ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Ekaṃ varaseyyanti ettha navakammadānaṭṭhāne vā vassaggena
pattaṭṭhāne vā yaṃ icchati labhati taṃ ekaṃ varaseyyaṃ anujānāmīti
attho.
     Pariyosite pakkamati tasseva tanti puna āgantvā vassaṃ
vasantassa antovassaṃ tasseva taṃ. Anāgacchantassa pana
saddhivihārikādayo gahetuṃ na labhanti.
     {324} Nābhiharantīti aññatra haritvā na paribhuñjanti. Guttatthāyāti
yaṃ tattha mañcapīṭhādikaṃ tassa guttatthāya taṃ aññattha harituṃ
anujānāmīti attho. Tasmā aññattha haritvā saṅghikaparibhogena

--------------------------------------------------------------------------------------------- page394.

Paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ sace arogaṃ tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti tasmiṃ paṭisaṅkhate dātabbameva. Sace tato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojenti yojitāni suyojitāni. Puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ pākatikaṃ vā kātabbaṃ. Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. Puna āvāsikakāle dassāmīti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ arogaṃ ce pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjantassa naṭṭhaṃ gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitāni paṭidātabbāniyeva. Phātikammatthāyāti vuḍḍhikammatthāya. Phātikammaṃ cettha samakaṃ vā atirekaṃ vā agghanakaṃ mañcapīṭhādisenāsanameva vaṭṭati.


             The Pali Atthakatha in Roman Book 3 page 393-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8079&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8079&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3562              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3562              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]