ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {325} Na sakkonti saṅghabhattaṃ kātunti sakalassa ca saṅghassa bhattaṃ
kātuṃ na sakkonti. Icchanti uddesabhattanti ādīsu ekaṃ vā

--------------------------------------------------------------------------------------------- page396.

Dve vā .pe. Dasa vā bhikkhū saṅghato uddisitvā dethāti evaṃ uddesena laddhabhikkhūnaṃ bhattaṃ kātuṃ icchanti. Apare tatheva bhikkhū paricchinditvā nimantetvā tesaṃ bhattaṃ kātuṃ icchanti. Apare salākāyo paricchinditvā. Apare pakkhikaṃ uposathikaṃ pāṭipadikanti evaṃ niyametvā ekassa vā dvinnaṃ vā .pe. Dasannaṃ vā bhikkhūnaṃ bhattaṃ kātuṃ icchanti. Iti etāni ettakāni bhattāni uddesabhattaṃ nimantananti idaṃ vohāraṃ pattāni. Yasmā pana te sacepi dubbhikkhe na sakkonti subhikkhe pana puna saṅghabhattaṃ kātuṃ sakkhissanti tasmā bhagavā taṃpi anto katvā anujānāmi bhikkhave saṅghabhattaṃ uddesabhattantiādimāha. Tattha saṅghabhatte ṭhitikā nāma natthi tasmā amhākaṃpi ajja dasa dvādasa divasāni bhuñjantānaṃ idāni aññato bhikkhū ānethāti na evaṃ tattha vattabbaṃ. Purimadivasesu amhehi na laddhaṃ idāni taṃ amhākaṃ gāhethāti evaṃpi vattuṃ na labhati. Taṃ hi āgatāgatānaṃ pāpuṇātiyeva. Uddesabhattādīsu pana ayaṃ nayo. Raññā vā rājamahāmattena vā saṅghato uddisitvā ettake bhikkhū ānethāti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi tato paṭṭhāya gāhetabbaṃ. No ce therāsanato paṭṭhāya gāhetabbaṃ. Uddesakena piṇḍapātikānaṃpi na atikkametabbaṃ. Te pana dhutaṅgaṃ rakkhantā sayameva atikkamessanti. Evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti. Bhante vīsativassānaṃ gāhiyati

--------------------------------------------------------------------------------------------- page397.

Tumhākaṃ ṭhitikā atikkantāti na vattabbā. Ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. Asukavihāre bahuṃ uddesabhattaṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti. Sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ. Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbameva. Bahiupacārasīmāya ṭhitānaṃ gāhethāti vadanti na gāhetabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti. Parisavasena vaḍḍhitā nāma sīmā hoti tasmā gāhetabbaṃ. Saṅghanavakassa dinnaṃpi pacchā āgatānaṃ gāhetabbameva. Dutiyabhāge pana therāsanaṃ ārūḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti. Dutiyabhāgato vassaggena gahetabbaṃ. Ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃyeva bhattuddesaṭṭhāne gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇi svepi saṅghato uddisitvā dasa bhikkhū pahiṇathāti. Tena so attho bhattuddesakassa ārocetabbo. Sace taṃ divasaṃ pamussati. Dutiyadivase pātova ārocetabbaṃ. Atha pamussitvā piṇḍāya pavisanto sarati yāva upacārasīmaṃ nātikkamati tāva yā bhojanasālāya pakatiṭhitikā tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkantā bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti aññamaññaṃ

--------------------------------------------------------------------------------------------- page398.

Dvādasahatthantaraṃ avijahitvā gacchanti. Pakatiṭhitikāya vasena gāhetabbaṃ. Bhikkhūnampana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati. Tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ. Yatthakatthaci saritvā gāhetabbameva agāhetuṃ na vaṭṭati. Na hi etaṃ dutiyadivase labhatīti. Sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti. Yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayeneva ekābaddhā honti tāva sakavihāre ṭhitikāya vaseneva gāhetabbaṃ. Bahiupacāre ṭhitānaṃ pana dinnaṃ saṅghato bhante ettake nāma bhikkhū uddisathāti vutte sampattasampattānaṃ gāhetabbaṃ. Tattha dvādasahatthantaraṃ avijahitvā ekābaddhanayeneva dūre ṭhitāpi sampattāyevāti veditabbā. Sace yaṃ vihāraṃ gacchanti. Tattha paviṭṭhānaṃ ārocenti. Tassa vihārassa ṭhitikāya vasena gāhetabbaṃ. Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhuṃ disvā yokoci saṅghuddesaṃ āroceti. Tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ. Gharūpacāro cettha ekaṃ gharaṃ ekūpacāraṃ ekaṃ gharaṃ nānūpacāraṃ nānāgharaṃ ekūpacāraṃ nānāgharaṃ nānūpacāranti imesaṃ vasena veditabbo. Tatra yaṃ ekakulassa gharaṃ ekavalañjaṃ hoti taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma. Tatthuppanno uddesalābho tasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ

--------------------------------------------------------------------------------------------- page399.

Sabbesaṃ pāpuṇāti. Etaṃ ekaṃ gharaṃ ekūpacāraṃ nāma. Yaṃ pana ekaṃ gharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ upaṭṭhapetvā nānādvāravalañjaṃ kataṃ tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti tasmiṃ ṭhāne nisinnasseva pāpuṇāti. Etaṃ ekaṃ gharaṃ nānūpacāraṃ nāma. Yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharānipi pūretvā nisīdāpenti. Tatthuppanno uddesalābho sabbesaṃ pāpuṇāti. Yaṃpi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāreneva valañjenti. Tatrāpi eseva nayo. Etaṃ nānāgharaṃ ekūpacāraṃ nāma. Yo pana nānānivesanesu nisinnānaṃ uddesalābho uppajjati kiñcāpi bhittichiddena bhikkhū dissanti tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti. Etaṃ nānāgharaṃ nānūpacāraṃ nāma. Yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati attano pāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati. Tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati tassa gāhetabbaṃ. Sace koci natthi attanova pāpetvā bhuñjitabbaṃ. Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā saṅghuddesapattaṃ detha uddesapattaṃ detha saṅghato uddisitvā pattaṃ detha saṅghikaṃ pattaṃ dethāti vadati. Uddesapattaṃ ṭhitakāya gāhetvā dātabbaṃ. Saṅghuddesabhikkhuṃ detha saṅghato

--------------------------------------------------------------------------------------------- page400.

