ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {325} Na sakkonti saṅghabhattaṃ kātunti sakalassa ca saṅghassa bhattaṃ
kātuṃ na sakkonti. Icchanti uddesabhattanti ādīsu ekaṃ vā
Dve vā .pe. Dasa vā bhikkhū saṅghato uddisitvā dethāti evaṃ
uddesena laddhabhikkhūnaṃ bhattaṃ kātuṃ icchanti. Apare tatheva bhikkhū
paricchinditvā nimantetvā tesaṃ bhattaṃ kātuṃ icchanti. Apare
salākāyo paricchinditvā. Apare pakkhikaṃ uposathikaṃ pāṭipadikanti
evaṃ niyametvā ekassa vā dvinnaṃ vā .pe. Dasannaṃ vā
bhikkhūnaṃ bhattaṃ kātuṃ icchanti. Iti etāni ettakāni bhattāni
uddesabhattaṃ nimantananti idaṃ vohāraṃ pattāni. Yasmā pana te
sacepi dubbhikkhe na sakkonti subhikkhe pana puna saṅghabhattaṃ kātuṃ
sakkhissanti tasmā bhagavā taṃpi anto katvā anujānāmi bhikkhave
saṅghabhattaṃ uddesabhattantiādimāha. Tattha saṅghabhatte ṭhitikā
nāma natthi tasmā amhākaṃpi ajja dasa dvādasa divasāni
bhuñjantānaṃ idāni aññato bhikkhū ānethāti na evaṃ tattha
vattabbaṃ. Purimadivasesu amhehi na laddhaṃ idāni taṃ amhākaṃ
gāhethāti evaṃpi vattuṃ na labhati. Taṃ hi āgatāgatānaṃ
pāpuṇātiyeva. Uddesabhattādīsu pana ayaṃ nayo. Raññā vā
rājamahāmattena vā saṅghato uddisitvā ettake bhikkhū ānethāti
pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi tato
paṭṭhāya gāhetabbaṃ. No ce therāsanato paṭṭhāya gāhetabbaṃ.
Uddesakena piṇḍapātikānaṃpi na atikkametabbaṃ. Te pana dhutaṅgaṃ
rakkhantā sayameva atikkamessanti. Evaṃ gāhiyamāne alasajātikā
mahātherā pacchā āgacchanti. Bhante vīsativassānaṃ gāhiyati
Tumhākaṃ ṭhitikā atikkantāti na vattabbā. Ṭhitikaṃ ṭhapetvā
tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. Asukavihāre bahuṃ
uddesabhattaṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū
āgacchanti. Sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ.
Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu
gāhetabbameva. Bahiupacārasīmāya ṭhitānaṃ gāhethāti vadanti na
gāhetabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā
hutvā attano vihāradvāre vā antovihāreyeva vā honti.
Parisavasena vaḍḍhitā nāma sīmā hoti tasmā gāhetabbaṃ.
Saṅghanavakassa dinnaṃpi pacchā āgatānaṃ gāhetabbameva. Dutiyabhāge
pana therāsanaṃ ārūḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti.
Dutiyabhāgato vassaggena gahetabbaṃ. Ekasmiṃ vihāre ekaṃ
bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya
yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃyeva bhattuddesaṭṭhāne
gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇi svepi saṅghato
uddisitvā dasa bhikkhū pahiṇathāti. Tena so attho bhattuddesakassa
ārocetabbo. Sace taṃ divasaṃ pamussati. Dutiyadivase pātova
ārocetabbaṃ. Atha pamussitvā piṇḍāya pavisanto sarati yāva
upacārasīmaṃ nātikkamati tāva yā bhojanasālāya pakatiṭhitikā
tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkantā
bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti aññamaññaṃ
Dvādasahatthantaraṃ avijahitvā gacchanti. Pakatiṭhitikāya vasena
gāhetabbaṃ. Bhikkhūnampana tādise ekābaddhe asati bahiupacārasīmāya
yasmiṃ ṭhāne sarati. Tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ.
Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ.
Yatthakatthaci saritvā gāhetabbameva agāhetuṃ na vaṭṭati. Na hi
etaṃ dutiyadivase labhatīti. Sace sakavihārato aññaṃ vihāraṃ
gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti. Yāva
antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayeneva
ekābaddhā honti tāva sakavihāre ṭhitikāya vaseneva gāhetabbaṃ.
Bahiupacāre ṭhitānaṃ pana dinnaṃ saṅghato bhante ettake nāma
bhikkhū uddisathāti vutte sampattasampattānaṃ gāhetabbaṃ. Tattha
dvādasahatthantaraṃ avijahitvā ekābaddhanayeneva dūre ṭhitāpi
sampattāyevāti veditabbā. Sace yaṃ vihāraṃ gacchanti. Tattha
paviṭṭhānaṃ ārocenti. Tassa vihārassa ṭhitikāya vasena gāhetabbaṃ.
Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā
bhikkhuṃ disvā yokoci saṅghuddesaṃ āroceti. Tasmiṃ ṭhāne
antoupacāragatānaṃ gāhetabbaṃ. Gharūpacāro cettha ekaṃ gharaṃ
ekūpacāraṃ ekaṃ gharaṃ nānūpacāraṃ nānāgharaṃ ekūpacāraṃ nānāgharaṃ
nānūpacāranti imesaṃ vasena veditabbo. Tatra yaṃ ekakulassa gharaṃ
ekavalañjaṃ hoti taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma.
Tatthuppanno uddesalābho tasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ
Sabbesaṃ pāpuṇāti. Etaṃ ekaṃ gharaṃ ekūpacāraṃ nāma. Yaṃ
pana ekaṃ gharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ
upaṭṭhapetvā nānādvāravalañjaṃ kataṃ tatthuppanno uddesalābho
bhittiantarikassa na pāpuṇāti tasmiṃ ṭhāne nisinnasseva pāpuṇāti.
Etaṃ ekaṃ gharaṃ nānūpacāraṃ nāma. Yasmiṃ pana ghare bahū bhikkhū
nimantetvā antogehato paṭṭhāya ekābaddhe katvā
paṭivissakagharānipi pūretvā nisīdāpenti. Tatthuppanno uddesalābho
sabbesaṃ pāpuṇāti. Yaṃpi nānākulassa nivesanaṃ majjhe bhittiṃ
akatvā ekadvāreneva valañjenti. Tatrāpi eseva nayo.
Etaṃ nānāgharaṃ ekūpacāraṃ nāma. Yo pana nānānivesanesu
nisinnānaṃ uddesalābho uppajjati kiñcāpi bhittichiddena bhikkhū
dissanti tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti.
Etaṃ nānāgharaṃ nānūpacāraṃ nāma. Yo pana gāmadvāravīthicatukkesu
aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati
attano pāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati.
Tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati tassa
gāhetabbaṃ. Sace koci natthi attanova pāpetvā bhuñjitabbaṃ.
     Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci
āgantvā saṅghuddesapattaṃ detha uddesapattaṃ detha saṅghato
uddisitvā pattaṃ detha saṅghikaṃ pattaṃ dethāti vadati. Uddesapattaṃ
ṭhitakāya gāhetvā dātabbaṃ. Saṅghuddesabhikkhuṃ detha saṅghato
Uddisitvā bhikkhuṃ detha saṅghikaṃ bhikkhuṃ dethāti vuttepi eseva nayo.
     Uddesako panettha pesalo lajjī medhāvī icchitabbo. Tena
tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi
therāsane gāhetabbaṃ. Sace pana ahaṃ jānāmi dasavassena laddhanti
koci bhaṇati. Atthāvuso dasavasso bhikkhūti pucchitabbaṃ. Sace
tassa sutvā dasavassamhā dasavassamhāti bahū āgacchanti. Tuyhaṃ
pāpuṇāti tuyhaṃ pāpuṇātīti avatvā tumhe sabbe appasaddā
hothāti vatvā paṭipāṭiyā ṭhapetabbā. Ṭhapetvā katī bhikkhū
icchathāti upāsako pucchitabbo. Ettake nāma bhanteti vutte
tuyhaṃ pāpuṇāti tuyhaṃ pāpuṇātīti avatvā sabbanavakassa vassaggañca
utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi
pucchiyamānāya añño vuḍḍhataro āgacchati tassa dātabbaṃ.
Atha chāyaṃ pucchitvā tuyhaṃpi pāpuṇātīti vutte vuḍḍhataro āgacchati
na labhati. Kathāpapañcena hi nisinnassāpi niddāyantassāpi
gāhitaṃ sugāhitaṃ atikkantaṃ suatikkantaṃ. Bhājanīyabhaṇḍaṃ hi
nāmetaṃ sampattasseva pāpuṇāti. Tattha sampattabhāvo upacārena
paricchinditabbo. Āsanasālāya ca anto parikkhepo upacāro.
Tasmiṃ ṭhitassa lābho pāpuṇātīti. Koci āsanasālato aṭṭha
uddesapatte āharāpetvā sattapaṇītabhojanānaṃ ekaṃ udakassa
pūretvā āsanasālaṃ pahiṇati. Gahetvā āgatā kiñci avatvā bhikkhūnaṃ
hatthe supatiṭṭhapetvā pakkamanti. Yena yaṃ laddhaṃ tasseva taṃ
Hoti. Yena pana udakaṃ laddhaṃ tasseva atikkantaṃpi ṭhitikaṃ
ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ. Tañca lūkhaṃ vā labhatu
paṇītaṃ vā ticīvaraparivāraṃ vā tasseva taṃ. Īdiso hissa
puññaviseso. Udakaṃ pana yasmā āmisaṃ na hoti tasmā so
aññaṃ uddesabhattaṃ labhati. Sace pana te gahetvā āgatā idaṃ
kira bhante sabbaṃ bhājetvā bhuñjathāti vatvā gacchanti. Sabbehi
bhājetvā udakaṃ pātabbaṃ. Saṅghato uddisitvā aṭṭha mahāthere
detha majjhime detha navake detha paripuṇṇavasse sāmaṇere detha
majjhimabhāṇakādayo detha mayhaṃ ñātibhikkhū dethāti vadantassa pana
upāsaka tvaṃ evaṃ vadasi ṭhitikā pana tesaṃ na pāpuṇātīti vatvā
ṭhitikāya vaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu
laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti tumhākaṃ ācariyupajjhāye
pesethāti vattabbaṃ. Yasmiṃ pana uddesabhatte paṭhamabhāgo
sāmaṇerānaṃ pāpuṇāti anubhāgo mahātherānaṃ. Tattha sāmaṇerā
mayaṃ paṭhamabhāgaṃ labhimhāti purato gantuṃ na labhanti.
Yathāpaṭipāṭiyā eva gantabbaṃ. Saṅghato uddisitvā tumhe ethāti
vutte mayhaṃ aññathāpi jānissasi ṭhitikā pana evaṃ gacchatīti
ṭhitikāya vaseneva gāhetabbaṃ. Atha saṅghuddesapattaṃ dethāti vatvā
agāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā
āharati. Āhaṭaṃpi ṭhitikāyeva gāhetabbaṃ. Eko saṅghuddesapattaṃ
āharāti pesito bhante ekaṃ pattaṃ detha nimantanabhattaṃ
Āharissāmīti vadati. So ce uddesabhattagharato ayaṃ āgatoti
ñatvā bhikkhūhi nanu tvaṃ asukagharato āgatoti vutto āma bhante
na nimantanabhattaṃ uddesabhattanti bhaṇati ṭhitikāya gāhetabbaṃ.
Yo pana ekaṃ pattaṃ āharāti vutto kiṃ āharāmīti vatvā
yathā te ruccatīti vutto āgacchati ayaṃ vissaṭṭhadūto nāma.
Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati
taṃ tassa dātabbaṃ. Eko bālo abyatto uddesapattaṃ āharāti
pesito vattuṃ na jānāti tuṇhībhūto tiṭṭhati. So kassa santikaṃ
āgatosīti vā kassa pattaṃ harissasīti vā na vattabbo. Evaṃ hi
vutto pucchāsabhāgena tumhākaṃ santikaṃ āgatomhīti vā tumhākaṃ
pattaṃ harissāmīti vā vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū
jigucchantā na olokeyyuṃpi. Kuhiṃ gacchasīti kiṃ karonto āhiṇḍasīti
pana vattabbo. Tassa uddesapattatthāya āgatomhīti vadantassa
gāhetvā patto dātabbo. Ekā kūṭaṭṭhitikā nāma hoti.
Rañño hi vā rājamahāmattassa vā gehe atipaṇītāni aṭṭhauddesa-
bhattāni niccaṃ diyyanti tāni ekavārikabhattāni katvā bhikkhū
visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū svedāni amhākaṃ
pāpuṇissantīti attano ṭhitikaṃ sallakkhetvā gatā. Tesu anāgatesuyeva
aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti.
Taṃkhaṇaññeva rājapurisā āgantvā paṇītabhattapatte dethāti vadanti.
Āgantukā ṭhitikaṃ ajānantā gāhenti. Taṃkhaṇaññeva ṭhitikaṃ
Jānanakāpi bhikkhū āgantvā kiṃ gāhethāti vadanti. Rājagehe
paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato
nāmāti. Mā gāhethāti nivāretvā ṭhitikāya gāhetabbaṃ.
