha vuttappabhedameva.
Tam sabbam aggisalaya va annasmim va guttatthane patisametva
gantabbam. Anovassake pabbharepi thapetum vattati. Senasanam
apucchitabbanti ettha yam pasanapitthiyam va pasanatthamthesu
va katasenasanam yattha upacika narohanti tam anapucchantassapi
anapatti. Catusu pasanakesutiadi upacikanam uppattitthane
pannasaladisenasane kattabbakaradassanattham vuttam. Appeva
nama anganipi seyyunti ayam ajjhokase thapitamhi anisamso.
Ovassakagehe pana tinesu ca mattikapindesu ca uparipatantesu
mancapithanam anganipi vinassanti.
     {362} Anumodanavatthusmim. Iddham ahositi sampannam ahosi.
Catuhi pancahiti sanghatthere anumodanatthaya nisinne hettha patipatiya
catuhi nisiditabbam. Anuthere nisinne mahatherena hettha ca tihi
nisiditabbam. Pancame nisinne upari catuhi nisiditabbam.
Sanghattherena hettha daharabhikkhusmim ajjhitthepi sanghattherato patthaya
catuhi nisiditabbameva. Sace pana anumodako bhikkhu gacchatha bhante
agametabbakiccam natthiti vadati gantum vattati. Mahatherena
gacchama avuso gacchamati vutte gacchathati vadati evampi
vattati. Bahigame agamissamati abhogam katvapi bahigamam
gantva attano nissitake tumhe tassagamanam agamethati vatvapi
gantum vattatiyeva. Sace pana manussa attana rucitena ekena
anumodanam karenti neva tassa anumodato apatti na mahatherassa
bharo hoti. Upanisinnakathayameva hi manussesu kathapentesu
thero apucchitabbo. Mahatherena ca anumodanaya ajjhitthova
agametabboti idamettha lakkhanam. Vaccitoti sanjatavacco
vaccapilitoti adhippayo.
     {364} Bhattaggavatte. Antogame va hotu vihare va manussanam
parivesanatthanam gacchantena civaram parupitva kayabandhanameva vattatiti
atthakathasu vuttam. Na there bhikkhu anupakhajjati there bhikkhu
atialliyitva na nisiditabbam. Sace mahatherassa nisinnasanena
samakam asanam hoti bahusu asanesu sati ekam dve asanani
thapetva nisiditabbam. Bhikkhu ganetva pannattasanesu anisiditva
mahatherena nisidahiti vuttena nisiditabbam. No ce mahathero
vadati idam bhante asanam uccanti vattabbam. Nisidahiti vutte
nisiditabbam. Sace pana evam apucchitepi na vadati nisidantassa
Anapatti. Mahatherasseva apatti. Navako hi evarupe
asane anapuccha nisidanto apajjati yatha thero apucchito
ananujananto. Na sanghatim ottharitvati na sanghatim avattharitva
nisiditabbam. Ubhohi hatthehiti pattadhovanaudakam sandhaya vuttam.
Dakkhinodakam pana purato adharake pattam thapetva gahetabbam.
Sadhukanti udakasaddam akarontena. Supassa okasoti yatha
supassa okaso hoti evam mattaya odano gahetabboti
attho. Samakam sampadehiti idam na kevalam sappiadisu odanepi
vattabbam. Sappiadisu pana yam appam hoti ekassa va dvinnam
va anurupam tam sabbesam samakam sampadehiti vutte manussanam
vihesa hoti tasma tadisam sakim va dvikkhattum va gahetva
sesam na gahetabbam. Na tava therena bhunjitabbanti idam
yam paricchannabhikkhukam bhattaggam yattha manussa sabbesam papetva
vanditukama honti tam sandhaya vuttam. Yam pana mahabhattaggam
hoti yattha ekasmim padese bhunjanti ekasmim padese udakam
diyyati tattha yathasukham bhunjitabbam. Na tava therena udakanti
idam hatthadhovanaudakam sandhaya vuttam. Antara pipasitena pana
gale vilaggamisena va paniyam pivitva hattha na dhovitabba.
