ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {323} Bhaṇḍikādhānamattenāti dvārabāhānaṃ upari katena kapota-
bhaṇḍikayojanamattena. Paribhaṇḍakaraṇamattenāti gomayaparibhaṇḍa-
kasāvaparibhaṇḍakaraṇamattena. Dhūmakālikanti idaṃ yāvassa citakadhūmo
na paññāyati tāva ayaṃ vihāro etassevāti evaṃ dhūmakāle
apaloketvā katapariyositaṃ vihāraṃ denti. Vippakatanti ettha
@Footnote: 1. gaṇḍiko gaṇḍiveṭhano itipi?
Vippakato nāma yāva gopānasiyo na ārohanti. Gopānasīsu pana
ārūḷhāsubahukatonāmahoti tasmā tato paṭṭhāya na dātabboti.
Kiñcideva samādapetvā kāressati. Khuddake vihāre kammaṃ
oloketvā chappañcavassikanti kammaṃ oloketvā catuhatthe vihāre
catuvassikaṃ pañcahatthe pañcavassikaṃ chahatthe chavassikaṃ dātabbaṃ.
Aḍḍhayogo pana yasmā sattaṭṭhahattho hoti tasmā ettha
sattaṭṭhavassikanti vuttaṃ. Sace pana so navahattho hoti
navavassikaṃpi dātabbaṃ. Mahallake pana dasahatthe ekādasahatthe vihāre
vā pāsāde vā dasavassikaṃ vā ekādasavassikaṃ vā dātabbaṃ.
Dvādasahatthe pana tato adhike vā lohapāsādasadisepi dvādasa-
vassikameva dātabbaṃ na tato uttariṃ. Navakammiko bhikkhu
antovasse taṃ āvāsaṃ labhati utukāle paṭibāhituṃ na labhati. Sace
so āvāso jirati āvāsasāmikassa vā tassa vaṃse uppannassa
vā kassaci kathetabbaṃ āvāso vo nassati jaggatha etaṃ
āvāsanti. Sace so na sakkoti bhikkhūhi ñātake vā upaṭṭhāke
vā samādapetvā jaggitabbo. Sace tepi na sakkonti saṅghikena
paccayena jaggitabbo. Tasmiṃpi asati ekaṃ āvāsaṃ vissajjetvā
avasesā jaggitabbā. Bahū vissajjetvā ekaṃ saṇṭhāpetuṃpi
vaṭṭatiyeva. Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti
tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato
yāgubhattacīvarādīni paribhuñjantehi sesā āvāsā jaggitabbāyeva.
Kurundiyaṃ pana vuttaṃ saṅghike paccaye asati eko bhikkhu tuyhaṃ
ekaṃ mañcaṭṭhānaṃ gahetvā jaggāhīti vattabbo. Sace bahutaraṃ
icchati tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbo. Atha
thambhamattamevettha avasiṭṭhaṃ bahukammaṃ kattabbanti na icchati.
Tuyhaṃ puggalikameva katvā jagga evaṃpi hi saṅghassa bhaṇḍakaṭṭhapanaṭ-
ṭhānañca navakānañca vasanaṭṭhānaṃ bhavissatīti jaggāpetabbo.
Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti. Mate saṅghikoyeva.
Sace saddhivihārikānaṃ dātukāmo hoti kammaṃ oloketvā
tatiyabhāgaṃ vā upaḍḍhabhāgaṃ vā puggalikaṃ katvā jaggāpetabbo.
Etaṃ hi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati
ekaṃ āvāsaṃ vissajjetvātiādinā nayena jaggāpetabboti.
     Idaṃpi ca aññaṃ tattheva vuttaṃ. Dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā
sodhetvā saṅghikaṃ senāsanaṃ karonti. Yena sā bhūmi paṭhamaṃ
gahitā so sāmī. Ubhopi puggalikaṃ karonti soyeva sāmī.
So saṅghikaṃ karoti itaro puggalikaṃ karoti. Aññaṃ ce bahuṃ
senāsanaṭṭhānaṃ atthi puggalikaṃ karontopi na vāretabbo.
Aññasmiṃ pana tādise paṭirūpe ṭhāne asati taṃ paṭibāhitvā
saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ
kataṃ taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne
vā chāyūpakaphalūpakā rukkhā honti apaloketvā hāretabbā.
Puggalikā ce honti sāmikā āpucchitabbā. No ce denti
Yāvatatiyaṃ āpucchitvā rukkhaagghanakaṃ mūlaṃ dassāmāti hāretabbā.
     Yo pana saṅghikaṃ vallīmattaṃpi agahetvā āharimena upakaraṇena
saṅghikāya bhūmiyā puggalikaṃ vihāraṃ kāreti. Upaḍḍhaṃ saṅghikaṃ
hoti upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti heṭṭhā
pāsādo saṅghiko upari puggaliko. Sace yo heṭṭhā pāsādaṃ
icchati tassa hoti. Atha heṭṭhā ca upari ca icchati
ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti ekaṃ saṅghikaṃ
ekaṃ puggalikaṃ sace vihāre uṭṭhitena saṅghikena dabbasambhārena
kāreti tatiyaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā
karoti bahikuḍḍe upaḍḍhaṃ saṅghassa upaḍḍhaṃ tassa. Atha
mahantaṃ visamaṃ samaṃ pūretvā apade padaṃ dassetvā kataṃ hoti
anissaro tattha saṅgho.



             The Pali Atthakatha in Roman Book 3 page 390-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8019              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8019              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3511              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]