ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {321} Pañcimānīti rāsivasena pañca. Sarūpavasena panetāni bahūni
honti. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā.
Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā
ṭhapitokāso tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇabhūmibhāgo.
Vihāro nāma yaṅkiñci pāsādādisenāsanaṃ. Vihāravatthu nāma
tassa patiṭṭhānokāso. Mañco nāma masārako muddikābaddho
kulīrapādako. Āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ
mañcānaṃ aññataro. Pīṭhannāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ
aññataraṃ. Bhisī nāma uṇṇabhisīādīnaṃ pañcannaṃ aññatarā.
Bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. Lohakumbhī
nāma kāḷalohena vā tambalohena vā yenakenaci lohena katā
kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti
arañkharo vuccati. Vārakoti ghaṭo. Kaṭāhanti kaṭāhameva.
Vāsīādīsu vallīādīsu ca dūviññeyyaṃ nāma natthi.
     Evaṃ
          dvisaṅgahāni dve honti            tatiyaṃ catusaṅgahaṃ
          catutthaṃ navakoṭṭhāsaṃ        pañcamaṃ aṭṭhabhedanaṃ
          Iti pañcahi rāsīhi                       pañcanimmalalocano
          pañcavīsavidhaṃ nātho           garubhaṇḍaṃ pakāsayi.
     Tatrāyaṃ vinicchayakathā. Idaṃ hi sabbaṃpi garubhaṇḍaṃ idha
avissajjanīyaṃ. Kiṭāgirivatthusmiṃ avebhaṅgiyanti vuttaṃ. Parivāre pana
          avissajjanīyaṃ avebhaṅgiyaṃ     pañca vuttā mahesinā
          vissajjentassa paribhuñjantassa anāpatti
          pañhā mesā kusalehi cintitāti
     āgataṃ. Tasmā mūlachejjavasena avissajjanīyaṃ avebhaṅgiyanti
parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti
evamettha adhippāyo veditabbo. Tatrāyaṃ anupubbīkathā idantāva
pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati.
Thāvarena ca thāvaraṃ garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati.
Thāvare pana khettaṃ khettavatthu taḷākaṃ mātikāti evarūpaṃ
bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na
vaṭṭati. Kappiyakārakeheva vicāritaṃ tato kappiyabhaṇḍaṃ vaṭṭati.
Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni
cattāripi parivattetuṃ vaṭṭati. Tatrāyaṃ parivattananayo. Saṅghassa
nāḷikerārāmo dūre hoti kappiyakārakā vā bahutaraṃ khādanti.
Yaṃpi na khādanti tato sakaṭavettanaṃ datvā appameva āharanti.
Aññesaṃ pana tassa ārāmassa avidūragāmavāsīnaṃ manussānaṃ
vihārassa samīpe ārāmo hoti. Te saṅghaṃ upasaṅkamitvā
Sakena ārāmena taṃ ārāmaṃ yācanti. Saṅghena ruccati saṅghassāti
apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ
hoti manussānaṃ pañcasatāni tumhākaṃ ārāmo khuddakoti na
vattabbaṃ. Kiñcāpi hi ayaṃ khuddako athakho itarato bahutaraṃ
ayaṃ deti. Sacepi samakameva deti evaṃpi icchiticchitakkhaṇe
paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā
rukkhā honti nanu tumhākaṃ bahutarā rukkhāti vattabbaṃ. Sace
atirekaṃ amhākaṃ puññaṃ hotu saṅghassa demāti vadanti jānāpetvā
sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino. Manussānaṃ
rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti na cirena
gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino.
Bhikkhūnaṃ na tāva phalaṃ gaṇhanti. Nanu tumhākaṃ rukkhā phaladhārinoti
vattabbaṃ. Sace gaṇhatha bhante amhākaṃ puññaṃ bhavissatīti
denti jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo
parivattetabbo. Eteneva nayena ārāmavatthuṃpi vihāropi
vihāravatthuṃpi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena
vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthunti 1-. Kathaṃ
vihārena vihāro parivattetabbo. Saṅghassa antogāme gehaṃ
hoti. Manussānaṃ vihāramajjhe pāsādo. Ubhopi agghena
samakā. Sace manussā tena pāsādena taṃ gehaṃ yācanti.
Sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃyeva mahagghataraṃ gehaṃ hoti.
@Footnote: 1.?- vihāravatthūni.