Gāhite āgatehipi pattadānakāle āgatehipi dinnakāle āgatehipi
rājagehato patte pūretvā āhaṭakāle āgatehipi rājā ajja
bhikkhūyeva āgacchantūti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ
deti. Evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehipi
ṭhitikaṃ jānanabhikkhūhi mā bhuñjathāti nivāretvā ṭhitikāyameva
gāhetabbaṃ. Atha ne rājā bhojetvā pattepi nesaṃ pūretvā
deti yaṃ āhaṭaṃ taṃ ṭhitikāya gāhetabbaṃ. Sace pana mā
tucchahatthā gacchantūti thokameva pattesu pakkhittaṃ hoti. Taṃ
na gāhetabbaṃ. Atha bhuñjitvā tucchapattāva āgacchanti. Yaṃ
tehi bhuttaṃ taṃ tesaṃ gīvā hotīti mahāsumatthero āha.
Mahāpadumatthero panāha gīvākiccaṃ ettha natthi ṭhitikaṃ ajānantehi
yāva jānanakā āgacchanti tāva nisīditabbaṃ siyā evaṃ santepi
bhuttaṃ subhuttaṃ idāni pattaṭṭhāne na gāhāpetabbanti. Eko
ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno
sampatto. Vihāre ca evarūpo piṇḍapāto avassikassa sampattoti
likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto
puna uppanno ayaṃ kiṃ avassikaṭṭhitikāya gāhetabbo udāhu
saṭṭhivassaṭṭhitikāyāti. Saṭṭhivassaṭṭhitikāyāti vuttaṃ. Ayaṃ hi bhikkhu
Ṭhitikaṃ gahetvāyeva vuḍḍhitoti. Eko uddesabhattaṃ bhuñjitvā
sāmaṇero jāto puna taṃ bhattaṃ sāmaṇeraṭṭhitikāya pattaṃ
gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana
paripuṇṇavasso sāmaṇero sve uddesabhattaṃ labhissati ajjeva
upasampajjati atikkantā tassa ṭhitikā. Ekassa bhikkhuno
udadesabhattaṃ pattaṃ. Patto cassa na tuccho hoti. So aññassa
samīpe nisinnassa pattaṃ dāpeti. Taṃ ce te theyyāya haranti
gīvā hoti. Sace pana so bhikkhu mayhaṃ pattaṃ tuyhaṃ dammīti
sayameva ca deti. Ayaṃ gīvā na hoti. Athāpi tena bhattena
anatthiko hutvā alaṃ mayhaṃ bhattaṃ tavetaṃ bhattaṃ dammi pattaṃ
pesetvā āharāpehīti aññaṃ vadati. Yaṃ tato āhariyati taṃ sabbaṃ
pattasāmikassa hoti. Pattañce theyyāya haranti suhato bhattassa
dinnattā gīvā na hoti. Vihāre dasa bhikkhū honti. Tesu
nava piṇḍapātikā eko sādiyanako dasa uddesapatte dethāti
vutte piṇḍapātikā gāhetuṃ na icchanti. Itaro bhikkhu sabbāni
mayhaṃ pāpuṇantīti gaṇhati. Ṭhitikā na hoti. Ekekaṃ ce
pāpetvā gaṇhati ṭhitikā tiṭṭhati. Evaṃ gahetvā dasahipi
pattehi āharāpetvā bhante mayhaṃ saṅgahaṃ karothāti navapatte
piṇḍapātikānaṃ deti bhikkhudattiyannāmetaṃ gaṇhituṃ vaṭṭati.
     Sace so upāsako bhante gharaṃ gantabbanti vadati. So ca
bhikkhu te bhikkhū etha bhante mayhaṃ sahāyā hothāti tassa gharaṃ
Gacchati. Yaṃ tattha labhati sabbaṃ tasseva hoti. Itare tena
dinnaṃ labhanti. Atha tesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ
datvā yāgukhajjakādīni denti bhante yaṃ manussā denti taṃ
gaṇhathāti tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhattānaṃ
patte pūretvā gaṇhitvā gamanatthāya denti. Sabbaṃ tasseva
bhikkhuno hoti. Tena dinnaṃ itaresaṃ vaṭṭati. Yadi pana te
vihāreyeva tena bhikkhunā bhante mayhaṃ bhikkhaṃ gaṇhatha manussānañca
vacanaṃ kātuṃ vaṭṭatīti vuttā gacchanti. Yaṃ tattha bhuñjanti ceva
nīharanti ca sabbantaṃ tesameva santakaṃ. Athāpi mayhaṃ bhikkhaṃ
gaṇhathāti avuttā pana manussānaṃ vacanaṃ kātuṃ vaṭṭatīti gacchanti.
Tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā
therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti. Ayaṃ
theresu pasādena uppanno akatabhāgo nāma tasmā sabbesaṃ
pāpuṇāti. Eko saṅghato uddisāpetvā ṭhitikāya gāhitaṃ pattaṃ
haritvā paṇītassa khādanīyabhojanīyassa pattaṃ pūretvā āharitvā
imaṃ bhante sabbo saṅgho paribhuñjatūti deti. Sabbehi bhājetvā
bhuñjitabbaṃ. Pattasāmikassa pana atikkantaṃpi ṭhitikaṃ ṭhapetvā aññaṃ
uddesabhattaṃ dātabbaṃ. Atha paṭhamaṃyeva sabbaṃ saṅghikapattaṃ dethāti
vadati. Ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca
sabbo saṅgho paribhuñjatūti vutte bhājetvā paribhuñjitabbaṃ. Eko ca
pātiyā bhattaṃ āharitvā saṅghuddesaṃ dammīti vadati. Ekekaṃ ālopaṃ
Adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ
āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati. Kassa te
ānītaṃ kassa dātukāmosīti na vattabbo. Pucchāsabhāgena hi tumhākaṃ
ānītaṃ tumhākaṃ dātukāmomhīti vadeyya. Tato taṃ bhikkhuṃ aññe
bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbaṃpi na maññeyyuṃ.