Uddisitvā bhikkhuṃ detha saṅghikaṃ bhikkhuṃ dethāti vuttepi eseva nayo. Uddesako panettha pesalo lajjī medhāvī icchitabbo. Tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi therāsane gāhetabbaṃ. Sace pana ahaṃ jānāmi dasavassena laddhanti koci bhaṇati. Atthāvuso dasavasso bhikkhūti pucchitabbaṃ. Sace tassa sutvā dasavassamhā dasavassamhāti bahū āgacchanti. Tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātīti avatvā tumhe sabbe appasaddā hothāti vatvā paṭipāṭiyā ṭhapetabbā. Ṭhapetvā katī bhikkhū icchathāti upāsako pucchitabbo. Ettake nāma bhanteti vutte tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātīti avatvā sabbanavakassa vassaggañca utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi pucchiyamānāya añño vuḍḍhataro āgacchati tassa dātabbaṃ. Atha chāyaṃ pucchitvā tuyhaṃpi pāpuṇātīti vutte vuḍḍhataro āgacchati na labhati. Kathāpapañcena hi nisinnassāpi niddāyantassāpi gāhitaṃ sugāhitaṃ atikkantaṃ suatikkantaṃ. Bhājanīyabhaṇḍaṃ hi nāmetaṃ sampattasseva pāpuṇāti. Tattha sampattabhāvo upacārena paricchinditabbo. Āsanasālāya ca anto parikkhepo upacāro. Tasmiṃ ṭhitassa lābho pāpuṇātīti. Koci āsanasālato aṭṭha uddesapatte āharāpetvā sattapaṇītabhojanānaṃ ekaṃ udakassa pūretvā āsanasālaṃ pahiṇati. Gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthe supatiṭṭhapetvā pakkamanti. Yena yaṃ laddhaṃ tasseva taṃ

--------------------------------------------------------------------------------------------- page401.

Hoti. Yena pana udakaṃ laddhaṃ tasseva atikkantaṃpi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ. Tañca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā tasseva taṃ. Īdiso hissa puññaviseso. Udakaṃ pana yasmā āmisaṃ na hoti tasmā so aññaṃ uddesabhattaṃ labhati. Sace pana te gahetvā āgatā idaṃ kira bhante sabbaṃ bhājetvā bhuñjathāti vatvā gacchanti. Sabbehi bhājetvā udakaṃ pātabbaṃ. Saṅghato uddisitvā aṭṭha mahāthere detha majjhime detha navake detha paripuṇṇavasse sāmaṇere detha majjhimabhāṇakādayo detha mayhaṃ ñātibhikkhū dethāti vadantassa pana upāsaka tvaṃ evaṃ vadasi ṭhitikā pana tesaṃ na pāpuṇātīti vatvā ṭhitikāya vaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti tumhākaṃ ācariyupajjhāye pesethāti vattabbaṃ. Yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti anubhāgo mahātherānaṃ. Tattha sāmaṇerā mayaṃ paṭhamabhāgaṃ labhimhāti purato gantuṃ na labhanti. Yathāpaṭipāṭiyā eva gantabbaṃ. Saṅghato uddisitvā tumhe ethāti vutte mayhaṃ aññathāpi jānissasi ṭhitikā pana evaṃ gacchatīti ṭhitikāya vaseneva gāhetabbaṃ. Atha saṅghuddesapattaṃ dethāti vatvā agāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati. Āhaṭaṃpi ṭhitikāyeva gāhetabbaṃ. Eko saṅghuddesapattaṃ āharāti pesito bhante ekaṃ pattaṃ detha nimantanabhattaṃ

--------------------------------------------------------------------------------------------- page402.

Āharissāmīti vadati. So ce uddesabhattagharato ayaṃ āgatoti ñatvā bhikkhūhi nanu tvaṃ asukagharato āgatoti vutto āma bhante na nimantanabhattaṃ uddesabhattanti bhaṇati ṭhitikāya gāhetabbaṃ. Yo pana ekaṃ pattaṃ āharāti vutto kiṃ āharāmīti vatvā yathā te ruccatīti vutto āgacchati ayaṃ vissaṭṭhadūto nāma. Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati taṃ tassa dātabbaṃ. Eko bālo abyatto uddesapattaṃ āharāti pesito vattuṃ na jānāti tuṇhībhūto tiṭṭhati. So kassa santikaṃ āgatosīti vā kassa pattaṃ harissasīti vā na vattabbo. Evaṃ hi vutto pucchāsabhāgena tumhākaṃ santikaṃ āgatomhīti vā tumhākaṃ pattaṃ harissāmīti vā vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na olokeyyuṃpi. Kuhiṃ gacchasīti kiṃ karonto āhiṇḍasīti pana vattabbo. Tassa uddesapattatthāya āgatomhīti vadantassa gāhetvā patto dātabbo. Ekā kūṭaṭṭhitikā nāma hoti. Rañño hi vā rājamahāmattassa vā gehe atipaṇītāni aṭṭhauddesa- bhattāni niccaṃ diyyanti tāni ekavārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū svedāni amhākaṃ pāpuṇissantīti attano ṭhitikaṃ sallakkhetvā gatā. Tesu anāgatesuyeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti. Taṃkhaṇaññeva rājapurisā āgantvā paṇītabhattapatte dethāti vadanti. Āgantukā ṭhitikaṃ ajānantā gāhenti. Taṃkhaṇaññeva ṭhitikaṃ

--------------------------------------------------------------------------------------------- page403.

