ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Bhikkhu ganetvati ettaka nama bhikkhuti vihare bhikkhunam
paricchedam natva. {318} Seyyati mancatthanani vuccanti. Seyyaggenati
seyyaparicchedena. Vassupanayikadivase kalam ghosetva ekam
mancatthanam ekassa bhikkhuno gahetum anujanamiti attho.
Seyyaggena gahentati seyyaparicchedena gahiyamana. Seyya
ussadiyimsuti evam mancatthanani atirekani ahesum. Viharaggadisupi
eseva nayo. Sopacaragabbho adhippeto. Anubhaganti puna

--------------------------------------------------------------------------------------------- page363.

Aparampi bhagam datum atimandesu hi bhikkhusu ekekassa bhikkhuno dve tini parivenani databbani. Na akama databboti na anicchaya databbo. Vassupanayikadivase gahite anubhage paccha agatanam na attano aruciya so anubhago databbo. Sace pana na yena gahito so attano ruciya tam anubhagam va pathamabhagam va deti vattati. Nissime thitassati upacarasimato bahitthitassa. Anto upacarasimaya pana dure thitassapi labbhatiyeva. Senasanam gahetvati vassupanayikadivase gahetva. Sabbakalam patibahantiti catumasaccayena utukalepi patibahanti. Tisu senasanagahesu purimako ca pacchimako cati ime dve thavara. Antaramuttake ayam vinicchayo. Ekasmim vihare mahalabhasenasanam hoti. Senasanasamika vassupagatam bhikkhum sabbapaccayehi sakkaccam upatthahitva pavaretva gamanakale bahum samanaparikkharam denti. Mahathera duratopi agantva vassupanayika- divase tam gahetva phasum vasitva vutthavassa labham ganhitva pakkamanti. Avasika mayam etthuppannam labham na labhama niccam agantukamahatherava labhanti teyeva nam agantva patijaggissantiti palujjantampi na olokenti. Bhagava tassa patijagganattham aparajjugataya mahapavaranaya ayatim vassavasatthaya antaramuttako gahetabboti aha. Tam gahentena sanghatthero vattabbo bhante

--------------------------------------------------------------------------------------------- page364.

Antaramuttakam senasanam ganhathati. Sace ganhati databbam no ce eteneva upayena anutheram adim katva yo ganhati tassa antamaso samanerassapi databbam. Tenapi tam senasanam atthamase patijaggitabbam. Chadanabhittibhumisu yankinci khandam va phullam va hoti. Sabbam patisankharitabbam. Uddesaparipucchadihi divasam khepetva rattim tattha vasitumpi vattati. Rattim parivene vasitva tattha divasam khepetum vattati. Rattindivam tattheva vasitumpi vattati. Utukale agatanam vuddhanam na patibahitabbam. Vassupanayikadivase pana sampatte sanghatthero mayham idam senasanam dethati vadati. Na labbhati. Bhante idam antaramuttakam gahetva atthamase ekena bhikkhuna patijaggitanti vatva na databbam. Atthamase patijaggitabhikkhusseva gahitam hoti. Yasmim pana senasane ekasamvacchare dvikkhattum paccaye denti tam chamasaccayena chamasaccayena antaramuttakam na gahetabbam. Yasmim va tikkhattum denti tam catumasaccayena catumasaccayena. Yasmim va catukkhattum denti tam temasaccayena temasaccayena antaramuttakam na gahetabbam. Paccayeneva hi tam patijagganam labhissati. Yasmim pana ekasamvacchare sakimdeva bahu paccaye denti etam antaramuttakam gahetabbanti. Ayantava antovasse vassupanayikadivasena paliyam agatasenasana- gahakakatha. Ayam pana senasanagaho nama duvidho hoti utukale ca vassavase ca.

--------------------------------------------------------------------------------------------- page365.