Sace pana kuhiṃ yāsi kiṃ karonto āhiṇḍasīti vutte uddesabhattaṃ
gahetvā āgatomhīti vadati. Ekena lajjibhikkhunā ṭhitikāya
gāhetabbaṃ. Sace ābhataṃ bahuṃ hoti sabbesañca bhikkhūnaṃ pahoti
ṭhitikāya kiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā
dātabbaṃ. Saṅghuddesapattaṃ dethāti vutte kiṃ āhariyatīti avatvā
pakatiṭṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto
vā niccaṃ labbhati. Evarūpānaṃ paṇītabhojanānaṃ āveṇikaṭṭhitikā
kātabbā. Tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ
paṇītānañca khajajakānaṃ. Pakatibhattayāguphalakhajjakānaṃ pana ekāva
ṭhitikā kātabbā. Sappiṃ āharissāmīti vutte sabbasappīnaṃ
ekāva ṭhitikā vaṭṭati. Tathā sabbatelānaṃ. Madhuṃ āharissāmīti
vutte pana madhuno ekāva ṭhitikā vaṭṭati. Tathā phāṇitassa
laṭṭhimadhukādīnañca bhesajjānaṃ. Sace gandhamālaṃ saṅghuddesaṃ denti
piṇḍapātikassa vaṭṭati na vaṭṭatīti. Āmisasseva paṭikkhittattā
vaṭṭati. Saṅghaṃ uddissa dinnattā pana na gahetabbanti vadanti.
                  Uddesabhattakathā niṭṭhitā.
     Nimantanaṃ puggalikañce sayameva issaro. Saṅghikaṃ pana
uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto
byatto hoti bhante rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathāti
avatvā bhikkhaṃ gaṇhathāti vadati piṇḍapātikānaṃpi vaṭṭati. Atha
dūto abyatto bhattaṃ gaṇhathāti vadati. Bhattuddesako byatto
bhattanti avatvā bhante tumhe yātha tumhe yāthāti vadati evaṃpi
piṇḍapātikānaṃ vaṭṭati. Tumhākaṃ paṭipāṭiyā bhattaṃ pāpuṇātīti
vutte pana na vaṭṭati sace nimantetuṃ āgatā manussā āsanasālaṃ
pavisitvā aṭṭha bhikkhū dethāti vā aṭṭha patte dethāti vā vadanti
evaṃpi piṇḍapātikānaṃ vaṭṭati. Tumhe ca tumhe ca gacchathāti
vattabbaṃ. Sace pana aṭṭha bhikkhū detha bhattaṃ gaṇhatha aṭṭha patte
detha bhattaṃ gaṇhathāti vā vadanti paṭipāṭiyā gāhetabbaṃ.
Gāhentena ca vicchinditvā bhattanti avadantena tumhe ca tumhe ca
gacchathāti vuttepi piṇḍapātikānaṃ vaṭṭati. Bhante tumhākaṃ pattaṃ
detha tumhe ethāti vutte pana sādhu upāsakāti gantabbaṃ.
Saṅghato uddisitvā tumhe ethāti vutte ṭhitikāya gāhetabbaṃ.
     Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva
ṭhitikāya patto dātabbo. Eko saṅghato paṭipāṭiyā pattanti
avatvā kevalaṃ ekaṃ pattaṃ dethāti vatvā agāhiteyeva patte
yassa kassaci pattaṃ gahetvā pūretvā āharati taṃ pattasāmikasseva
hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo
Āgantvā tuṇhībhūto tiṭṭhati so kassa santikaṃ āgatosīti vā
kassa pattaṃ harissasīti vā na vattabbo. Pucchāsabhāgena hi
tumhākaṃ santikaṃ āgatomhi tumhākaṃ pattaṃ harissāmīti vadeyya.
Tato so bhikkhu bhikkhūhi jigucchaniyo assa. Kuhiṃ gacchasi kiṃ
karonto āhiṇḍasīti pana vutte tassa pattatthāya āgatomhīti
vadantassa paṭipāṭiyā pattaṭṭhitikāya gahetvā patto dātabbo
bhattāharaṇakapattaṃ dethāti vuttepi paṭipāṭiyā pattaṭṭhitikāya eva
dātabbo. Sace āharitvā sabbo saṅgho bhuñjatūti vadati
bhājetvā bhuñjitabbaṃ pattasāmikassa atikkantaṃpi ṭhitikaṃ ṭhapetvā
aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ. Eko pātiyā bhattaṃ āharitvā
saṅghassa dammīti vadati. Ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena
bhājetabbaṃ. Sace pana tuṇhībhūto acchati kassa te ābhataṃ
kassa dātukāmosīti na vattabbo. Sace pana kuhiṃ gacchasi kiṃ
karonto āhiṇḍasīti vutte saṅghassa me bhattaṃ ābhataṃ therānaṃ me
bhattaṃ ābhatanti vadati gahetvā ālopabhattaṭṭhitikāya bhājetvā
dātabbaṃ. Sace pana evaṃ ābhataṃ bahuṃ hoti sakalasaṅghassa pahoti
abhihaṭabhikkhā nāma piṇḍapātikānaṃpi vaṭaṭati. Ṭhitikāpucchanakiccaṃ
natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ. Upāsako
saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa
vā pahiṇati amhākaṃ bhattaṃ gahaṇatthāya aṭṭha bhikkhū gahetvā
āgacchathāti. Sacepi ñātiupaṭṭhākehi pesitaṃ hoti. Ime
Tayo janā pucchituṃ na labhanti ārūḷhāyeva mātikā saṅghato
aṭṭha bhikkhū uddesāpetvā attanavamehi gantabbaṃ. Kasmā.
Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti.
Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati.
Tasmā tena kiṃ saṅghato gaṇhāmi udāhu ye jānāmi tehi
saddhiṃ āgacchāmīti mātikaṃ āropetvā yathā dāyakā vadanti
tathā paṭipajjitabbaṃ. Tumhākaṃ nissitake vā ye vā jānātha te
gahetvā ethāti vutte pana ye 1- ce icchati 1- tehi saddhiṃ gantuṃ
labhati. Sace aṭṭha bhikkhū pahiṇathāti pesenti saṅghatova
pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhaṃ
labhituṃ añño gāmo gantabbo. Na sakkā ce hoti labhituṃ
soyeva gāmo piṇḍāya pavisitabbo. Nimantitabhikkhū āsanasālāya
nisinnā honti. Tatra ce manussā patte dethāti
āgacchanti animantitehi na dātabbā. Ete nimantitā bhikkhūti
vattabbaṃ. Tumhe dethāti vutte pana dātuṃ vaṭṭati. Ussavādīsu
manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake
ca dhammakathike ca bhikkhusatena saddhiṃ nimantenti. Tadā tehi ye
jānanti te gahetvā gantuṃ vaṭṭati. Kasmā. Na hi
mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti.
Sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gahetvā gacchantīti.
@Footnote: 1-1. ye icchanti itipi.
     Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññātako vā
bhikkhuuddesako vā aññatra vā vassaṃ vasitvā katthaci vā
gantvā puna sakaṭṭhānaṃ āgacchanti. Manussā āgantukasakkāraṃ
karonti ekavāraṃ ye jānanti te gahetvā gantabbaṃ.
Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā
gantabbaṃ. Abhinavaāgantukā vā hutvā ñātake vā upaṭṭhāke
vā passissāmāti gacchanti. Tatra nesaṃ ñātakā ca upaṭṭhākā
ca sakkāraṃ karonti. Tattha pana ye jānanti te gahetvā
gantabbaṃ. Yo pana atilābhī hoti sakaṭṭhānañca āgantukaṭṭhānañca
ekasadisaṃ sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti. Tena
saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso
sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana
aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbāti
vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā aṭṭha
bhikkhū dethāti vadati saṅghato dātabboti.
                  Nimantanabhattakathā niṭṭhitā.
     Salākabhatte pana. Anujānāmi bhikkhave salākāya vā
pattikāya vā upanibandhitvā omuñcitvā uddisitunti vacanato
rukkhasāramayāya salākāya vā veḷuvilivatālapaṇṇādimayāya pattikāya vā
asukassa nāma salākabhattanti evaṃ akkharāni upanibandhitvā pacchiyaṃ
vā cīvarabhoge vā katvā sabbā salākāyo omuñcitvā punappunaṃ
Heṭṭhuparivaseneva āloletvā pañcaṅgasamannāgatena bhattuddesakena
sace ṭhitikāya atthi ṭhitikato paṭṭhāya no ce atthi therāsanato
paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekabaddhavasena
dūre ṭhitānaṃ uddesabhatte vuttanayeneva dātabbā. Sace vihārassa
samantato bahū gocaragāmā bhikkhū pana na bahukā gāmavasenapi
salākāyo pāpuṇanti. Tumhākaṃ asukagāme salākabhattāni
pāpuṇanti tumhākaṃ asukagāme salākabhattāni pāpuṇantīti
gāmavaseneva dātabbā. Evaṃ gāhentena sacepi ekekasmiṃ gāme
nānappakārāni saṭṭhisalākabhattāni sabbāni gāhitāneva honti.
Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti.
Tānipi tasseva dātabbāni. Na hi sakkā nesaṃ kāraṇā aññaṃ
bhikkhuṃ pahiṇitunti. Sace ekaccesu gāmesu bahūni salākabhattāni
sallakkhetvā sattannaṃpi aṭṭhannaṃpi dātabbāni. Dadantena pana
catunnaṃ pañcannaṃ gacchantānaṃ salākāyo ekato bandhitvā dātabbā.
Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti tasmiṃ ca
ekameva salākabhattaṃ. Tampana pātova denti. Taṃpi tesu
bhikkhūsu ekassa niggahena datvā pātova taṃ gahetvā pacchā
orimagāme itarāni bhattāni gaṇhāhīti vattabbo. Sace
orimagāme salākabhattesu agāhitesveva gāhitasaññāya gacchati
parabhāgagāme salākabhattaṃ gāhetvā puna vihāraṃ āgantvā itarāni
gāhetvā orimagāmo gantabbo. Nahi bahisīmāya saṅghalābho
Gāhetuṃ labbhatīti ayaṃ nayo kurundiyaṃ vutto. Sace pana bhikkhū
bahū honti gāmavasena salākā na pāpuṇanti vīthivasena vā
vīthiyaṃ ekabāhāvasena vā kulavasena vā gāhetabbā. Vīthiādīsu ca
yattha bahūni bhattāni tattha gāme vuttanayeneva bahunnaṃ bhikkhūnaṃ
gāhetabbāni. Salākāsu asati uddisitvāpi gāhetabbāni.
     Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva
vuṭṭhāya pattacīvaraṃ gāhetvā bhojanasālaṃ gantvā asammajjaṭṭhānaṃ
sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā idāni bhikkhūhi
vattaṃ kataṃ bhavissatīti kālaṃ sallakkhetvā gaṇḍiṃ paharitvā bhikkhūsu
sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ. Tuyhaṃ
asukasmiṃ nāma vāragāme salākā pāpuṇāti tatra gacchāti
vattabbaṃ. Sace atirekagāvute gāmo hoti. Taṃ divasaṃ gacchantā
kilamanti. Sve tuyhaṃ vāragāme pāpuṇātīti ajjeva gāhetabbaṃ.
Yo vāragāmaṃ pesiyamāno na gacchati aññaṃ salākaṃ maggati na
dātabbā. Saddhānaṃ hi manussānaṃ puññahāni saṅghassa ca lābhacchedo
hoti tasmā tassa dutiyepi tatiyepi divase aññā salākā
na dātabbā. Attano pattaṭṭhānaṃ gantvā bhuñjāhīti vattabbo.
Tīṇi pana divasāni agacchantassa vāragāmato orimatīre gāme
salākā gāhetabbā. Tañce gaṇhāti tato paṭṭhāya tassa
aññaṃ salākaṃ na dātuṃ vaṭṭati. Daṇḍakammaṃ pana gāḷhaṃ kātabbaṃ.
Saṭṭhito vā paññāsato vā udakaghaṭassa vā dārukalāpassa vā
Vālikāya vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro
gāhetabbo. Tuyhaṃ vihāravāro pāpuṇātīti vattabbaṃ.
Vihāravārikassa dve tisso yāgusalākāyo tisso vā catasso vā
bhattasalākāyo ca dātabbā nivaddhaṃ katvā pana na dātabbā.
Yāgubhattadāyakā hi amhākaṃ yāgubhattaṃ vihāragopakāva bhuñjantīti
aññathattaṃ āpajjeyyuṃ tasmā aññesu kulesu dātabbā. Sace
vihāravārikānaṃ sabhāgā āharitvā denti iccetaṃ kusalaṃ no
ce vāraṃ gāhetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ. Tā ca
nesaṃ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana
aññaṃpi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa
ekavāriyabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā.
     Sace yena salākā laddhā so taṃ divasaṃ taṃ bhattaṃ na labhati.
Punadivase gāhetabbaṃ. Bhattameva labhati na uttaribhaṅgaṃ. Evaṃpi
puna gāhetabbaṃ. Khīrabhattasalākāyapi eseva nayo. Sace pana
khīrameva labhati na bhattaṃ. Khīralābhato paṭṭhāya puna na gāhetabbaṃ.
Dve tīṇi ekavāriyabhattāni ekasseva pāpuṇanti. Dubbhikkhasamaye
saṅghanavakena laddhakāle vijaṭetvā visuṃ visuṃ gāhetabbāni.