Jānanakāpi bhikkhū āgantvā kiṃ gāhethāti vadanti. Rājagehe paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato nāmāti. Mā gāhethāti nivāretvā ṭhitikāya gāhetabbaṃ. Gāhite āgatehipi pattadānakāle āgatehipi dinnakāle āgatehipi rājagehato patte pūretvā āhaṭakāle āgatehipi rājā ajja bhikkhūyeva āgacchantūti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ deti. Evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehipi ṭhitikaṃ jānanabhikkhūhi mā bhuñjathāti nivāretvā ṭhitikāyameva gāhetabbaṃ. Atha ne rājā bhojetvā pattepi nesaṃ pūretvā deti yaṃ āhaṭaṃ taṃ ṭhitikāya gāhetabbaṃ. Sace pana mā tucchahatthā gacchantūti thokameva pattesu pakkhittaṃ hoti. Taṃ na gāhetabbaṃ. Atha bhuñjitvā tucchapattāva āgacchanti. Yaṃ tehi bhuttaṃ taṃ tesaṃ gīvā hotīti mahāsumatthero āha. Mahāpadumatthero panāha gīvākiccaṃ ettha natthi ṭhitikaṃ ajānantehi yāva jānanakā āgacchanti tāva nisīditabbaṃ siyā evaṃ santepi bhuttaṃ subhuttaṃ idāni pattaṭṭhāne na gāhāpetabbanti. Eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno sampatto. Vihāre ca evarūpo piṇḍapāto avassikassa sampattoti likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto puna uppanno ayaṃ kiṃ avassikaṭṭhitikāya gāhetabbo udāhu saṭṭhivassaṭṭhitikāyāti. Saṭṭhivassaṭṭhitikāyāti vuttaṃ. Ayaṃ hi bhikkhu

--------------------------------------------------------------------------------------------- page404.

Ṭhitikaṃ gahetvāyeva vuḍḍhitoti. Eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto puna taṃ bhattaṃ sāmaṇeraṭṭhitikāya pattaṃ gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana paripuṇṇavasso sāmaṇero sve uddesabhattaṃ labhissati ajjeva upasampajjati atikkantā tassa ṭhitikā. Ekassa bhikkhuno udadesabhattaṃ pattaṃ. Patto cassa na tuccho hoti. So aññassa samīpe nisinnassa pattaṃ dāpeti. Taṃ ce te theyyāya haranti gīvā hoti. Sace pana so bhikkhu mayhaṃ pattaṃ tuyhaṃ dammīti sayameva ca deti. Ayaṃ gīvā na hoti. Athāpi tena bhattena anatthiko hutvā alaṃ mayhaṃ bhattaṃ tavetaṃ bhattaṃ dammi pattaṃ pesetvā āharāpehīti aññaṃ vadati. Yaṃ tato āhariyati taṃ sabbaṃ pattasāmikassa hoti. Pattañce theyyāya haranti suhato bhattassa dinnattā gīvā na hoti. Vihāre dasa bhikkhū honti. Tesu nava piṇḍapātikā eko sādiyanako dasa uddesapatte dethāti vutte piṇḍapātikā gāhetuṃ na icchanti. Itaro bhikkhu sabbāni mayhaṃ pāpuṇantīti gaṇhati. Ṭhitikā na hoti. Ekekaṃ ce pāpetvā gaṇhati ṭhitikā tiṭṭhati. Evaṃ gahetvā dasahipi pattehi āharāpetvā bhante mayhaṃ saṅgahaṃ karothāti navapatte piṇḍapātikānaṃ deti bhikkhudattiyannāmetaṃ gaṇhituṃ vaṭṭati. Sace so upāsako bhante gharaṃ gantabbanti vadati. So ca bhikkhu te bhikkhū etha bhante mayhaṃ sahāyā hothāti tassa gharaṃ

--------------------------------------------------------------------------------------------- page405.

Gacchati. Yaṃ tattha labhati sabbaṃ tasseva hoti. Itare tena dinnaṃ labhanti. Atha tesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti bhante yaṃ manussā denti taṃ gaṇhathāti tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhattānaṃ patte pūretvā gaṇhitvā gamanatthāya denti. Sabbaṃ tasseva bhikkhuno hoti. Tena dinnaṃ itaresaṃ vaṭṭati. Yadi pana te vihāreyeva tena bhikkhunā bhante mayhaṃ bhikkhaṃ gaṇhatha manussānañca vacanaṃ kātuṃ vaṭṭatīti vuttā gacchanti. Yaṃ tattha bhuñjanti ceva nīharanti ca sabbantaṃ tesameva santakaṃ. Athāpi mayhaṃ bhikkhaṃ gaṇhathāti avuttā pana manussānaṃ vacanaṃ kātuṃ vaṭṭatīti gacchanti. Tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti. Ayaṃ theresu pasādena uppanno akatabhāgo nāma tasmā sabbesaṃ pāpuṇāti. Eko saṅghato uddisāpetvā ṭhitikāya gāhitaṃ pattaṃ haritvā paṇītassa khādanīyabhojanīyassa pattaṃ pūretvā āharitvā imaṃ bhante sabbo saṅgho paribhuñjatūti deti. Sabbehi bhājetvā bhuñjitabbaṃ. Pattasāmikassa pana atikkantaṃpi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. Atha paṭhamaṃyeva sabbaṃ saṅghikapattaṃ dethāti vadati. Ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca sabbo saṅgho paribhuñjatūti vutte bhājetvā paribhuñjitabbaṃ. Eko ca pātiyā bhattaṃ āharitvā saṅghuddesaṃ dammīti vadati. Ekekaṃ ālopaṃ

--------------------------------------------------------------------------------------------- page406.

Adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati. Kassa te ānītaṃ kassa dātukāmosīti na vattabbo. Pucchāsabhāgena hi tumhākaṃ ānītaṃ tumhākaṃ dātukāmomhīti vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbaṃpi na maññeyyuṃ. Sace pana kuhiṃ yāsi kiṃ karonto āhiṇḍasīti vutte uddesabhattaṃ gahetvā āgatomhīti vadati. Ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. Sace ābhataṃ bahuṃ hoti sabbesañca bhikkhūnaṃ pahoti ṭhitikāya kiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. Saṅghuddesapattaṃ dethāti vutte kiṃ āhariyatīti avatvā pakatiṭṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati. Evarūpānaṃ paṇītabhojanānaṃ āveṇikaṭṭhitikā kātabbā. Tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañca khajajakānaṃ. Pakatibhattayāguphalakhajjakānaṃ pana ekāva ṭhitikā kātabbā. Sappiṃ āharissāmīti vutte sabbasappīnaṃ ekāva ṭhitikā vaṭṭati. Tathā sabbatelānaṃ. Madhuṃ āharissāmīti vutte pana madhuno ekāva ṭhitikā vaṭṭati. Tathā phāṇitassa laṭṭhimadhukādīnañca bhesajjānaṃ. Sace gandhamālaṃ saṅghuddesaṃ denti piṇḍapātikassa vaṭṭati na vaṭṭatīti. Āmisasseva paṭikkhittattā vaṭṭati. Saṅghaṃ uddissa dinnattā pana na gahetabbanti vadanti. Uddesabhattakathā niṭṭhitā.

