ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {321} Pañcimānīti rāsivasena pañca. Sarūpavasena panetāni bahūni
honti. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā.
Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā
ṭhapitokāso tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇabhūmibhāgo.
Vihāro nāma yaṅkiñci pāsādādisenāsanaṃ. Vihāravatthu nāma
tassa patiṭṭhānokāso. Mañco nāma masārako muddikābaddho
kulīrapādako. Āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ
mañcānaṃ aññataro. Pīṭhannāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ
aññataraṃ. Bhisī nāma uṇṇabhisīādīnaṃ pañcannaṃ aññatarā.
Bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. Lohakumbhī
nāma kāḷalohena vā tambalohena vā yenakenaci lohena katā
kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti
arañkharo vuccati. Vārakoti ghaṭo. Kaṭāhanti kaṭāhameva.
Vāsīādīsu vallīādīsu ca dūviññeyyaṃ nāma natthi.
     Evaṃ
          dvisaṅgahāni dve honti            tatiyaṃ catusaṅgahaṃ
          catutthaṃ navakoṭṭhāsaṃ        pañcamaṃ aṭṭhabhedanaṃ

--------------------------------------------------------------------------------------------- page381.

Iti pañcahi rāsīhi pañcanimmalalocano pañcavīsavidhaṃ nātho garubhaṇḍaṃ pakāsayi. Tatrāyaṃ vinicchayakathā. Idaṃ hi sabbaṃpi garubhaṇḍaṃ idha avissajjanīyaṃ. Kiṭāgirivatthusmiṃ avebhaṅgiyanti vuttaṃ. Parivāre pana avissajjanīyaṃ avebhaṅgiyaṃ pañca vuttā mahesinā vissajjentassa paribhuñjantassa anāpatti pañhā mesā kusalehi cintitāti āgataṃ. Tasmā mūlachejjavasena avissajjanīyaṃ avebhaṅgiyanti parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti evamettha adhippāyo veditabbo. Tatrāyaṃ anupubbīkathā idantāva pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati. Thāvarena ca thāvaraṃ garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati. Thāvare pana khettaṃ khettavatthu taḷākaṃ mātikāti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati. Kappiyakārakeheva vicāritaṃ tato kappiyabhaṇḍaṃ vaṭṭati. Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni cattāripi parivattetuṃ vaṭṭati. Tatrāyaṃ parivattananayo. Saṅghassa nāḷikerārāmo dūre hoti kappiyakārakā vā bahutaraṃ khādanti. Yaṃpi na khādanti tato sakaṭavettanaṃ datvā appameva āharanti. Aññesaṃ pana tassa ārāmassa avidūragāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti. Te saṅghaṃ upasaṅkamitvā

--------------------------------------------------------------------------------------------- page382.

Sakena ārāmena taṃ ārāmaṃ yācanti. Saṅghena ruccati saṅghassāti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti manussānaṃ pañcasatāni tumhākaṃ ārāmo khuddakoti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako athakho itarato bahutaraṃ ayaṃ deti. Sacepi samakameva deti evaṃpi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti nanu tumhākaṃ bahutarā rukkhāti vattabbaṃ. Sace atirekaṃ amhākaṃ puññaṃ hotu saṅghassa demāti vadanti jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino. Manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti na cirena gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino. Bhikkhūnaṃ na tāva phalaṃ gaṇhanti. Nanu tumhākaṃ rukkhā phaladhārinoti vattabbaṃ. Sace gaṇhatha bhante amhākaṃ puññaṃ bhavissatīti denti jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthuṃpi vihāropi vihāravatthuṃpi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthunti 1-. Kathaṃ vihārena vihāro parivattetabbo. Saṅghassa antogāme gehaṃ hoti. Manussānaṃ vihāramajjhe pāsādo. Ubhopi agghena samakā. Sace manussā tena pāsādena taṃ gehaṃ yācanti. Sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃyeva mahagghataraṃ gehaṃ hoti. @Footnote: 1.?- vihāravatthūni.

--------------------------------------------------------------------------------------------- page383.

Mahagghataraṃ amhākaṃ gehanti vutte ca kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ na sakkā tattha pabbajitehi vasituṃ idaṃ pana sāruppaṃ gaṇhathāti vadanti. Evaṃpi sampaṭicchituṃ vaṭṭati. Sace manussānaṃ mahagghaṃ hoti nanu tumhākaṃ gehaṃ mahagghanti vattabbaṃ. Hotu bhante amhākaṃ puññaṃ bhavissati gaṇhathāti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthuṃpi ārāmopi ārāmavatthuṃpi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthunti 1-. Evantāva thāvarena thāvaraparivattanaṃ veditabbaṃ. Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi kataṃpi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti sabbe kappiyamañcā sampaṭicchitabbā. Sampaṭicchitvā vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathāti dātabbā. Puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññāpetvā pattacīvaraṃ nikkhipituṃpi vaṭṭati. Bahisīmāya saṅghassa demāti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha bahū ce mañcā honti mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi. Tattha @Footnote: 1. (?) -ārāmavatthūni.

