ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                Saddhivihārikavattakathā niṭṭhitā.
     {68} Na sammāvattantīti yathāpaññattaṃ upajjhāyavattaṃ na pūrenti.
Yo na sammāvatteyyāti yo yathāpaññattaṃ vattaṃ na pūreyya
dukkaṭaṃ āpajjatīti attho. Paṇāmetabboti apasādetabbo.
Nādhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehasitapemaṃ na hoti.
Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hoti.
Vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṃ paṇāmetunti
yutto paṇāmetuṃ. Appaṇāmento upajjhāyo sātisāro hotīti
sadoso hoti āpattiṃ āpajjati tasmā na sammāvattanto
paṇāmetabbova. Nasammāvattanāya ca yāva cīvararajanaṃ tāva vatte
akariyamāne upajjhāyassa parihāni hoti tasmā taṃ akarontassa
nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa
pattadānato paṭṭhāya amuttanissayasseva āpatti. Saddhivihārikā
sammāvattanti upajjhāyo na samamāvattati upajjhāyassa āpatti.
Upajjhāyo sammāvattati saddhivihārikā na sammāvattanti tesaṃ
āpatti. Upajjhāye vattaṃ sādiyante saddhivihārikā bahukāpi

--------------------------------------------------------------------------------------------- page43.

Honti sabbesaṃ āpatti. Sace upajjhāyo mayhaṃ upaṭṭhāko atthi tumhe attano sajjhāyamanasikārādīsu yogaṃ karothāti vadati saddhivihārikānaṃ anāpatti. Sace upajjhāyo sādiyanaṃ vā asādiyanaṃ vā na jānāti bālo hoti saddhivihārikā bahukā honti tesu eko vattasampanno bhikkhu upajjhāyassa kiccaṃ ahaṃ karissāmi tumhe appossukkā viharathāti evañce attano bhāraṃ katvā itare vissajjeti tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti. Sammāvattanādikathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 42-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=868&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=868&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1995              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]