Mahagghataraṃ amhākaṃ gehanti vutte ca kiñcāpi mahagghataraṃ
pabbajitānaṃ asāruppaṃ na sakkā tattha pabbajitehi vasituṃ idaṃ
pana sāruppaṃ gaṇhathāti vadanti. Evaṃpi sampaṭicchituṃ vaṭṭati.
Sace manussānaṃ mahagghaṃ hoti nanu tumhākaṃ gehaṃ mahagghanti
vattabbaṃ. Hotu bhante amhākaṃ puññaṃ bhavissati gaṇhathāti
vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro
parivattetabbo. Eteneva nayena vihāravatthuṃpi ārāmopi
ārāmavatthuṃpi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā
appagghena vā vihāravihāravatthuārāmaārāmavatthunti 1-. Evantāva
thāvarena thāvaraparivattanaṃ veditabbaṃ. Garubhaṇḍena garubhaṇḍaparivattane
pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā antamaso caturaṅgulapādakaṃ
gāmadārakehi paṃsvāgārakesu kīḷantehi kataṃpi saṅghassa
dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo
ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti sabbe
kappiyamañcā sampaṭicchitabbā. Sampaṭicchitvā vuḍḍhapaṭipāṭiyā
saṅghikaparibhogena paribhuñjathāti dātabbā. Puggalikavasena na
dātabbā. Atirekamañce bhaṇḍāgārādīsu paññāpetvā pattacīvaraṃ
nikkhipituṃpi vaṭṭati. Bahisīmāya saṅghassa demāti dinnamañco
saṅghattherassa vasanaṭṭhāne dātabbo. Tattha bahū ce mañcā honti
mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi. Tattha
@Footnote: 1. (?) -ārāmavatthūni.
Saṅghikaparibhogena paribhuñjāti dātabbo. Mahagghena satagghanakena vā
sahassagghanakena vā mañcena aññaṃ mañcasataṃ labbhati parivattetvā
gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva ārāmaārāmavatthu-
vihāravihāravatthupīṭhabhisībimbohanānipi parivattetuṃ vaṭṭati. Esa nayo
pīṭhabhisībimbohanesupi. Etesupi kappiyākappīyaṃ vuttanayameva.
Tattha akappiyaṃ na paribhuñjitabbaṃ kappiyaṃ saṅghikaparibhogena
paribhuñjitabbaṃ. Akappiyaṃ vā mahagghakappiyaṃ vā parivattetvā
vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ bhisībimbohanaṃ nāma
natthi. Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni
vā hontu khuddakāni vā antamaso pasatamattaudakagaṇhanakānipi
garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohakaṃsaloha-
vaṭṭalohānaṃyenakenaci kato sīhaladīpe pādagaṇhanako bhājetabbo.
Pādo nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhati. Tato
atirekagaṇhanako garubhaṇḍaṃ. Imāni tāva pāliāgatāni lohabhājanāni.
     Pāliyampana anāgatānipi bhiṅkārapaṭiggahauḷuṅkadabbikaṭacchupātitaṭṭaka-
sarāvakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni
vā sabbāneva garubhaṇḍāni. Ayapatto ayathālakaṃ
tambalohathālakanti imāni pana bhājanīyāni kaṃsalohavaṭṭalohabhājanavikati
saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati. Puggalikaparibhogena
na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnaṃ parihāriyaṃ na vaṭṭati
gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṃ vuttaṃ. Ṭhapetvā
Pana bhājanavikatiṃ aññasmiṃpi kappiyalohabhaṇḍe añjanī añjanīsalākā
kaṇṇamalaharaṇī sūcipaṇṇasūcikhuddakapipphaliko khuddakaārakaṇṭakakuñcikā
tāḷakattarayaṭṭhivedhako natthudānaṃ bhindivālo lohakaṭṭhi lohaguḷo
lohapiṇḍi lohacakkalakaṃ aññaṃpi vippakatalohabhaṇḍaṃ bhājanīyaṃ.
Dhūmanettalohathāladīpakarukkhadīpakakapallakaolambakadīpakaitthīpurisatiracchānagatarūpakāni
pana aññāni vā bhittichadanakavāṭādīsu upanetabbāni
antamaso lohakhīlakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva
honti. Attanā laddhānipi pariharitvā puggalikaparibhogena na
paribhuñjitabbāni saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti.
Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni
garubhaṇḍāniyeva. Ghaṭakaṃ pana telabhājanaṃ vā pādakagaṇhanakato
atirekameva garubhaṇḍaṃ. Suvaṇṇarajataārakūṭajātiphalikabhājanāni 1-
gihivikaṭānipi na vaṭṭanti pageva saṅghikaparibhogena vā puggalikaparibhogena
vā. Senāsanaparibhogena pana āmāsaṃpi anāmāsaṃpi sabbaṃ vaṭṭati.
     Vāsīādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ
vā aññaṃ mahākammaṃ kātuṃ na sakkā. Ayaṃ bhājanīyā. Tato
mahattari yenakenaci ākārena katā vāsī garubhaṇḍaṃ. Pharasu pana
antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kudhāriyaṃ
pharasusadiso eva vinicchayo. Yā pana āvudhasaṅkhepena katā. Ayaṃ
anāmāsā. Kuddālo antamaso caturaṅgulamattopi garubhaṇḍameva.
@Footnote: 1. -hārakūṭa itipi.
Nikhādanaṃ caturassamukhaṃ vā doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā
antamaso sammujjanīdaṇḍakavedhanaṃpi daṇḍabaddhaṃ ce garubhaṇḍameva.
Sammujjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva. Yaṃ sakkā
sipāṭikāya pakkhipitvā pariharituṃ taṃ bhājanīyaṃ. Sikharaṃpi nikhādaneneva
saṅgahitaṃ. Yehi manussehi vihāre vāsīādīni dinnāni honti.
Te ce ghare daḍḍhe vā corehi vilutte vā detha no bhante
upakaraṇe puna pākatike karissāmāti vadanti dātabbā. Sace
āharanti na vāretabbā. Anāharantāpi na codetabbā. Kammāra-
taṭṭakāra cundakāra naḷakāra maṇikāra pattabandhakānaṃ adhikaraṇīmuṭṭhikasaṇḍāsa
tulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato
paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi
eseva nayo. Ayaṃ pana viseso. Tipukoṭṭakaupakaraṇesupitipucchedanasatthakaṃ
suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṃ cammakāraupakaraṇesu
kataparikammacammacchedanakaṃ khuddakasatthanti imāni bhājanīya-
bhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ
mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ bhājanīyaṃ. Mahākattariādīni
garubhaṇḍāni. Vallīādīsu. Vettavallīādikā yākāci
aḍḍhabāhuppamāṇā vallī saṅghassa dinnā vā tattha jātakā vā
rakkhitagopitāva garubhaṇḍaṃ hoti. Sā saṅghakamme ca cetiyakamme ca
kate ce atirekā hoti puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā
pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā
Rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā
katā ekavaṭṭā vā dvittivaṭṭā vā saṅghassa dinnakālato paṭṭhāya
garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca
bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti te
attano karaṇīyena harantā na vāretabbā. Yokoci antamaso
aṭṭhaṅgulisūcidaṇḍamattopi veḷu saṅghassa dinno vā tattha jātako
vā rakkhitagopito garubhaṇḍaṃ. Sopi saṅghakamme ca cetiyakamme ca
kate atireko puggalikakamme dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi
pana kattarayaṭṭhi upāhanadaṇḍo chattadaṇḍo chattasalākāti idamettha
bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na
vāretabbā. Rakkhitagopitaveḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā
thāvaraṃ antamaso taṃ agghanakavālikāyapi phātikammaṃ katvā gahetabbo.