Sace manussa dhovatha bhante pattanca hatthe cati vadanti bhikkhu
va tumhe udakam ganhathati vadanti vattati. Nivattantenati
bhattaggato utthaya nivattantena sanghena evam nivattitabbanti
Dasseti. Katham. Navakehiti sabbam datthabbam. Sambadhesu hi
gharesu mahatheranam nikkhamantokaso na hoti tasma evam
vuttam. Evam nivattantehi pana navakehi gehadvare thatva theresu
nikkhamantesu patipatiya gantabbam. Sace pana mahathera dure
nisinna honti navaka antogehe therasanato patthaya paliyaeva
nikkhamitabbam. Kayena kayam aghatentehi yatha antare manussa
gantum sakkonti evam viralaya paliya gantabbam.
     {366} Pindacarikavatte. Kammam va nikkhipantiti kappasam va
suppam va musalam va yam gahetva kammam karonti thita va nisinna
va honti tam nikkhipanti. Na ca bhikkhadayikayati itthi va
hotu puriso va bhikkhadanasamaye mukham na oloketabbam.
     {368} Arannakavatte. Senasana otaritabbanti vasanatthanato
nikkhamitabbam. Pattam thavikaya pakkhipitvati ettha sace bahigame
udakam natthi antogameyeva bhattakiccam katva atha bahigame
atthi bahigame bhattakiccam katva patto dhovitva nirodakam
katva thavikaya pakkhipitabbo. Paribhojaniyam upatthapetabbanti
sace bhajanani nappahonti paniyameva paribhojaniyampi katva
upatthapetabbam. Bhajanam alabhantena velunalikayapi upatthapetabbam.
Tampi alabhantassa yatha samipe udakaavato hoti evam katabbam.
Aranisahite sati aggim akatumpi vattati. Yatha ca arannakassa
evam kantaram patipannassapi aranisahitam icchitabbam. Ganavasino
Pana tena vinapi vattati. Nakkhattaneva nakkhattapadani.
     {369} Senasanavatte. Dvaram nama yasma mahavalanjam tasma
tattha apucchanakiccam natthi. Sesani pana uddesadanadini
apucchitvava katabbani devasikam apucchitum vattati. Athapi
bhante apucchitabbameva hotuti vutte vuddhataro sadhuti sampaticchati.
Sayameva va tvam yathasukham viharahiti vadati evampi vattati.
Sabhagassa vissasenapi vattatiyeva. Yena vuddho tena
parivattitabbanti vuddhabhimukhena parivattitabbam. Bhojanasaladisupi
evameva patipajjitabbam.
     {371} Jantagharavatte. Paribhandanti bahi jaggati.
     {373} Acamanavatthusmim. Sati udaketi ettha sace udakam atthi
paticchannatthanam pana natthi bhajanena udakam niharitva acamitabbam.
Bhajane asati pattena niharitabbam. Pattepi asati asantam nama
hoti. Idam ativivatam purato annam udakam bhavissatiti gatassa
udakam alabhantasseva bhikkhacaravela hoti katthena va kenaci va
punchitva gantabbam. Bhunjitumpi anumodanampi katum vattati.
Agatapatipatiyati vaccakutiyam passavatthane nahanatittheti tisupi
agatapatipatiyeva pamanam.
     {374} Vaccakutivatte. Na dantakattham khadantenati ayam vaccakutiyapi
avaccakutiyapi sabbattheva patikkhepo. Na pharusena katthenati
phalitakatthena va kharena va ganthikena va kantakena va susirena
Va putina va na avalekhitabbam. Avalekhanakattham pana agahetva
pavitthassa apatti natthi. Na acamanasaravaketi sabbasadharanatthanam
sandhayetam vuttam. Tatra hi anne anne agacchanti tasma udakam
na sesitabbam. Yam pana sanghikepi vihare ekadese nivaddhagamanatthaya
katatthanam hoti puggalikatthanam va tasmim vattati. Virecanam
pivitva punappunam pavisantassapi vattatiyeva. Uhatati ohanita
bahi vaccamakkhitati attho. Dhovitabbati udakam aharitva
dhovitabba. Udakam atthi bhajanam natthi asantam nama hoti.
Bhajanam atthi udakam natthi etampi asantam. Ubhaye asati
asantameva. Katthena va kenaci va punchitva gantabbam.
Sesam sabbattha uttanamevati.
                 Vattakkhandhakavannana nitthita.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 435-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]