--------------------------------------------------------------------------------------------- page407.

Nimantanaṃ puggalikañce sayameva issaro. Saṅghikaṃ pana uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto byatto hoti bhante rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathāti avatvā bhikkhaṃ gaṇhathāti vadati piṇḍapātikānaṃpi vaṭṭati. Atha dūto abyatto bhattaṃ gaṇhathāti vadati. Bhattuddesako byatto bhattanti avatvā bhante tumhe yātha tumhe yāthāti vadati evaṃpi piṇḍapātikānaṃ vaṭṭati. Tumhākaṃ paṭipāṭiyā bhattaṃ pāpuṇātīti vutte pana na vaṭṭati sace nimantetuṃ āgatā manussā āsanasālaṃ pavisitvā aṭṭha bhikkhū dethāti vā aṭṭha patte dethāti vā vadanti evaṃpi piṇḍapātikānaṃ vaṭṭati. Tumhe ca tumhe ca gacchathāti vattabbaṃ. Sace pana aṭṭha bhikkhū detha bhattaṃ gaṇhatha aṭṭha patte detha bhattaṃ gaṇhathāti vā vadanti paṭipāṭiyā gāhetabbaṃ. Gāhentena ca vicchinditvā bhattanti avadantena tumhe ca tumhe ca gacchathāti vuttepi piṇḍapātikānaṃ vaṭṭati. Bhante tumhākaṃ pattaṃ detha tumhe ethāti vutte pana sādhu upāsakāti gantabbaṃ. Saṅghato uddisitvā tumhe ethāti vutte ṭhitikāya gāhetabbaṃ. Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva ṭhitikāya patto dātabbo. Eko saṅghato paṭipāṭiyā pattanti avatvā kevalaṃ ekaṃ pattaṃ dethāti vatvā agāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati taṃ pattasāmikasseva hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo

--------------------------------------------------------------------------------------------- page408.

Āgantvā tuṇhībhūto tiṭṭhati so kassa santikaṃ āgatosīti vā kassa pattaṃ harissasīti vā na vattabbo. Pucchāsabhāgena hi tumhākaṃ santikaṃ āgatomhi tumhākaṃ pattaṃ harissāmīti vadeyya. Tato so bhikkhu bhikkhūhi jigucchaniyo assa. Kuhiṃ gacchasi kiṃ karonto āhiṇḍasīti pana vutte tassa pattatthāya āgatomhīti vadantassa paṭipāṭiyā pattaṭṭhitikāya gahetvā patto dātabbo bhattāharaṇakapattaṃ dethāti vuttepi paṭipāṭiyā pattaṭṭhitikāya eva dātabbo. Sace āharitvā sabbo saṅgho bhuñjatūti vadati bhājetvā bhuñjitabbaṃ pattasāmikassa atikkantaṃpi ṭhitikaṃ ṭhapetvā aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ. Eko pātiyā bhattaṃ āharitvā saṅghassa dammīti vadati. Ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. Sace pana tuṇhībhūto acchati kassa te ābhataṃ kassa dātukāmosīti na vattabbo. Sace pana kuhiṃ gacchasi kiṃ karonto āhiṇḍasīti vutte saṅghassa me bhattaṃ ābhataṃ therānaṃ me bhattaṃ ābhatanti vadati gahetvā ālopabhattaṭṭhitikāya bhājetvā dātabbaṃ. Sace pana evaṃ ābhataṃ bahuṃ hoti sakalasaṅghassa pahoti abhihaṭabhikkhā nāma piṇḍapātikānaṃpi vaṭaṭati. Ṭhitikāpucchanakiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. Upāsako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati amhākaṃ bhattaṃ gahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathāti. Sacepi ñātiupaṭṭhākehi pesitaṃ hoti. Ime

--------------------------------------------------------------------------------------------- page409.

Tayo janā pucchituṃ na labhanti ārūḷhāyeva mātikā saṅghato aṭṭha bhikkhū uddesāpetvā attanavamehi gantabbaṃ. Kasmā. Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati. Tasmā tena kiṃ saṅghato gaṇhāmi udāhu ye jānāmi tehi saddhiṃ āgacchāmīti mātikaṃ āropetvā yathā dāyakā vadanti tathā paṭipajjitabbaṃ. Tumhākaṃ nissitake vā ye vā jānātha te gahetvā ethāti vutte pana ye 1- ce icchati 1- tehi saddhiṃ gantuṃ labhati. Sace aṭṭha bhikkhū pahiṇathāti pesenti saṅghatova pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhaṃ labhituṃ añño gāmo gantabbo. Na sakkā ce hoti labhituṃ soyeva gāmo piṇḍāya pavisitabbo. Nimantitabhikkhū āsanasālāya nisinnā honti. Tatra ce manussā patte dethāti āgacchanti animantitehi na dātabbā. Ete nimantitā bhikkhūti vattabbaṃ. Tumhe dethāti vutte pana dātuṃ vaṭṭati. Ussavādīsu manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatena saddhiṃ nimantenti. Tadā tehi ye jānanti te gahetvā gantuṃ vaṭṭati. Kasmā. Na hi mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti. Sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gahetvā gacchantīti. @Footnote: 1-1. ye icchanti itipi.

--------------------------------------------------------------------------------------------- page410.

Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññātako vā bhikkhuuddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchanti. Manussā āgantukasakkāraṃ karonti ekavāraṃ ye jānanti te gahetvā gantabbaṃ. Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā gantabbaṃ. Abhinavaāgantukā vā hutvā ñātake vā upaṭṭhāke vā passissāmāti gacchanti. Tatra nesaṃ ñātakā ca upaṭṭhākā ca sakkāraṃ karonti. Tattha pana ye jānanti te gahetvā gantabbaṃ. Yo pana atilābhī hoti sakaṭṭhānañca āgantukaṭṭhānañca ekasadisaṃ sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti. Tena saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbāti vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā aṭṭha bhikkhū dethāti vadati saṅghato dātabboti. Nimantanabhattakathā niṭṭhitā. Salākabhatte pana. Anujānāmi bhikkhave salākāya vā pattikāya vā upanibandhitvā omuñcitvā uddisitunti vacanato rukkhasāramayāya salākāya vā veḷuvilivatālapaṇṇādimayāya pattikāya vā asukassa nāma salākabhattanti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbā salākāyo omuñcitvā punappunaṃ

--------------------------------------------------------------------------------------------- page411.

Heṭṭhuparivaseneva āloletvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikāya atthi ṭhitikato paṭṭhāya no ce atthi therāsanato paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekabaddhavasena dūre ṭhitānaṃ uddesabhatte vuttanayeneva dātabbā. Sace vihārassa samantato bahū gocaragāmā bhikkhū pana na bahukā gāmavasenapi salākāyo pāpuṇanti. Tumhākaṃ asukagāme salākabhattāni pāpuṇanti tumhākaṃ asukagāme salākabhattāni pāpuṇantīti gāmavaseneva dātabbā. Evaṃ gāhentena sacepi ekekasmiṃ gāme nānappakārāni saṭṭhisalākabhattāni sabbāni gāhitāneva honti. Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti. Tānipi tasseva dātabbāni. Na hi sakkā nesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitunti. Sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannaṃpi aṭṭhannaṃpi dātabbāni. Dadantena pana catunnaṃ pañcannaṃ gacchantānaṃ salākāyo ekato bandhitvā dātabbā. Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti tasmiṃ ca ekameva salākabhattaṃ. Tampana pātova denti. Taṃpi tesu bhikkhūsu ekassa niggahena datvā pātova taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhīti vattabbo. Sace orimagāme salākabhattesu agāhitesveva gāhitasaññāya gacchati parabhāgagāme salākabhattaṃ gāhetvā puna vihāraṃ āgantvā itarāni gāhetvā orimagāmo gantabbo. Nahi bahisīmāya saṅghalābho

--------------------------------------------------------------------------------------------- page412.

Gāhetuṃ labbhatīti ayaṃ nayo kurundiyaṃ vutto. Sace pana bhikkhū bahū honti gāmavasena salākā na pāpuṇanti vīthivasena vā vīthiyaṃ ekabāhāvasena vā kulavasena vā gāhetabbā. Vīthiādīsu ca yattha bahūni bhattāni tattha gāme vuttanayeneva bahunnaṃ bhikkhūnaṃ gāhetabbāni. Salākāsu asati uddisitvāpi gāhetabbāni. Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva vuṭṭhāya pattacīvaraṃ gāhetvā bhojanasālaṃ gantvā asammajjaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā idāni bhikkhūhi vattaṃ kataṃ bhavissatīti kālaṃ sallakkhetvā gaṇḍiṃ paharitvā bhikkhūsu sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ. Tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti tatra gacchāti vattabbaṃ. Sace atirekagāvute gāmo hoti. Taṃ divasaṃ gacchantā kilamanti. Sve tuyhaṃ vāragāme pāpuṇātīti ajjeva gāhetabbaṃ. Yo vāragāmaṃ pesiyamāno na gacchati aññaṃ salākaṃ maggati na dātabbā. Saddhānaṃ hi manussānaṃ puññahāni saṅghassa ca lābhacchedo hoti tasmā tassa dutiyepi tatiyepi divase aññā salākā na dātabbā. Attano pattaṭṭhānaṃ gantvā bhuñjāhīti vattabbo. Tīṇi pana divasāni agacchantassa vāragāmato orimatīre gāme salākā gāhetabbā. Tañce gaṇhāti tato paṭṭhāya tassa aññaṃ salākaṃ na dātuṃ vaṭṭati. Daṇḍakammaṃ pana gāḷhaṃ kātabbaṃ. Saṭṭhito vā paññāsato vā udakaghaṭassa vā dārukalāpassa vā

--------------------------------------------------------------------------------------------- page413.

Vālikāya vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro gāhetabbo. Tuyhaṃ vihāravāro pāpuṇātīti vattabbaṃ. Vihāravārikassa dve tisso yāgusalākāyo tisso vā catasso vā bhattasalākāyo ca dātabbā nivaddhaṃ katvā pana na dātabbā. Yāgubhattadāyakā hi amhākaṃ yāgubhattaṃ vihāragopakāva bhuñjantīti aññathattaṃ āpajjeyyuṃ tasmā aññesu kulesu dātabbā. Sace vihāravārikānaṃ sabhāgā āharitvā denti iccetaṃ kusalaṃ no ce vāraṃ gāhetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ. Tā ca nesaṃ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana aññaṃpi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa ekavāriyabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā. Sace yena salākā laddhā so taṃ divasaṃ taṃ bhattaṃ na labhati. Punadivase gāhetabbaṃ. Bhattameva labhati na uttaribhaṅgaṃ. Evaṃpi puna gāhetabbaṃ. Khīrabhattasalākāyapi eseva nayo. Sace pana khīrameva labhati na bhattaṃ. Khīralābhato paṭṭhāya puna na gāhetabbaṃ. Dve tīṇi ekavāriyabhattāni ekasseva pāpuṇanti. Dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ visuṃ gāhetabbāni. Pākatikasalākabhattaṃ aladdhassāpi punadivase gāhetabbaṃ. Sace khuddako vihāro hoti sabbe bhikkhū ekasambhogā ucchusalākaṃ gāhentena yassakassaci sammukhībhūtassa pāpetvā mahātherānaṃ divā tacchetvā dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattaṃpi parissāvetvā

--------------------------------------------------------------------------------------------- page414.