--------------------------------------------------------------------------------------------- page384.

Saṅghikaparibhogena paribhuñjāti dātabbo. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labbhati parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva ārāmaārāmavatthu- vihāravihāravatthupīṭhabhisībimbohanānipi parivattetuṃ vaṭṭati. Esa nayo pīṭhabhisībimbohanesupi. Etesupi kappiyākappīyaṃ vuttanayameva. Tattha akappiyaṃ na paribhuñjitabbaṃ kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghakappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ bhisībimbohanaṃ nāma natthi. Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohakaṃsaloha- vaṭṭalohānaṃyenakenaci kato sīhaladīpe pādagaṇhanako bhājetabbo. Pādo nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhati. Tato atirekagaṇhanako garubhaṇḍaṃ. Imāni tāva pāliāgatāni lohabhājanāni. Pāliyampana anāgatānipi bhiṅkārapaṭiggahauḷuṅkadabbikaṭacchupātitaṭṭaka- sarāvakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbāneva garubhaṇḍāni. Ayapatto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati. Puggalikaparibhogena na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnaṃ parihāriyaṃ na vaṭṭati gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṃ vuttaṃ. Ṭhapetvā

--------------------------------------------------------------------------------------------- page385.

Pana bhājanavikatiṃ aññasmiṃpi kappiyalohabhaṇḍe añjanī añjanīsalākā kaṇṇamalaharaṇī sūcipaṇṇasūcikhuddakapipphaliko khuddakaārakaṇṭakakuñcikā tāḷakattarayaṭṭhivedhako natthudānaṃ bhindivālo lohakaṭṭhi lohaguḷo lohapiṇḍi lohacakkalakaṃ aññaṃpi vippakatalohabhaṇḍaṃ bhājanīyaṃ. Dhūmanettalohathāladīpakarukkhadīpakakapallakaolambakadīpakaitthīpurisatiracchānagatarūpakāni pana aññāni vā bhittichadanakavāṭādīsu upanetabbāni antamaso lohakhīlakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva honti. Attanā laddhānipi pariharitvā puggalikaparibhogena na paribhuñjitabbāni saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva. Ghaṭakaṃ pana telabhājanaṃ vā pādakagaṇhanakato atirekameva garubhaṇḍaṃ. Suvaṇṇarajataārakūṭajātiphalikabhājanāni 1- gihivikaṭānipi na vaṭṭanti pageva saṅghikaparibhogena vā puggalikaparibhogena vā. Senāsanaparibhogena pana āmāsaṃpi anāmāsaṃpi sabbaṃ vaṭṭati. Vāsīādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā. Ayaṃ bhājanīyā. Tato mahattari yenakenaci ākārena katā vāsī garubhaṇḍaṃ. Pharasu pana antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kudhāriyaṃ pharasusadiso eva vinicchayo. Yā pana āvudhasaṅkhepena katā. Ayaṃ anāmāsā. Kuddālo antamaso caturaṅgulamattopi garubhaṇḍameva. @Footnote: 1. -hārakūṭa itipi.

--------------------------------------------------------------------------------------------- page386.

Nikhādanaṃ caturassamukhaṃ vā doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā antamaso sammujjanīdaṇḍakavedhanaṃpi daṇḍabaddhaṃ ce garubhaṇḍameva. Sammujjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva. Yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ taṃ bhājanīyaṃ. Sikharaṃpi nikhādaneneva saṅgahitaṃ. Yehi manussehi vihāre vāsīādīni dinnāni honti. Te ce ghare daḍḍhe vā corehi vilutte vā detha no bhante upakaraṇe puna pākatike karissāmāti vadanti dātabbā. Sace āharanti na vāretabbā. Anāharantāpi na codetabbā. Kammāra- taṭṭakāra cundakāra naḷakāra maṇikāra pattabandhakānaṃ adhikaraṇīmuṭṭhikasaṇḍāsa tulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso. Tipukoṭṭakaupakaraṇesupitipucchedanasatthakaṃ suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṃ cammakāraupakaraṇesu kataparikammacammacchedanakaṃ khuddakasatthanti imāni bhājanīya- bhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ bhājanīyaṃ. Mahākattariādīni garubhaṇḍāni. Vallīādīsu. Vettavallīādikā yākāci aḍḍhabāhuppamāṇā vallī saṅghassa dinnā vā tattha jātakā vā rakkhitagopitāva garubhaṇḍaṃ hoti. Sā saṅghakamme ca cetiyakamme ca kate ce atirekā hoti puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā

--------------------------------------------------------------------------------------------- page387.

Rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvittivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti te attano karaṇīyena harantā na vāretabbā. Yokoci antamaso aṭṭhaṅgulisūcidaṇḍamattopi veḷu saṅghassa dinno vā tattha jātako vā rakkhitagopito garubhaṇḍaṃ. Sopi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍo chattadaṇḍo chattasalākāti idamettha bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. Rakkhitagopitaveḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃ agghanakavālikāyapi phātikammaṃ katvā gahetabbo. Phātikammaṃ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvāva gantabbaṃ. Asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaraṃ gatena sampattavihāre saṅghikāvāse ṭhapetabbo. Tiṇanti muñjaṃ ca pabbajañca ṭhapetvā avasesaṃ yaṅkiñci tiṇaṃ. Yattha pana tiṇaṃ natthi tattha paṇṇehi chādenti tasmā paṇṇaṃpi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṅkiñci muṭṭhippamāṇaṃpi tiṇaṃ tāḷapaṇṇādīsupi ekaṃ paṇṇaṃpi saṅghassa dinnaṃ vā tattha jātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti. Taṃpi saṅghakamme ca cetiyakamme ca

--------------------------------------------------------------------------------------------- page388.

Kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi rittapoṭṭhako garubhaṇḍameva. Mattikā pakatimattikā vā hotu pañcavaṇṇā vā suddhā vā sajjurasakukuṭṭhasilesādīsu vā yaṅkiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tattha jātakaṃ vā rakkhitagopitaṃ tālapakkamattaṃ garubhaṇḍaṃ hoti. Taṃpi saṅghakamme ca cetiyakamme ca kate niṭṭhite atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulaka- haritālamanosilāñjanāni pana bhājanīyabhaṇḍāni. Dārubhaṇḍe yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tattha jātako vā rakkhitagopito ayaṃ garubhaṇḍaṃ hotīti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbaṃpi dāruveḷu- cammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā tena kho pana samayena saṅghassa āsandiko uppanno hotīti ito paṭṭhāya dārubhaṇḍavinicchayo vutto. Tatrāyaṃ atthuddhāro. Āsandiko sattaṅgo bhaddapīṭhaṃ pīṭhikā eḷakapādapīṭhaṃ āmalakavaṇṭakapīṭhaṃ paṇṇikapīṭhaṃ phalakaṃ kocchaṃ palāsapīṭhanti imesu tāva yaṅkiñci khuddakaṃ vā hotu mahantaṃ vā saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palāsapīṭhena cettha kadalipattādīnipi pīṭhānipi saṅgahitāni. Byagghacammaonaddhaṃpi vāḷarūpaparikkhittaṃ ratanapasibbitaṃ kocchaṃ garubhaṇḍameva. Caṅkamaphalakaṃ dīghaphalakaṃ vā cīvaradhovanaphalakaṃ vā ghaṭanaphalakaṃ vā ghaṭanamuggaro vā dantakaṭṭhacchedanadaṇḍakā daṇḍamuggaro vā ambaṇaṃ rajanadoṇī

--------------------------------------------------------------------------------------------- page389.

Udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjusā pādagaṇhanakato atirekappamāṇo karaṇḍo udakadoṇī udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvakaṃ pānīyasaṅkhoti etesu yaṅkiñci saṅghe dinnaṃ garubhaṇḍaṃ saṅkhathālakaṃ pana bhājanīyaṃ. Tathā dārumayo udakakumbho pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu tālapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ vījanī caṅgoṭakaṃ pacchi yaṭṭhisammujjanī muṭṭhisammujjanīti etesu yaṅkiñci khuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yenakenaci kataṃ garubhaṇḍameva. Thambhatulāsopāṇaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṅkiñci gehasambhārupagaṃ 1- yokoci kaṭasārako yaṅkiñci bhummattharaṇaṃ yaṅkiñci akappiyacammaṃ saṅghe dinnaṃ garubhaṇḍaṃ bhummattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃpi garubhaṇḍameva. Kappiyacammāni bhājanīyāni. Kurundiyaṃ pana sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍanti vuttaṃ. Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapotakaṃ pāsāṇadoṇī pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasibhaṇḍaṃ sabbaṃ cakkayuttakayānaṃ garubhaṇḍameva. Mañcapādo mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsīpharasuādīnaṃ daṇḍā etesu yaṅkiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ. Tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ @Footnote: 1. gehasambhārarūpaṃ itipi.

--------------------------------------------------------------------------------------------- page390.

Kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakarako pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo alābukatumbaṃ cammaghaṭo alābughaṭo visāṇakatumbanti sabbametaṃ bhājanīyaṃ tato mahantataraṃ garubhaṇḍaṃ. Hatthidanto vā yaṅkiñci visāṇaṃ vā atacchitaṃ yathābhatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanīkaraṇḍako gaṇṭhiko 1- gaṇṭhiveṭhano 1- añjanī añjanīsalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva. Mattikābhaṇḍe sabbamanussānaṃ upabhogaparibhogaṃ ghaṭapidhānādi kulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadhānakaṃ dīparukkho dīpakapallikā cayaniṭṭhikā chadaniṭṭhikā thūpikāti saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcuko kuṇḍikāti idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe evaṃ lohabhaṇḍepi. Kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti. Ayamettha anupubbīkathā.


             The Pali Atthakatha in Roman Book 3 page 380-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7797&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7797&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3442              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]