ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Bhikkhū gaṇetvāti ettakā nāma bhikkhūti vihāre bhikkhūnaṃ
paricchedaṃ ñatvā. {318} Seyyāti mañcaṭṭhānāni vuccanti. Seyyaggenāti
seyyaparicchedena. Vassūpanāyikadivase kālaṃ ghosetvā ekaṃ
mañcaṭṭhānaṃ ekassa bhikkhuno gāhetuṃ anujānāmīti attho.
Seyyaggena gāhentāti seyyaparicchedena gāhiyamānā. Seyyā
ussādiyiṃsūti evaṃ mañcaṭṭhānāni atirekāni ahesuṃ. Vihāraggādīsūpi
eseva nayo. Sopacāragabbho adhippeto. Anubhāganti puna

--------------------------------------------------------------------------------------------- page363.

Aparaṃpi bhāgaṃ dātuṃ atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. Na akāmā dātabboti na anicchāya dātabbo. Vassūpanāyikadivase gahite anubhāge pacchā āgatānaṃ na attano aruciyā so anubhāgo dātabbo. Sace pana na yena gahito so attano ruciyā taṃ anubhāgaṃ vā paṭhamabhāgaṃ vā deti vaṭṭati. Nissīme ṭhitassāti upacārasīmato bahiṭṭhitassa. Anto upacārasīmāya pana dūre ṭhitassāpi labbhatiyeva. Senāsanaṃ gahetvāti vassūpanāyikadivase gahetvā. Sabbakālaṃ paṭibāhantīti catumāsaccayena utukālepi paṭibāhanti. Tīsu senāsanagāhesu purimako ca pacchimako cāti ime dve thāvarā. Antarāmuttake ayaṃ vinicchayo. Ekasmiṃ vihāre mahālābhasenāsanaṃ hoti. Senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti. Mahātherā dūratopi āgantvā vassūpanāyika- divase taṃ gahetvā phāsuṃ vasitvā vutthavassā lābhaṃ gaṇhitvā pakkamanti. Āvāsikā mayaṃ etthuppannaṃ lābhaṃ na labhāma niccaṃ āgantukamahātherāva labhanti teyeva naṃ āgantvā paṭijaggissantīti palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ aparajjugatāya mahāpavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabboti āha. Taṃ gāhentena saṅghatthero vattabbo bhante

--------------------------------------------------------------------------------------------- page364.

Antarāmuttakaṃ senāsanaṃ gaṇhathāti. Sace gaṇhāti dātabbaṃ no ce eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti tassa antamaso sāmaṇerassāpi dātabbaṃ. Tenapi taṃ senāsanaṃ aṭṭhamāse paṭijaggitabbaṃ. Chadanabhittibhūmīsu yaṅkiñci khaṇḍaṃ vā phullaṃ vā hoti. Sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasituṃpi vaṭṭati. Rattiṃ pariveṇe vasitvā tattha divasaṃ khepetuṃ vaṭṭati. Rattindivaṃ tattheva vasituṃpi vaṭṭati. Utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ. Vassūpanāyikadivase pana sampatte saṅghatthero mayhaṃ idaṃ senāsanaṃ dethāti vadati. Na labbhati. Bhante idaṃ antarāmuttakaṃ gahetvā aṭṭhamāse ekena bhikkhunā paṭijaggitanti vatvā na dātabbaṃ. Aṭṭhamāse paṭijaggitabhikkhusseva gahitaṃ hoti. Yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti taṃ chamāsaccayena chamāsaccayena antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti taṃ catumāsaccayena catumāsaccayena. Yasmiṃ vā catukkhattuṃ denti taṃ temāsaccayena temāsaccayena antarāmuttakaṃ na gāhetabbaṃ. Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare sakiṃdeva bahū paccaye denti etaṃ antarāmuttakaṃ gāhetabbanti. Ayantāva antovasse vassūpanāyikadivasena pāliyaṃ āgatasenāsana- gāhakakathā. Ayaṃ pana senāsanagāho nāma duvidho hoti utukāle ca vassāvāse ca.

--------------------------------------------------------------------------------------------- page365.

Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti keci pacchābhattaṃ paṭhamayāmaṃ majjhimayāmaṃ pacchimayāmaṃ vā ye yadā āgacchanti tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ. Akālo nāma natthi. Senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ. Ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni. Sace vikāle eko vā dve vā mahātherā āgacchanti te vattabbā bhante ādito paṭṭhāya uṭṭhāpiyamānā sabbepi bhikkhū ubbhaṇḍikā bhavissanti tumhe amhākaṃ vasanaṭṭhāne- yeva vasathāti. Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti ekekaṃ pariveṇaṃ dātabbaṃ tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva pāpuṇanti. Evaṃ appahontesu pāsādaggena dātabbaṃ. Pāsādesu appahontesu ovarakaggena dātabbaṃ. Ovarakaggesu appahontesu seyyaggena dātabbaṃ. Mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ. Bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. Etaṃ hi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā pīṭhakaṭṭhānaṃ vā vārena vārena bhante vissamathāti tiṇṇaṃ janānaṃ dātabbaṃ. Na hi sakkā sītasamaye sabbarattiṃ ajjhokāse vasituṃ. Mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ āvuso idha pavisāhīti. Sace mahāthero niddāgaruko hoti kālaṃ na

--------------------------------------------------------------------------------------------- page366.

Jānāti ukkāsitvā dvāraṃ ākoṭetvā bhante kālo jāto sītaṃ anudahatīti vattabbaṃ. Tena nikkhamitvā okāso dātabbo. Adātuṃ na labhati. Dutiyattherānāpi majjhimayāmaṃ vissamitvā purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambūdīpe pana ekacce bhikkhū senāsanaṃ nāma mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti kassaci asappāyanti āgantukā vā hontu mā vā devasikaṃ senāsanaṃ gāhenti. Ayaṃ utukāle senāsanagāho nāma. Vassāvāse pana atthi āgantukavattaṃ atthi āvāsikavattaṃ. Tattha āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ vā hi tattha sambādhaṃ bhaveyya bhikkhācāro vā na sampajjeyya. Tena na phāsukaṃ vihareyya tasmā idāni māsamattena vassūpanāyiko bhavissatīti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace uddesatthiko uddesasampattiṃ sallakkhetvā sace kammaṭṭhāniko kammaṭṭhānasappāyaṃ sallakkhetvā sace paccayatthiko paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati. Sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭetabbo na tattha manussā vattabbā tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā natthi ayaṃ cetiyassa parikkhāro ayaṃ

--------------------------------------------------------------------------------------------- page367.

Uposathāgārassa idaṃ tālañceva sūci ca sampaṭicchatha tumhākaṃ vihāranti. Senāsanampana paṭijaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamiyavattaṃ pūretvā gantabbaṃ. Evaṃ gacchantenāpi daharehi pattacīvarabhaṇḍakādayo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhāpetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na gantabbaṃ. Paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati gumbādīni maddantena na gantabbaṃ. Gamiyavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace pana gāmadvārena maggo hoti. Gacchantaṃ pana saparivāraṃ disvā manussā amhākaṃ thero viyāti upadhāvitvā kuhiṃ bhante sabbe parikkhāre gahetvā gacchathāti vadanti. Tesu ce eko evaṃ vadati vassūpanāyikakālo nāmāyaṃ yattha antovasse nibaddhabhikkhācāro bhaṇḍapaṭicchādanañca labbhati tattha bhikkhū gacchantīti. Tassa ce sutvā te manussā bhante imasmiṃpi gāme jano bhuñjati ceva nivāseti ca mā aññattha gacchathāti vatvā mittāmacce pakkosāpetvā sabbe samantayitvā vihāre nibaddhabhattañca salākabhattādīni ca vassāvāsikañca ṭhapetvā idheva bhante vasathāti yācanti. Sabbaṃ sādituṃ vaṭṭati. Sabbaṃpetaṃ kappiyañceva anavajjañca. Kurundiyaṃ pana kuhiṃ gacchathāti vutte asukaṭṭhānanti vatvā kasmā tattha gacchathāti vuttena kāraṇaṃ ācikkhitabbanti vuttaṃ. Ubhayaṃ panetaṃ suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.