Phātikammaṃ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle
saṅghike āvāse ṭhapetvāva gantabbaṃ. Asatiyā gahetvā gatena
pahiṇitvā dātabbo. Desantaraṃ gatena sampattavihāre saṅghikāvāse
ṭhapetabbo. Tiṇanti muñjaṃ ca pabbajañca ṭhapetvā avasesaṃ
yaṅkiñci tiṇaṃ. Yattha pana tiṇaṃ natthi tattha paṇṇehi chādenti
tasmā paṇṇaṃpi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṅkiñci
muṭṭhippamāṇaṃpi tiṇaṃ tāḷapaṇṇādīsupi ekaṃ paṇṇaṃpi saṅghassa dinnaṃ
vā tattha jātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā
rakkhitagopitaṃ garubhaṇḍaṃ hoti. Taṃpi saṅghakamme ca cetiyakamme ca
Kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā
gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi
rittapoṭṭhako garubhaṇḍameva. Mattikā pakatimattikā vā hotu
pañcavaṇṇā vā suddhā vā sajjurasakukuṭṭhasilesādīsu vā yaṅkiñci
dullabhaṭṭhāne ānetvā vā dinnaṃ tattha jātakaṃ vā rakkhitagopitaṃ
tālapakkamattaṃ garubhaṇḍaṃ hoti. Taṃpi saṅghakamme ca cetiyakamme ca
kate niṭṭhite atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulaka-
haritālamanosilāñjanāni pana bhājanīyabhaṇḍāni. Dārubhaṇḍe
yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne
saṅghassa dinno vā tattha jātako vā rakkhitagopito ayaṃ garubhaṇḍaṃ
hotīti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbaṃpi dāruveḷu-
cammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā tena kho pana
samayena saṅghassa āsandiko uppanno hotīti ito paṭṭhāya
dārubhaṇḍavinicchayo vutto. Tatrāyaṃ atthuddhāro. Āsandiko
sattaṅgo bhaddapīṭhaṃ pīṭhikā eḷakapādapīṭhaṃ āmalakavaṇṭakapīṭhaṃ paṇṇikapīṭhaṃ
phalakaṃ kocchaṃ palāsapīṭhanti imesu tāva yaṅkiñci khuddakaṃ vā
hotu mahantaṃ vā saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palāsapīṭhena
cettha kadalipattādīnipi pīṭhānipi saṅgahitāni. Byagghacammaonaddhaṃpi
vāḷarūpaparikkhittaṃ ratanapasibbitaṃ kocchaṃ garubhaṇḍameva. Caṅkamaphalakaṃ
dīghaphalakaṃ vā cīvaradhovanaphalakaṃ vā ghaṭanaphalakaṃ vā ghaṭanamuggaro vā
dantakaṭṭhacchedanadaṇḍakā daṇḍamuggaro vā ambaṇaṃ rajanadoṇī
Udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi
apādakopi samuggo mañjusā pādagaṇhanakato atirekappamāṇo
karaṇḍo udakadoṇī udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvakaṃ
pānīyasaṅkhoti etesu yaṅkiñci saṅghe dinnaṃ garubhaṇḍaṃ saṅkhathālakaṃ
pana bhājanīyaṃ. Tathā dārumayo udakakumbho pādakathalikamaṇḍalaṃ
dārumayaṃ vā hotu tālapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ.
Ādhārako pattapidhānaṃ tālavaṇṭaṃ vījanī caṅgoṭakaṃ pacchi
yaṭṭhisammujjanī muṭṭhisammujjanīti etesu yaṅkiñci khuddakaṃ vā mahantaṃ
vā dāruveḷupaṇṇacammādīsu yenakenaci kataṃ garubhaṇḍameva.
     Thambhatulāsopāṇaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṅkiñci
gehasambhārupagaṃ 1- yokoci kaṭasārako yaṅkiñci bhummattharaṇaṃ yaṅkiñci
akappiyacammaṃ saṅghe dinnaṃ garubhaṇḍaṃ bhummattharaṇaṃ kātuṃ vaṭṭati.
Eḷakacammaṃ pana paccattharaṇagatikaṃpi garubhaṇḍameva. Kappiyacammāni
bhājanīyāni. Kurundiyaṃ pana sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍanti
vuttaṃ. Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapotakaṃ pāsāṇadoṇī
pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ
kasibhaṇḍaṃ sabbaṃ cakkayuttakayānaṃ garubhaṇḍameva. Mañcapādo
mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsīpharasuādīnaṃ daṇḍā etesu
yaṅkiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ. Tacchitamaṭṭhaṃ pana
garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ
@Footnote: 1. gehasambhārarūpaṃ itipi.
Kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakarako pādagaṇhanakato
anatirittaṃ āmalakatumbaṃ āmalakaghaṭo alābukatumbaṃ cammaghaṭo
alābughaṭo visāṇakatumbanti sabbametaṃ bhājanīyaṃ tato mahantataraṃ
garubhaṇḍaṃ. Hatthidanto vā yaṅkiñci visāṇaṃ vā atacchitaṃ
yathābhatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva
vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanīkaraṇḍako
gaṇṭhiko 1- gaṇṭhiveṭhano 1- añjanī añjanīsalākā udakapuñchanīti idaṃ
sabbaṃ bhājanīyameva. Mattikābhaṇḍe sabbamanussānaṃ upabhogaparibhogaṃ
ghaṭapidhānādi kulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ
dhūmadhānakaṃ dīparukkho dīpakapallikā cayaniṭṭhikā chadaniṭṭhikā thūpikāti
saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Pādagaṇhanakato
anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcuko kuṇḍikāti
idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe evaṃ
lohabhaṇḍepi. Kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti. Ayamettha
anupubbīkathā.



             The Pali Atthakatha in Roman Book 3 page 380-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7797              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7797              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3442              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]