Vā phāṇitaṃ vā kāretvā piṇḍapātikānaṃpi dātabbaṃ. Āgantukānaṃ anāgatānāgatabhāvaṃ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṃ katvā gāhetabbā. Takkasalākaṃpi sabhāgaṭṭhāne pāpetvā vā dhūpetvā vā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse vuttanayeneva paṭipajjitabbaṃ. Phalasalākapūvasalākabhesajjagandhamālā- salākādayopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānaṃ vaṭṭanti. Salākavasena gāhitattā pana na sāditabbā. Aggabhikkhāmattaṃpi salākabhattaṃ denti. Ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato paṭṭhāya dātabbaṃ. Sace tādisāni bhattāni bahūni honti. Ekekassa bhikkhuno dve tīṇi dātabbāni. No ce ekekameva datvā paṭipāṭiyā gatāya ṭhitikāya puna therāsanato paṭṭhāya dātabbaṃ. Atha antarāva upacchijjati. Ṭhitikā sallakkhetabbā. Yadi pana tādisaṃ bhattaṃ nivaddhameva hoti. Yassa pāpuṇāti so vattabbo laddhā vā aladdhā vā svepi gaṇheyyāsīti. Ekaṃ anivaddhaṃ hoti. Labhanadivase pana yāvadatthaṃ labhati. Alabhanadivasā bahutarā honti. Taṃ yassa na pāpuṇāti. So alabhitvā sveva gaṇheyyāsīti vattabbo. Yo salākāsu gāhitāsu pacchā āgacchati. Tassa atikkantāva salākā na upaṭṭhapetvā dātabbā. Salākalābhaṃ nāma gaṇḍiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ pasārentova labhati. Aññassa āgantvā samīpe ṭhitassāpi

--------------------------------------------------------------------------------------------- page415.

Atikkantāva hoti. Sace panassa añño gaṇhanto atthi sayaṃ anāgatopi labhati. Sabhāgaṭṭhāne asuko anāgatoti ñatvā ayaṃ tassa salākāti ṭhapetuṃ vaṭṭati. Sace anāgatassāpi na dātabbāti katikaṃ karonti adhammikā hoti. Antoupacāre ṭhitassa hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana anāgatassa dethāti mahāsaddaṃ karonti daṇḍakammaṃ paṭṭhapetabbaṃ. Āgantvā gaṇhantūti vattabbaṃ. Chappañca salākā naṭṭhā honti. Bhattuddesako dāyakānaṃ nāmaṃ na sarati. So ce naṭṭhā salākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ tumhe tattha laddhaṃ salākabhattaṃ bhuñjeyyāthāti vaṭṭati. Vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. Ajjato paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathāti vutte tatra āsanasālāyaṃ gāhetuṃ na vaṭṭati. Vihāraṃ ānetvā gāhetabbaṃ. Sve paṭṭhāyāti vutte pana bhattuddesakassa ācikkhitabbaṃ sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti salākagāhanakāle sareyyāsīti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kañci bhikkhuṃ disvā ajjato paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathāti puna paṭṭhapenti. Antogāme agāhetvā vihāraṃ ānetvāva gāhetabbaṃ. Idaṃ hi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti vihārameva sandhāya diyyati tasmā bahiupacāre gāhituṃ na

--------------------------------------------------------------------------------------------- page416.

Vaṭṭati. Sve paṭṭhāyāti vutte pana vihāre gāhetabbameva. Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo tattha aññena vāragāme salākā laddhā hoti taṃ gahetvā itaraṃ bhikkhuṃ mayhaṃ pattasalākaṃ tvaṃ gaṇhāhīti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ anatikkanteyeva tasmiṃ tassa salākā gahetabbā. Chaḍḍitavihāre manussā vasitvā bodhicetiyādīni jaggitvā bhuñjantūti salākabhattaṃ paṭṭhapenti. Bhikkhū sabhāgaṭṭhāne vasitvā kālasseva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti vaṭṭati. Sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālasseva vattaṃ katvā gaṇḍiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati. Sova tassa bhattassa issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo sammajjanippahāre datvā gaṇḍiṃ paharitvā dūragāme salākabhattaṃ mayhaṃ pāpuṇātīti gacchati. Tassa taṃ corikāya gahitattā na pāpuṇāti vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃyeva hoti. Eko gāmo atidūre hoti bhikkhū niccaṃ gantuṃ na icchanti. Manussā mayaṃ puññena paribāhirā homāti vadanti ye ca tassa gāmassa āsannavihāre sabhāgabhikkhū te vattabbā imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathāti. Salākā pana devasikaṃ pāpetabbā. Tā ca kho pana tena gaṇḍippaharaṇamattena vā pacchicālanamattena vā na pāpitā honti. Pacchiṃ pana

--------------------------------------------------------------------------------------------- page417.

Gahetvā salākāyo piṭake ākiritabbā. Pacchi pana mukhavaṭṭiyaṃ na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya dukkhaṃ uppādeyya tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā (pacchiṃ pana gahetvā) salākā ākiritabbā. Sacepi sappo bhavissati etova palāyissatīti evaṃ salākā ākiritabbā. Gāmādivasena pubbe vuttanayeneva gāhetabbā. Api ca ekaṃ mahātherassa pāpetvā avasesā mayhaṃ pāpuṇantīti attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi pāpitā āvuso salākāti vutte āma bhante tumhe gatagatagāme salākabhattaṃ gaṇhathāti vattabbaṃ. Evaṃ pāpitāpi hi supāpitāva honti. Bhikkhū sabbarattiṃ dhammassavanatthaṃ aññaṃ vihāraṃ gacchantā mayaṃ tattha dānaṃ agahetvāva amhākaṃ gocaragāme piṇḍāya caritvā āgamissāmāti salākāyo agahetvāva gatā. Vihāre therassa pattasalākabhattaṃ bhuñjituṃ āgacchanti vaṭṭati. Atha mahātheropi ahaṃ idha kiṃ karomīti tehiyeva saddhiṃ gacchati. Tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi detha bhante patte salākayāguādīni āharissāmāti vutte pattā na dātabbā. Kasmā bhante na dethāti. Vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ pāpuṇāti mayaṃ aññasmiṃ vihāre vutthāti. Detha bhante na mayaṃ vihārasīmāya 1- dema tumhākaṃ dema gaṇhatha amhākaṃ bhikkhanti @Footnote: 1. vihāre pālikāya itipi.