--------------------------------------------------------------------------------------------- page368.

Idaṃ pana āvāsikavattaṃ. Paṭikacceva hi āvāsikehi vihāro paṭijaggitabbo. Khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni. Rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti imāni sabbāni paṭijaggitabbāni cetiye sudhākammaṃ khuddavedikāya telamakkhanamañcapīṭhajaggananti idaṃpi sabbaṃ kātabbaṃ vassaṃ vasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantīti. Kataparikammehi āsāḷhajuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ. Yato pakatiyā labbhati. Yehi pana na dinnapubbaṃ te pucchituṃ na vaṭṭati. Kasmā pucchitabbaṃ. Kadāci hi manussā denti kadāci dubbhikkhādīhi upaddūtā na denti tattha ye na dassanti te apucchitvā vassāvāsike gāhite gahitabhikkhanaṃ lābhantarāyo hoti tasmā pucchitvāva gāhetabbaṃ. Pucchantena tumhākaṃ vassāvāsikagahaṇa- kālo upakaṭṭhoti vattabbaṃ. Sace vadanti bhante imaṃ saṃvaccharaṃ chātakādīhi upaddūtamhā na sakkoma dātunti vā yaṃ pubbe dema tato ūnataraṃ dassāmāti vā idāni kappāso sulabho yaṃ pubbe dema tato bahutaraṃ dassāmāti vā taṃ sallakkhetvā tadanurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ. Sace manussā vadanti yassa amhākaṃ vassāvāsikaṃ pāpuṇāti so temāsaṃ pānīyaṃ upaṭṭhapetu vihāramaggaṃ jaggatu cetiyaṅgaṇa- bodhiyaṅgaṇāni jaggatu bodhirukkhe udakaṃ āsiñcatūti. Yassa

--------------------------------------------------------------------------------------------- page369.

Vassāvāsikaṃ pāpuṇāti tassācikkhitabbaṃ. Yo pana gāmo paṭikkamma yojanadviyojanantare hoti. Tatra ce kulāni upanikkhepaṃ ṭhapetvā vihāre vassāvāsikaṃ dentiyeva. Tāni kulāni apucchitvāpi tesaṃ senāsane vattaṃ katvā vasantassa bhikkhuno vassāvāsikaṃ gāhetabbaṃ sace pana tesaṃ senāsane paṃsukūliko vasati. Āgatañca naṃ disvā tumhākaṃ vassāvāsikaṃ demāti vadanti. Tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti tumhākaṃyeva demāti vadanti. Sabhāgo bhikkhu vattaṃ katvā gaṇhāhīti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati. Iti saddhādeyyadāyakamanussā pucchitabbā. Tatruppāde pana kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā. Kiṃ āvuso saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatīti. Sace vadanti bhavissati bhante ekekassa navahatthaṃ sāṭakaṃ dassāma vassāvāsikaṃ gāhethāti gāhetabbaṃ. Sacepi vadanti sāṭakā natthi vatthuṃ pana atthi gāhetha bhanteti. Vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānaṃ hi hatthe kappiyabhaṇḍaṃ paribhuñjathāti dinnavatthuto yaṃ yaṃ kappiyaṃ taṃ taṃ sabbaṃ paribhuñjituṃ anuññātaṃ. Yaṃ panettha piṇḍapātatthāya gilānapaccayatthāya vā bhikkhūnaṃ uddissa dinnaṃ taṃ cīvare upanāmentehisaṅghasuṭṭhutāyaapaloketvā upanāmetabbaṃ. Senāsanatthāya uddissa dinnaṃ garubhaṇḍaṃ hoti. Cīvaravaseneva pana catuppaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ

--------------------------------------------------------------------------------------------- page370.

