ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {323} Bhaṇḍikādhānamattenāti dvārabāhānaṃ upari katena kapota-
bhaṇḍikayojanamattena. Paribhaṇḍakaraṇamattenāti gomayaparibhaṇḍa-
kasāvaparibhaṇḍakaraṇamattena. Dhūmakālikanti idaṃ yāvassa citakadhūmo
na paññāyati tāva ayaṃ vihāro etassevāti evaṃ dhūmakāle
apaloketvā katapariyositaṃ vihāraṃ denti. Vippakatanti ettha
@Footnote: 1. gaṇḍiko gaṇḍiveṭhano itipi?

--------------------------------------------------------------------------------------------- page391.

Vippakato nāma yāva gopānasiyo na ārohanti. Gopānasīsu pana ārūḷhāsubahukatonāmahoti tasmā tato paṭṭhāya na dātabboti. Kiñcideva samādapetvā kāressati. Khuddake vihāre kammaṃ oloketvā chappañcavassikanti kammaṃ oloketvā catuhatthe vihāre catuvassikaṃ pañcahatthe pañcavassikaṃ chahatthe chavassikaṃ dātabbaṃ. Aḍḍhayogo pana yasmā sattaṭṭhahattho hoti tasmā ettha sattaṭṭhavassikanti vuttaṃ. Sace pana so navahattho hoti navavassikaṃpi dātabbaṃ. Mahallake pana dasahatthe ekādasahatthe vihāre vā pāsāde vā dasavassikaṃ vā ekādasavassikaṃ vā dātabbaṃ. Dvādasahatthe pana tato adhike vā lohapāsādasadisepi dvādasa- vassikameva dātabbaṃ na tato uttariṃ. Navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati utukāle paṭibāhituṃ na labhati. Sace so āvāso jirati āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ āvāso vo nassati jaggatha etaṃ āvāsanti. Sace so na sakkoti bhikkhūhi ñātake vā upaṭṭhāke vā samādapetvā jaggitabbo. Sace tepi na sakkonti saṅghikena paccayena jaggitabbo. Tasmiṃpi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā. Bahū vissajjetvā ekaṃ saṇṭhāpetuṃpi vaṭṭatiyeva. Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesā āvāsā jaggitabbāyeva.

--------------------------------------------------------------------------------------------- page392.

Kurundiyaṃ pana vuttaṃ saṅghike paccaye asati eko bhikkhu tuyhaṃ ekaṃ mañcaṭṭhānaṃ gahetvā jaggāhīti vattabbo. Sace bahutaraṃ icchati tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbo. Atha thambhamattamevettha avasiṭṭhaṃ bahukammaṃ kattabbanti na icchati. Tuyhaṃ puggalikameva katvā jagga evaṃpi hi saṅghassa bhaṇḍakaṭṭhapanaṭ- ṭhānañca navakānañca vasanaṭṭhānaṃ bhavissatīti jaggāpetabbo. Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti. Mate saṅghikoyeva. Sace saddhivihārikānaṃ dātukāmo hoti kammaṃ oloketvā tatiyabhāgaṃ vā upaḍḍhabhāgaṃ vā puggalikaṃ katvā jaggāpetabbo. Etaṃ hi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvātiādinā nayena jaggāpetabboti. Idaṃpi ca aññaṃ tattheva vuttaṃ. Dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā sodhetvā saṅghikaṃ senāsanaṃ karonti. Yena sā bhūmi paṭhamaṃ gahitā so sāmī. Ubhopi puggalikaṃ karonti soyeva sāmī. So saṅghikaṃ karoti itaro puggalikaṃ karoti. Aññaṃ ce bahuṃ senāsanaṭṭhānaṃ atthi puggalikaṃ karontopi na vāretabbo. Aññasmiṃ pana tādise paṭirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ kataṃ taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpakaphalūpakā rukkhā honti apaloketvā hāretabbā. Puggalikā ce honti sāmikā āpucchitabbā. No ce denti

--------------------------------------------------------------------------------------------- page393.

Yāvatatiyaṃ āpucchitvā rukkhaagghanakaṃ mūlaṃ dassāmāti hāretabbā. Yo pana saṅghikaṃ vallīmattaṃpi agahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikaṃ vihāraṃ kāreti. Upaḍḍhaṃ saṅghikaṃ hoti upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti heṭṭhā pāsādo saṅghiko upari puggaliko. Sace yo heṭṭhā pāsādaṃ icchati tassa hoti. Atha heṭṭhā ca upari ca icchati ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti ekaṃ saṅghikaṃ ekaṃ puggalikaṃ sace vihāre uṭṭhitena saṅghikena dabbasambhārena kāreti tatiyaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā karoti bahikuḍḍe upaḍḍhaṃ saṅghassa upaḍḍhaṃ tassa. Atha mahantaṃ visamaṃ samaṃ pūretvā apade padaṃ dassetvā kataṃ hoti anissaro tattha saṅgho.


             The Pali Atthakatha in Roman Book 3 page 390-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8019&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8019&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3511              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]