--------------------------------------------------------------------------------------------- page418.

Vutte pana vaṭṭatīti. Salākabhattakathā niṭṭhitā. Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhamīti imesu pakkhesu kammappasutehi janehi uposathaṃ kātuṃ satikaraṇatthāya diyyati taṃ pakkhiyannāma. Taṃ salākabhattagatikameva hoti. Gāhetvā bhuñjitabbaṃ. Sace salākabhattaṃpi pakkhiyabhattaṃpi bahuṃ sabbesaṃ vinivijjhitvā gacchati. Dvepi bhattāni visuṃ visuṃ gāhetabbāni. Sace bhikkhusaṅgho mahā pakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ gāhetabbaṃ salākabhattaṃ vā gāhetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti te piṇḍāya carissanti. Sacepi dvepi bhattāni bahūni bhikkhū mandā salākabhattaṃ devasikaṃ labbhati. Tasmā taṃ ṭhapetvā pakkhikaṃ āvuso bhuñjathāti pakkhiyameva gāhetabbaṃ. Pakkhiyaṃ paṇītaṃ denti. Visuṃ ṭhitikā kātabbā. Sve pakkhoti ajja pakkhiyaṃ na gāhetabbaṃ. Sace pana dāyakā vadanti sveva amhākaṃ ghare lūkhabhattaṃ bhavissati ajjeva pakkhiyabhattaṃ uddisathāti evaṃ vaṭṭati. Uposathikaṃ nāma anvaḍḍhamāsaṃ uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati tadeva diyyati. Pāṭipadikannāma uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti pāṭipade pana bhikkhū kilamanti pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti uposathakammena vā parisuddha- sīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotīti sallakkhetvā pāṭipade

--------------------------------------------------------------------------------------------- page419.

Dīyamānakadānaṃ. Taṃpi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi bhattāni piṇḍapātikānaṃ na vaṭṭanti dhutaṅgabhedaṃ karontiyeva. Aparānipi cīvarakkhandhake visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamiyabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāliyaṃ āgatāniyeva. Tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ. Eseva nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi bahū honti. Sabbesaṃ ekekaṃ gāhetabbaṃ. Bhattesu appahontesu ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati. Sabbaṃ tasseva hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñji- tabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni. Ayaṃ oḷāratā. Sace pana so paṭhamaṃpi āgantvāpi attano agahetvā tuṇhībhūto nisīdi. Pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti āgatadivaseyeva bhuñjitabbaṃ antarantarā ce āgacchanti dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana sattadivasāni bhuñjituṃ vaṭṭatīti vuttaṃ. Āvāsiko katthaci gantvā āgatopi tenāpi āgantukabhattaṃ bhuñjitabbaṃ. Sace pana taṃ vihāre nibaddhāpitaṃ 1- hoti vihāre gāhetabbaṃ. Atha vihāro dūre hoti. Āsanasālāya nibaddhāpi 1- āsanasālāya gāhetabbaṃ. Sace pana dāyakā āgantukesu asati @Footnote: 1. nibandhāpitaṃ.

--------------------------------------------------------------------------------------------- page420.

Āvāsikāpi bhuñjantūti vadanti vaṭṭati avutte na vaṭṭati. Gamiyabhattepi ayameva kathāmaggo. Ayaṃ pana viseso. Āgantuko āgantukabhattameva labhati. Gamiko āgantukabhattaṃpi gamiyabhattaṃpi labhati. Āvāsikopi pakkamitukāmo gamiko hoti gamiyabhattaṃ labhati. Yathā pana āgantukabhattaṃ labbhati evamidaṃ dve tīṇi satta vā divasāni na labbhati. Gamissāmīti bhutto taṃ divasaṃ kenacideva karaṇīyena na gato punadivasepi bhuñjituṃ vaṭṭati saussāhattā. Gamissāmīti bhuttassa corā vā pathaṃ rundhanti udakaṃ vā devo vā vassati sattho vā na gacchati saussāhena bhuñjitabbaṃ. Ete upaddave olokentena dve tayo divase bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Gamissāmi gamissāmīti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati. Gilānabhattaṃpi sace sabbesaṃ gilānānaṃ pahoti sabbesaṃ dātabbaṃ. No ce ṭhitikaṃ katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ eko na sakkoti ayaṃ mahāgilāno nāma. Etassa gilānabhattaṃpi dātabbaṃ. Dve mahāgilānā eko lābhī abhiññāto bahuṃ khādanīyaṃ bhojanīyaṃ labhati eko anātho appalābhatāya antogāmaṃ pavisati etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte divasaparicchedo natthi. Yāva rogo na vūpasammati sappāyabhojanaṃ abhuñjanto na yāpeti tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ vā missakabhattaṃ vā bhuñjantassāpi rogo na kuppati tato

--------------------------------------------------------------------------------------------- page421.

Paṭṭhāya na bhuñjitabbaṃ. Gilānupaṭṭhākabhattaṃpi sabbesaṃ pahoti taṃ sabbesaṃ dātabbaṃ. No ce pahoti ṭhitikaṃ katvā gāhetabbaṃ. Idaṃpi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ. Dvīsu mahāgilānesu anāthagilānupaṭṭhākassa yaṃ kulaṃ gilānabhattaṃpi deti gilānupaṭṭhākabhattaṃpi. Tattha yassa gilānassa bhattaṃ pāpuṇāti tadupaṭṭhākassāpi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi divasaparicchedo natthi. Yāva gilāno labhati tāvassa upaṭṭhākopi labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti āgantukagamiyagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantūti piṇḍapātikānaṃpi vaṭṭati. Sace pana āgantukādīnaṃ bhattaṃ nibaddhāpemi 1- mama bhattaṃ gaṇhantūti evaṃ dinnāni honti piṇḍapātikānaṃ na vaṭṭati. Aparānipi dhūrabhattaṃ 2- kuṭibhattaṃ vārakabhattanti tīṇīmāni bhattāni. Tattha dhūrabhattanti niccabhattaṃ vuccati. Taṃ duvidhaṃ saṅghikañca puggagikañca. Tattha yaṃ saṅghassa dhūrabhattaṃ 2- demāti nibaddhāpitaṃ taṃ salākabhattagatikameva hoti. Taṃ mama nibaddhaṃ bhikkhaṃ gaṇhantūti vatvā dinnaṃ pana piṇḍapātikānaṃpi vaṭṭati. Puggalikepi tumhākaṃ dhūrabhattaṃ 2- dammīti vutte piṇḍapātikānaṃyeva na vaṭṭati. Mama nivaddhaṃ bhikkhaṃ gaṇhathāti vutte pana vaṭṭati sāditabbaṃ. Sacepi pacchā katipāhe vītivatte dhūrabhattaṃ 2- gaṇhathāti vadati mūle @Footnote: 1. nibandhāpemi . 2. sabbapotthakesu evaṃ dissati. kesañci pana mati dhuva-iti.