Natthi. Apalokanakammaṃ karontehi pana puggalavaseneva kātabbaṃ saṅghavasena na kātabbaṃ. Jātarūparajatavasenāpi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati. Kappiyabhaṇḍavaseneva cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ idāni subhikkhaṃ sulabhapiṇḍaṃ bhikkhū cīvarena kilamanti ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati gilānapaccayo sulabho gilāno vā natthi ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatīti. Evaṃ cīvarappaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanagāhako sammannitabbo. Sammannantehi ca ekaṃ sammannituṃ na vaṭṭati dve sammannitabbāti vuttaṃ. Evaṃ hi navako vuḍḍhassa vuḍḍho ca navakassa gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti vuttaṃ. Tesaṃ sammati kammavācāyapi apalokanakammenapi vaṭṭatiyeva tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ. Cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammujjaniaṭṭo dāruaṭṭo vaccakuṭī iṭṭhakasālā vaḍḍhakīsālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇīti etāni hi asenāsanāni. Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni senāsanānīti tāni gāhetabbāni. Gāhentena ca paṭhamaṃ bhikkhū gaṇetuṃ bhikkhū gaṇetvā seyyā gaṇetunti ettha vuttanayena

--------------------------------------------------------------------------------------------- page371.

Gāhetabbāni. Sace saṅghiko ca saddhādeyyā cāti dve cīvarappaccayā honti. Tesu yaṃ bhikkhū paṭhamaṃ gaṇhituṃ icchanti taṃ gahetvā tassapi ṭhitikato paṭṭhāya itaro gāhetabbo. Sace bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti. Dasa vā dvādasa vā ticīvarāni labbhanti. Taṃ vijaṭetvā aññesu alābhesu āvāsesu pakkhipitvā aññesaṃpi bhikkhūnaṃ gāhetabbanti mahāsumatthero āha. Mahāpadumatthero panāha na evaṃ kātabbaṃ manussā hi attano āvāsajagganatthāya paccayaṃ denti tasmā aññehi bhikkhūhi tattha pavisitabbanti. Sace panettha mahāthero paṭikkosati mā āvuso evaṃ gāhetha bhagavato anusiṭṭhaṃ karotha vuttaṃ hetaṃ bhagavatā anujānāmi bhikkhave pariveṇaggena gāhetunti. Tassa paṭikkosanāya aṭhatvā bhante bhikkhū bahū paccayo mando saṅgahaṃ kātuṃ vaṭṭatīti taṃ saññāpetvā gāhetabbameva. Gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ bhante tumhākaṃ senāsanaṃ pāpuṇāti paccayaṃva gaṇhathāti. Asukakulassa ca paccayo asukasenāsanañca mayhaṃ pāpuṇāti āvusoti. Pāpuṇāti bhante gaṇhatha nanti. Gaṇhāmi āvusoti. Gahitaṃ hoti. Sace pana gahitaṃ te bhanteti vutte gahitaṃ meti vā gaṇhissatha bhanteti vutte gaṇhissāmīti vā vadati agahitaṃ hotīti mahāsumatthero āha. Mahāpadumatthero panāha atītānāgatavacanaṃ

--------------------------------------------------------------------------------------------- page372.

Vā hotu vattamānavacanaṃ vā satuppādamattaṃ ālayakaraṇamattameva cettha pamāṇaṃ tasmā gahitameva hotīti. Yopi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti. Ayaṃpi na aññasmiṃ āvāse pakkhipitabbo. Tasmiṃyeva āvāse nikkhipitabbo. Tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. Paṃsukūliko vasāmīti senāsanaṃ jaggissati. Itaro paccayaṃ gaṇhāmīti. Evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ paṃsukūlike vāsatthāya senāsanaṃ gaṇhante senāsanagāhāpakena vattabbaṃ idha bhante paccayo atthi so kiṃ kātabboti. Tena heṭṭhā aññaṃ gāhāpehīti vattabbo. Sace pana kiñci avatvāva vasati tattha vutthavassassa cassa pādamūle ṭhapetvā sāṭakaṃ denti vaṭṭati. Atha vassāvāsikaṃ demāti vadanti tasmiṃ senāsane vassaṃ vutthabhikkhūnaṃ pāpuṇātīti. Yesaṃ pana senāsanaṃ natthi kevalaṃ paccayameva denti. Tesaṃ paccayaṃ avassāvāsike senāsane gāhetuṃ vaṭṭati. Manussā thūpaṃ katvā vassāvāsikaṃ gāhāpenti. Thūpo nāma asenāsanaṃ tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhāpetabbaṃ. Tena bhikkhunā cetiyaṃ paṭijaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammujjaniaṭṭadāruaṭṭa- vaccakuṭidvārakoṭṭhakapānīyakuṭi 1- pānīyamāḷakadantakaṭṭhamāḷakesupieseva @Footnote: 1. pānīyakuṭīti atirekaṃ maññe.