Pākatikasalākabhattaṃ aladdhassāpi punadivase gāhetabbaṃ. Sace khuddako
vihāro hoti sabbe bhikkhū ekasambhogā ucchusalākaṃ gāhentena
yassakassaci sammukhībhūtassa pāpetvā mahātherānaṃ divā tacchetvā
dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattaṃpi parissāvetvā
Vā phāṇitaṃ vā kāretvā piṇḍapātikānaṃpi dātabbaṃ. Āgantukānaṃ
anāgatānāgatabhāvaṃ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṃ katvā
gāhetabbā. Takkasalākaṃpi sabhāgaṭṭhāne pāpetvā vā dhūpetvā
vā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse
vuttanayeneva paṭipajjitabbaṃ. Phalasalākapūvasalākabhesajjagandhamālā-
salākādayopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo
cettha kiñcāpi piṇḍapātikānaṃ vaṭṭanti. Salākavasena gāhitattā
pana na sāditabbā. Aggabhikkhāmattaṃpi salākabhattaṃ denti.
Ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato
paṭṭhāya dātabbaṃ. Sace tādisāni bhattāni bahūni honti.
Ekekassa bhikkhuno dve tīṇi dātabbāni. No ce ekekameva
datvā paṭipāṭiyā gatāya ṭhitikāya puna therāsanato paṭṭhāya
dātabbaṃ. Atha antarāva upacchijjati. Ṭhitikā sallakkhetabbā.
Yadi pana tādisaṃ bhattaṃ nivaddhameva hoti. Yassa pāpuṇāti so
vattabbo laddhā vā aladdhā vā svepi gaṇheyyāsīti. Ekaṃ
anivaddhaṃ hoti. Labhanadivase pana yāvadatthaṃ labhati. Alabhanadivasā
bahutarā honti. Taṃ yassa na pāpuṇāti. So alabhitvā
sveva gaṇheyyāsīti vattabbo. Yo salākāsu gāhitāsu pacchā
āgacchati. Tassa atikkantāva salākā na upaṭṭhapetvā dātabbā.
Salākalābhaṃ nāma gaṇḍiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ
pasārentova labhati. Aññassa āgantvā samīpe ṭhitassāpi
Atikkantāva hoti. Sace panassa añño gaṇhanto atthi
sayaṃ anāgatopi labhati. Sabhāgaṭṭhāne asuko anāgatoti ñatvā
ayaṃ tassa salākāti ṭhapetuṃ vaṭṭati. Sace anāgatassāpi na
dātabbāti katikaṃ karonti adhammikā hoti. Antoupacāre ṭhitassa
hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana anāgatassa dethāti
mahāsaddaṃ karonti daṇḍakammaṃ paṭṭhapetabbaṃ. Āgantvā
gaṇhantūti vattabbaṃ. Chappañca salākā naṭṭhā honti.
Bhattuddesako dāyakānaṃ nāmaṃ na sarati. So ce naṭṭhā salākā
mahātherassa vā attano vā pāpetvā bhikkhū vadeyya mayā
asukagāme salākabhattaṃ mayhaṃ pāpitaṃ tumhe tattha laddhaṃ salākabhattaṃ
bhuñjeyyāthāti vaṭṭati. Vihāre apāpitaṃ pana āsanasālāya
taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. Ajjato
paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathāti vutte tatra āsanasālāyaṃ
gāhetuṃ na vaṭṭati. Vihāraṃ ānetvā gāhetabbaṃ. Sve
paṭṭhāyāti vutte pana bhattuddesakassa ācikkhitabbaṃ sve
paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti salākagāhanakāle
sareyyāsīti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte
kañci bhikkhuṃ disvā ajjato paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathāti
puna paṭṭhapenti. Antogāme agāhetvā vihāraṃ ānetvāva
gāhetabbaṃ. Idaṃ hi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti
vihārameva sandhāya diyyati tasmā bahiupacāre gāhituṃ na
Vaṭṭati. Sve paṭṭhāyāti vutte pana vihāre gāhetabbameva.
     Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo tattha aññena vāragāme
salākā laddhā hoti taṃ gahetvā itaraṃ bhikkhuṃ mayhaṃ pattasalākaṃ
tvaṃ gaṇhāhīti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ
anatikkanteyeva tasmiṃ tassa salākā gahetabbā. Chaḍḍitavihāre
manussā vasitvā bodhicetiyādīni jaggitvā bhuñjantūti salākabhattaṃ
paṭṭhapenti. Bhikkhū sabhāgaṭṭhāne vasitvā kālasseva gantvā
tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti vaṭṭati. Sace tesu
svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre
vasitvā kālasseva vattaṃ katvā gaṇḍiṃ paharitvā salākabhattaṃ
attano pāpetvā āsanasālaṃ gacchati. Sova tassa bhattassa
issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo
sammajjanippahāre datvā gaṇḍiṃ paharitvā dūragāme salākabhattaṃ
mayhaṃ pāpuṇātīti gacchati. Tassa taṃ corikāya gahitattā
na pāpuṇāti vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃyeva hoti.
     Eko gāmo atidūre hoti bhikkhū niccaṃ gantuṃ na icchanti.
Manussā mayaṃ puññena paribāhirā homāti vadanti ye ca
tassa gāmassa āsannavihāre sabhāgabhikkhū te vattabbā imesaṃ
bhikkhūnaṃ anāgatadivase tumhe bhuñjathāti. Salākā pana devasikaṃ
pāpetabbā. Tā ca kho pana tena gaṇḍippaharaṇamattena
vā pacchicālanamattena vā na pāpitā honti. Pacchiṃ pana
Gahetvā salākāyo piṭake ākiritabbā. Pacchi pana mukhavaṭṭiyaṃ
na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya
dukkhaṃ uppādeyya tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ
katvā (pacchiṃ pana gahetvā) salākā ākiritabbā. Sacepi
sappo bhavissati etova palāyissatīti evaṃ salākā ākiritabbā.
Gāmādivasena pubbe vuttanayeneva gāhetabbā. Api ca ekaṃ
mahātherassa pāpetvā avasesā mayhaṃ pāpuṇantīti attano
pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi
bhikkhūhi pāpitā āvuso salākāti vutte āma bhante tumhe
gatagatagāme salākabhattaṃ gaṇhathāti vattabbaṃ. Evaṃ pāpitāpi hi
supāpitāva honti. Bhikkhū sabbarattiṃ dhammassavanatthaṃ aññaṃ
vihāraṃ gacchantā mayaṃ tattha dānaṃ agahetvāva amhākaṃ gocaragāme
piṇḍāya caritvā āgamissāmāti salākāyo agahetvāva gatā.
Vihāre therassa pattasalākabhattaṃ bhuñjituṃ āgacchanti vaṭṭati.
Atha mahātheropi ahaṃ idha kiṃ karomīti tehiyeva saddhiṃ gacchati.
Tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi detha bhante
patte salākayāguādīni āharissāmāti vutte pattā na dātabbā.