--------------------------------------------------------------------------------------------- page422.

Suṭṭhupaṭicchitattā vaṭṭati. Kuṭibhattaṃ nāma saṅghassa āvāsaṃ kāretvā amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantūti evaṃ nibaddhāpitaṃ taṃ salākabhattagatikameva hoti gāhetvā bhuñjitabbaṃ. Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantūti vutte pana piṇḍapātikānaṃpi vaṭṭati. Yaṃ pana puggale pasīditvā tassa āvāsaṃ katvā tumhākaṃ demāti dinnaṃ taṃ tasseva hoti. Tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ. Vārakabhattaṃ nāma dubbhikkhasamaye vārena bhikkhū jaggissāmāti dhūragehato paṭṭhāya dinnaṃ taṃpi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Vārakabhattanti vutte pana salākabhattagatikaṃ hoti. Sace pana taṇḍulādīni pesenti sāmaṇerā pacitvā dentūti piṇḍapātikānaṃ vaṭṭati. Iti imāni ca tīṇi āgantukabhattādīni ca cattārīti satta tāni saṅghabhattādīhi saha cuddasabhattāni honti. Aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukkabhattaṃ guḷakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ nāma vihāre tatruppādakabhattaṃ. Taṃ saṅghabhattena saṅgahitaṃ. Tampana tissamahāvihāracittalapabbatādīsu paṭisambhidappattehi khīṇāsavehi yathā piṇḍapātikānaṃpi sakkā hoti paribhuñjituṃ tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānaṃpi vaṭṭati. Aṭṭhannaṃ bhikkhūnaṃ dema catunnaṃ demāti evaṃ dinnaṃ pana aṭṭhakabhattañceva catukkabhattañca. Taṃpi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page423.

Mahābhisaṅkharitena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷakabhattaṃ nāma. Imāni tīṇi salākabhattagatikāneva. Aparaṃpi guḷakabhattaṃ nāma atthi. Idhekacce manussā mahādhammassavanañca vihārapūjanañca kāretvā sakalasaṅghassa dātuṃ na sakkoma dve tīṇi bhikkhusatāni ammākaṃ bhikkhaṃ gaṇhantūti bhikkhūnaṃ paricchedajānanatthaṃ guḷake denti idaṃ piṇḍapātikānaṃpi vaṭṭati. Iti cīvarakkhandhake cīvarabhājanīyaṃ imasmiṃ pana senāsanakkhandhake senāsanabhājanīyaṃ ceva piṇḍapātabhājanīyaṃ ca vuttaṃ. Gilānapaccayabhājanīyaṃ pana evaṃ veditabbaṃ. Sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasataṃpi kumbhasahassaṃpi vihāraṃ pesenti. Gaṇḍiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ piṇḍapātikānaṃpi vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti. Bhante vīsativassānaṃ diyyati tumhākaṃ ṭhitikā atikkantāti na vattabbā ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. Asukavihāre bahu sappi uppannanti sutvā yojanantaravihāratopi bhikkhū āgacchanti. Sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṃ dethāti vadanti na dātabbaṃ. Sace upacārasīmaṃ okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti parisavasena vaḍḍhitā nāma sīmā hoti tasmā dātabbaṃ.

--------------------------------------------------------------------------------------------- page424.

Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ ārūḷhe puna pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṃ. Upacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti sabbaṃ sannipātaṭṭhāneyeva bhājetabbaṃ. Yasmiṃ vihāre dasa bhikkhū daseva ca sappikumbhādīni dīyanti ekekakumbhavasena bhājetabbaṃ. Eko sappikumbho hoti dasa bhikkhū bhājetvā gāhetabbaṃ. Sace yathāṭhitaṃyeva amhākaṃ pāpuṇātīti gaṇhanti duggahitaṃ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvaṭṭetvā thālake thokaṃ sappiṃ katvā idaṃ mahātherassa pāpuṇāti avasesaṃ amhākaṃ pāpuṇātīti vatvā taṃ paṭikumbheyeva ākiritvā yathicchitaṃ gahetvā gantuṃ vaṭṭati. Sace thīnaṃ sappi hoti lekhaṃ katvā lekhato parabhāgo mahātherassa pāpuṇāti avasesaṃ amhākanti gahitaṃpi sugahitaṃ. Vuttaparicchedato onādhikesupi bhikkhūsu ca sappikumbhesu ca eteneva upāyena bhājetabbaṃ. Sace paneko bhikkhu eko kumbho hoti gaṇḍiṃ paharitvā ayaṃ mayhaṃ pāpuṇātītipi gahetuṃ vaṭṭati ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti ayaṃ dutiyabhāgoti evaṃ thokaṃ thokaṃ pāpetuṃpi vaṭṭati. Esa nayo navanītādīsupi. Yasmiṃ pana vippasanne tilatelādimhi lekhā na santiṭṭhati taṃ uddharitvāva bhājetabbaṃ. Siṅgiveramaricādibhesajjaṃpi avasesapattathālakādi samaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā bhājetabboti.

--------------------------------------------------------------------------------------------- page425.

Pāliṃ aṭṭhakathañceva oloketvā vicakkhaṇo saṅghike paccaye evaṃ appamatto vibhājaye. Iti sabbākārena paccayabhājanīyakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 395-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8128&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8128&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]