--------------------------------------------------------------------------------------------- page373.

Nayo. Bhojanasālā pana senāsanameva tasmā taṃ ekassa vā bahunnaṃ vā paricchinditvā gāhetuṃ vaṭṭati. Sabbamidaṃ vitthārena mahāpaccariyaṃ vuttaṃ. Senāsanagāhāpakena pana pāṭipadaaruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati tāva gāhetabbaṃ. Idaṃ hi senāsanagāhassa khettaṃ. Sace pātova gāhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati. Gahitaṃ bhante senāsanaṃ vassūpagato saṅgho ramaṇīyo vihāro rukkhamūlādīsu yattha icchatha tattha vasathāti vattabbo. Vassūpagatehi antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū sammujjaniyo bandhathāti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca honti. Ekekena cha pañca muṭṭhisammujjaniyo dve tisso yaṭṭhisammujjaniyo vā bandhitabbā. Dullabhā ce honti dve tisso muṭṭhisammujjaniyo ekā yaṭṭhisammujjani vā bandhitabbā. Sāmaṇerehi cha pañca ukkā koṭṭetabbā. Vasanaṭṭhānesu kasāvaparibhaṇḍaṃ kātabbaṃ. Vattaṃ karontehi ca na uddisitabbaṃ na uddisāpetabbaṃ na sajjhāyo kātabbo na pabbājetabbaṃ na upasampādetabbaṃ na nissayo dātabbo na dhammassavanaṃ kātabbaṃ sabbeva hi ete sapapañcā nippapañcā hutvā samaṇadhammameva karissāmāti vā sabbe terasadhutaṅgāni samādiyantu seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu mūgavatgaṃ gaṇhantu sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ mā labhantūti vā evarūpaṃ

--------------------------------------------------------------------------------------------- page374.

Adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ. Pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti tasmā sakkaccaṃ uddisatha uddisāpetha sajjhāyaṃ karotha padhānaghare vasantānaṃ saṅghaṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha sajjhāyaṃ karotha dhammassavanaṃ samiddhaṃ karotha pabbājentā sodhetvā pabbajjaṃ detha upasampādentā sodhetvā upasampadaṃ detha nissayaṃ dadantā sodhetvā nissayaṃ detha ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhapessati attano thāmena yattakāni sakkotha tattakāni dhutaṅgāni samādiyittha antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamamajjhimapacchimayāmesu appamattehi bhavitabbaṃ viriyaṃ ārabhitabbaṃ porāṇakā mahātherāpi sabbapalibodhe chinditvā antovasse ekacāriyaṃ vattaṃ pūrayiṃsu bhasse mattaṃ jānitvā dasavatthukathādasaasubhadasānussatiyo aṭṭhattiṃsārammaṇakathañca kātuṃ vaṭṭati āgantukānaṃ vattaṃ kātuṃ sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ vattaṃ kātabbaṃ. Apica bhikkhū ovaditabbā viggāhikapisuṇa- pharusavacanāni mā vadetha divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathāti. Dantakaṭṭha- khādanavattaṃ ācikkhitabbaṃ. Ācāravattaṃ ācikkhitabbaṃ. Cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ. Bhikkhācāravattaṃ ācikkhitabbaṃ.

--------------------------------------------------------------------------------------------- page375.

Antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā. Rakkhitindriyehi bhavitabbaṃ khandhakavattañca sekhiyavattañca pūretabbanti evarūpāpi bahukāpi niyyānikakathā ācikkhitabbāti. Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti. Āgantuko ce bhikkhu saṅghatthero hoti tassa dātabbaṃ navako ce hoti sammatena bhikkhunā saṅghatthero vattabbo sace bhante icchatha paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathāti. Amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāne āgantukassa dātabbaṃ. Sace paṭhamavasasūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti tāva dātabbaṃ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. Paccuppanne lābhe satiṭṭhitikāya gāhetuṃ ruccatīti katikaṃ kātuṃ vaṭṭati. Sace dubbhikkhaṃ hoti dvīsupi vassūpanāyikesu vassūpagatā bhikkhū bhikkhāya kilamantā āvuso idha vasantā hi sabbeva kilamāma sādhu vata dve bhāgā homa yesaṃ ñātipavāritaṭṭhānāni atthi te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantūti vadanti. Tesu ye tattha vasitvā pavāraṇāya āgacchanti tesaṃ apalokanakammaṃ katvā

--------------------------------------------------------------------------------------------- page376.

Vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi te bhikkhū neva vassāvāsikassa sāmino khīyantāpi ca āvāsikā neva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ katikavattaṃ kātabbaṃ sace sabbesaṃ no idha yāgubhattaṃ nappahoti sabhāgaṭṭhāne vasitvā āgacchatha tumhākaṃ pattaṃ vassāvāsikaṃ labhissathāti. Tañce eko paṭibāhati suppaṭibāhitaṃ. No ce paṭibāhati katikā sukatā pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ apalokanakāle paṭibāhituṃ na labhatīti. Punapi vuttaṃ sace pana vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti chinnavassānaṃ vassāvāsikañca idāni uppajjanakaṃ vassāvāsikañca imesaṃ dātuṃ ruccatīti. Evaṃ katikāya katāya gāhitasadisameva hoti. Uppannuppannañca tesameva dātabbanti. Temāsaṃ pānīyaṃ upaṭṭhapetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇādīni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkantopi vibbhamantopi vassāvāsikaṃ labhatiyeva. Bhatiniviṭṭhaṃ 1- hi tena taṃ 2- saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhamantopi labhateva paccayavasena gāhituṃ pana na labhatīti vadanti. Sace vutthavasso disaṃ gamiko bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā asukakule mayhaṃ vassāvāsikaṃ pattaṃ taṃ gaṇhathāti vatvā gataṭṭhāne vibbhamati vassāvāsaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā @Footnote: 1. bhattiniviṭṭhaṃ itipi . 2. kataṃ itipi.

--------------------------------------------------------------------------------------------- page377.

Sampaṭicchāpetvā gacchati labhati. Idaṃ vassāvāsikaṃ amhākaṃ senāsane vutthavassassa bhikkhuno demāti vutte yassa gāhitaṃ tasseva hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūni vatthāni āharitvā amhākaṃ senāsane demāti vadanti tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ. Sesāni saṅghikāni honti. Vassāvāsikaṭṭhitikāya gāhetabbāni. Ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. Senāsaneva vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā senāsanassa demāti dinnesupi eseva nayo. Sace pana pādamūle ṭhapetvā etassa bhikkhuno demāti vadanti tasseva honti. Ekassa gehe dve vassāvāsikāni. Paṭhamabhāgo sāmaṇerassa gāhito hoti dutiyo therāsane. So ekaṃ dasahatthaṃ ekaṃ aṭṭhahatthaṃ sāṭakaṃ pesesi vassāvāsikaṃ pattaṃ bhikkhūnaṃ dethāti. Vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo. Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapesi yaṃ yassa dinnaṃ tadeva tassa hoti. Ito paraṃ mahāpaccariyaṃ āgatanayo hoti. Ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti. So ce pucchati amhākaṃ vassāvāsikaṃ kassa pattanti sāmaṇerassāti avatvā dānakāle jānissatīti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa vassāvāsikaṃ pattaṃ so vibbhamati vā kālaṃ vā karoti.

--------------------------------------------------------------------------------------------- page378.

Manussā ca pucchanti kassa amhākaṃ vassāvāsikaṃ pattanti. Tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti tumhākaṃ demāti. Tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā gaṇassa vā denti saṅghassa vā gaṇassa vā pāpuṇāti. Sace vassūpagatā suddhapaṃsukūlikāyeva honti. Ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ bimbohanādīni vā kātabbānīti. Idaṃ nevāsikavattaṃ. Senāsanagāhavinicchayo niṭṭhito.


             The Pali Atthakatha in Roman Book 3 page 362-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7430&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7430&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3044              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3208              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]