Kasmā bhante na dethāti. Vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ
pāpuṇāti mayaṃ aññasmiṃ vihāre vutthāti. Detha bhante na mayaṃ
vihārasīmāya 1- dema tumhākaṃ dema gaṇhatha amhākaṃ bhikkhanti
@Footnote: 1. vihāre pālikāya itipi.
Vutte pana vaṭṭatīti.
                  Salākabhattakathā niṭṭhitā.
     Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī
aṭṭhamīti imesu pakkhesu kammappasutehi janehi uposathaṃ kātuṃ
satikaraṇatthāya diyyati taṃ pakkhiyannāma. Taṃ salākabhattagatikameva
hoti. Gāhetvā bhuñjitabbaṃ. Sace salākabhattaṃpi pakkhiyabhattaṃpi
bahuṃ sabbesaṃ vinivijjhitvā gacchati. Dvepi bhattāni visuṃ visuṃ
gāhetabbāni. Sace bhikkhusaṅgho mahā pakkhikaṃ gāhetvā tassa
ṭhitikāya salākabhattaṃ gāhetabbaṃ salākabhattaṃ vā gāhetvā tassa
ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti te piṇḍāya
carissanti. Sacepi dvepi bhattāni bahūni bhikkhū mandā salākabhattaṃ
devasikaṃ labbhati. Tasmā taṃ ṭhapetvā pakkhikaṃ āvuso bhuñjathāti
pakkhiyameva gāhetabbaṃ. Pakkhiyaṃ paṇītaṃ denti. Visuṃ ṭhitikā
kātabbā. Sve pakkhoti ajja pakkhiyaṃ na gāhetabbaṃ. Sace pana
dāyakā vadanti sveva amhākaṃ ghare lūkhabhattaṃ bhavissati ajjeva
pakkhiyabhattaṃ uddisathāti evaṃ vaṭṭati. Uposathikaṃ nāma anvaḍḍhamāsaṃ
uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati tadeva
diyyati. Pāṭipadikannāma uposathe bahū saddhā pasannā bhikkhūnaṃ
sakkāraṃ karonti pāṭipade pana bhikkhū kilamanti pāṭipade dinnaṃ
dubbhikkhadānasadisaṃ mahapphalaṃ hoti uposathakammena vā parisuddha-
sīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotīti sallakkhetvā pāṭipade
Dīyamānakadānaṃ. Taṃpi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi
bhattāni piṇḍapātikānaṃ na vaṭṭanti dhutaṅgabhedaṃ karontiyeva.
     Aparānipi cīvarakkhandhake visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ
gamiyabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāliyaṃ
āgatāniyeva. Tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ.
Eseva nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi
bahū honti. Sabbesaṃ ekekaṃ gāhetabbaṃ. Bhattesu appahontesu
ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā
sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati. Sabbaṃ tasseva
hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñji-
tabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni.
Ayaṃ oḷāratā. Sace pana so paṭhamaṃpi āgantvāpi attano
agahetvā tuṇhībhūto nisīdi. Pacchā āgatehi saddhiṃ paṭipāṭiyā
gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti āgatadivaseyeva
bhuñjitabbaṃ antarantarā ce āgacchanti dve tīṇi divasāni
bhuñjitabbaṃ. Mahāpaccariyaṃ pana sattadivasāni bhuñjituṃ vaṭṭatīti
vuttaṃ. Āvāsiko katthaci gantvā āgatopi tenāpi āgantukabhattaṃ
bhuñjitabbaṃ. Sace pana taṃ vihāre nibaddhāpitaṃ 1- hoti vihāre
gāhetabbaṃ. Atha vihāro dūre hoti. Āsanasālāya nibaddhāpi 1-
āsanasālāya gāhetabbaṃ. Sace pana dāyakā āgantukesu asati
@Footnote: 1. nibandhāpitaṃ.
Āvāsikāpi bhuñjantūti vadanti vaṭṭati avutte na vaṭṭati.
     Gamiyabhattepi ayameva kathāmaggo. Ayaṃ pana viseso. Āgantuko
āgantukabhattameva labhati. Gamiko āgantukabhattaṃpi gamiyabhattaṃpi
labhati. Āvāsikopi pakkamitukāmo gamiko hoti gamiyabhattaṃ
labhati. Yathā pana āgantukabhattaṃ labbhati evamidaṃ dve tīṇi
satta vā divasāni na labbhati. Gamissāmīti bhutto taṃ divasaṃ
kenacideva karaṇīyena na gato punadivasepi bhuñjituṃ vaṭṭati
saussāhattā. Gamissāmīti bhuttassa corā vā pathaṃ rundhanti
udakaṃ vā devo vā vassati sattho vā na gacchati saussāhena
bhuñjitabbaṃ. Ete upaddave olokentena dve tayo divase
bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Gamissāmi gamissāmīti
pana lesaṃ oḍḍetvā bhuñjituṃ na labhati. Gilānabhattaṃpi sace
sabbesaṃ gilānānaṃ pahoti sabbesaṃ dātabbaṃ. No ce ṭhitikaṃ
katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ
gantuṃ eko na sakkoti ayaṃ mahāgilāno nāma. Etassa
gilānabhattaṃpi dātabbaṃ. Dve mahāgilānā eko lābhī abhiññāto
bahuṃ khādanīyaṃ bhojanīyaṃ labhati eko anātho appalābhatāya
antogāmaṃ pavisati etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte
divasaparicchedo natthi. Yāva rogo na vūpasammati sappāyabhojanaṃ
abhuñjanto na yāpeti tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ
vā missakabhattaṃ vā bhuñjantassāpi rogo na kuppati tato
Paṭṭhāya na bhuñjitabbaṃ. Gilānupaṭṭhākabhattaṃpi sabbesaṃ pahoti
taṃ sabbesaṃ dātabbaṃ. No ce pahoti ṭhitikaṃ katvā gāhetabbaṃ.
Idaṃpi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ. Dvīsu
mahāgilānesu anāthagilānupaṭṭhākassa yaṃ kulaṃ gilānabhattaṃpi deti
gilānupaṭṭhākabhattaṃpi. Tattha yassa gilānassa bhattaṃ pāpuṇāti
tadupaṭṭhākassāpi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi
divasaparicchedo natthi. Yāva gilāno labhati tāvassa upaṭṭhākopi
labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti
āgantukagamiyagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantūti
piṇḍapātikānaṃpi vaṭṭati. Sace pana āgantukādīnaṃ bhattaṃ nibaddhāpemi 1-
mama bhattaṃ gaṇhantūti evaṃ dinnāni honti piṇḍapātikānaṃ
na vaṭṭati.
     Aparānipi dhūrabhattaṃ 2- kuṭibhattaṃ vārakabhattanti tīṇīmāni bhattāni.
Tattha dhūrabhattanti niccabhattaṃ vuccati. Taṃ duvidhaṃ saṅghikañca
puggagikañca. Tattha yaṃ saṅghassa dhūrabhattaṃ 2- demāti nibaddhāpitaṃ
taṃ salākabhattagatikameva hoti. Taṃ mama nibaddhaṃ bhikkhaṃ gaṇhantūti
vatvā dinnaṃ pana piṇḍapātikānaṃpi vaṭṭati. Puggalikepi tumhākaṃ
dhūrabhattaṃ 2- dammīti vutte piṇḍapātikānaṃyeva na vaṭṭati. Mama
nivaddhaṃ bhikkhaṃ gaṇhathāti vutte pana vaṭṭati sāditabbaṃ. Sacepi
pacchā katipāhe vītivatte dhūrabhattaṃ 2- gaṇhathāti vadati mūle
@Footnote: 1. nibandhāpemi .  2. sabbapotthakesu evaṃ dissati. kesañci pana mati dhuva-iti.
Suṭṭhupaṭicchitattā vaṭṭati. Kuṭibhattaṃ nāma saṅghassa āvāsaṃ
kāretvā amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantūti
evaṃ nibaddhāpitaṃ taṃ salākabhattagatikameva hoti gāhetvā
bhuñjitabbaṃ. Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantūti
vutte pana piṇḍapātikānaṃpi vaṭṭati. Yaṃ pana puggale pasīditvā
tassa āvāsaṃ katvā tumhākaṃ demāti dinnaṃ taṃ tasseva hoti.
Tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ. Vārakabhattaṃ nāma
dubbhikkhasamaye vārena bhikkhū jaggissāmāti dhūragehato paṭṭhāya dinnaṃ
taṃpi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Vārakabhattanti
vutte pana salākabhattagatikaṃ hoti. Sace pana taṇḍulādīni
pesenti sāmaṇerā pacitvā dentūti piṇḍapātikānaṃ vaṭṭati.
Iti imāni ca tīṇi āgantukabhattādīni ca cattārīti satta tāni
saṅghabhattādīhi saha cuddasabhattāni honti.
     Aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukkabhattaṃ
guḷakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ
nāma vihāre tatruppādakabhattaṃ. Taṃ saṅghabhattena saṅgahitaṃ. Tampana
tissamahāvihāracittalapabbatādīsu paṭisambhidappattehi khīṇāsavehi yathā
piṇḍapātikānaṃpi sakkā hoti paribhuñjituṃ tathā paṭiggahitattā
tādisesu ṭhānesu piṇḍapātikānaṃpi vaṭṭati. Aṭṭhannaṃ bhikkhūnaṃ
dema catunnaṃ demāti evaṃ dinnaṃ pana aṭṭhakabhattañceva
catukkabhattañca. Taṃpi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati.
Mahābhisaṅkharitena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷakabhattaṃ
nāma. Imāni tīṇi salākabhattagatikāneva. Aparaṃpi guḷakabhattaṃ
nāma atthi. Idhekacce manussā mahādhammassavanañca
vihārapūjanañca kāretvā sakalasaṅghassa dātuṃ na sakkoma dve tīṇi
bhikkhusatāni ammākaṃ bhikkhaṃ gaṇhantūti bhikkhūnaṃ paricchedajānanatthaṃ
guḷake denti idaṃ piṇḍapātikānaṃpi vaṭṭati. Iti cīvarakkhandhake
cīvarabhājanīyaṃ imasmiṃ pana senāsanakkhandhake senāsanabhājanīyaṃ ceva
piṇḍapātabhājanīyaṃ ca vuttaṃ. Gilānapaccayabhājanīyaṃ pana evaṃ
veditabbaṃ. Sappiādīsu bhesajjesu rājarājamahāmattā sappissa
tāva kumbhasataṃpi kumbhasahassaṃpi vihāraṃ pesenti. Gaṇḍiṃ paharitvā
therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ piṇḍapātikānaṃpi
vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti.
Bhante vīsativassānaṃ diyyati tumhākaṃ ṭhitikā atikkantāti na
vattabbā ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.
     Asukavihāre bahu sappi uppannanti sutvā yojanantaravihāratopi
bhikkhū āgacchanti. Sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya
dātabbaṃ. Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu
gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṃ dethāti
vadanti na dātabbaṃ. Sace upacārasīmaṃ okkamantehi ekābaddhā
hutvā attano vihāradvāre vā antovihāreyeva vā honti
parisavasena vaḍḍhitā nāma sīmā hoti tasmā dātabbaṃ.
Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana
therāsanaṃ ārūḷhe puna pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti
dutiyabhāgato vassaggena dātabbaṃ. Upacārasīmaṃ pavisitvā yattha
katthaci dinnaṃ hoti sabbaṃ sannipātaṭṭhāneyeva bhājetabbaṃ.
     Yasmiṃ vihāre dasa bhikkhū daseva ca sappikumbhādīni dīyanti ekekakumbhavasena
bhājetabbaṃ. Eko sappikumbho hoti dasa bhikkhū bhājetvā
gāhetabbaṃ. Sace yathāṭhitaṃyeva amhākaṃ pāpuṇātīti gaṇhanti
duggahitaṃ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvaṭṭetvā
thālake thokaṃ sappiṃ katvā idaṃ mahātherassa pāpuṇāti avasesaṃ
amhākaṃ pāpuṇātīti vatvā taṃ paṭikumbheyeva ākiritvā yathicchitaṃ
gahetvā gantuṃ vaṭṭati. Sace thīnaṃ sappi hoti lekhaṃ katvā
lekhato parabhāgo mahātherassa pāpuṇāti avasesaṃ amhākanti gahitaṃpi
sugahitaṃ. Vuttaparicchedato onādhikesupi bhikkhūsu ca sappikumbhesu ca
eteneva upāyena bhājetabbaṃ. Sace paneko bhikkhu eko
kumbho hoti gaṇḍiṃ paharitvā ayaṃ mayhaṃ pāpuṇātītipi gahetuṃ
vaṭṭati ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti ayaṃ dutiyabhāgoti evaṃ
thokaṃ thokaṃ pāpetuṃpi vaṭṭati. Esa nayo navanītādīsupi. Yasmiṃ
pana vippasanne tilatelādimhi lekhā na santiṭṭhati taṃ uddharitvāva
bhājetabbaṃ. Siṅgiveramaricādibhesajjaṃpi avasesapattathālakādi
samaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā
bhājetabboti.
         Pāliṃ aṭṭhakathañceva      oloketvā vicakkhaṇo
         saṅghike paccaye evaṃ    appamatto vibhājaye.
          Iti sabbākārena paccayabhājanīyakathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 395-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8128              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8128              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]