Tattha utukale tava keci agantuka bhikkhu purebhattam agacchanti keci pacchabhattam pathamayamam majjhimayamam pacchimayamam va ye yada agacchanti tesam tadava bhikkhu utthapetva senasanam databbam. Akalo nama natthi. Senasanapannapakena pana panditena bhavitabbam. Ekam va dve va mancatthanani thapetabbani. Sace vikale eko va dve va mahathera agacchanti te vattabba bhante adito patthaya utthapiyamana sabbepi bhikkhu ubbhandika bhavissanti tumhe amhakam vasanatthane- yeva vasathati. Bahusu pana agatesu vutthapetva patipatiya databbam. Sace ekekam parivenam pahoti ekekam parivenam databbam tattha aggisaladighasalamandalamaladayo sabbepi tasseva papunanti. Evam appahontesu pasadaggena databbam. Pasadesu appahontesu ovarakaggena databbam. Ovarakaggesu appahontesu seyyaggena databbam. Mancatthane appahonte ekapithakatthanavasena databbam. Bhikkhuno pana thitokasamattam na gahetabbam. Etam hi senasanam nama na hoti. Pithakatthane pana appahonte ekam mancatthanam va pithakatthanam va varena varena bhante vissamathati tinnam jananam databbam. Na hi sakka sitasamaye sabbarattim ajjhokase vasitum. Mahatherena pathamayamam vissamitva nikkhamitva dutiyattherassa vattabbam avuso idha pavisahiti. Sace mahathero niddagaruko hoti kalam na

--------------------------------------------------------------------------------------------- page366.

Janati ukkasitva dvaram akotetva bhante kalo jato sitam anudahatiti vattabbam. Tena nikkhamitva okaso databbo. Adatum na labhati. Dutiyattheranapi majjhimayamam vissamitva purimanayeneva itarassa databbam. Niddagaruko vuttanayeneva vutthapetabbo. Evam ekarattim ekamancatthanam tinnam databbam. Jambudipe pana ekacce bhikkhu senasanam nama mancatthanam va pithatthanam va kincideva kassaci sappayam hoti kassaci asappayanti agantuka va hontu ma va devasikam senasanam gahenti. Ayam utukale senasanagaho nama. Vassavase pana atthi agantukavattam atthi avasikavattam. Tattha agantukena tava sakatthanam muncitva annattha gantva vasitukamena vassupanayikadivasameva tattha na gantabbam. Vasanatthanam va hi tattha sambadham bhaveyya bhikkhacaro va na sampajjeyya. Tena na phasukam vihareyya tasma idani masamattena vassupanayiko bhavissatiti tam viharam pavisitabbam. Tattha masamattam vasanto sace uddesatthiko uddesasampattim sallakkhetva sace kammatthaniko kammatthanasappayam sallakkhetva sace paccayatthiko paccayalabham sallakkhetva antovasse sukham vasissati. Sakatthanato ca tattha gacchantena na gocaragamo ghatetabbo na tattha manussa vattabba tumhe nissaya salakabhattadini va yagukhajjakadini va vassavasikam va natthi ayam cetiyassa parikkharo ayam

--------------------------------------------------------------------------------------------- page367.

Uposathagarassa idam talanceva suci ca sampaticchatha tumhakam viharanti. Senasanampana patijaggitva darubhandamattikabhandani patisametva gamiyavattam puretva gantabbam. Evam gacchantenapi daharehi pattacivarabhandakadayo ukkhipapetva telanalikattaradandadini gahapetva chattam paggayha attanam dassentena gamadvareneva na gantabbam. Paticchannena atavimaggena gantabbam. Atavimagge asati gumbadini maddantena na gantabbam. Gamiyavattam pana puretva vitakkam chinditva suddhacittena gamanavatteneva gantabbam. Sace pana gamadvarena maggo hoti. Gacchantam pana saparivaram disva manussa amhakam thero viyati upadhavitva kuhim bhante sabbe parikkhare gahetva gacchathati vadanti. Tesu ce eko evam vadati vassupanayikakalo namayam yattha antovasse nibaddhabhikkhacaro bhandapaticchadananca labbhati tattha bhikkhu gacchantiti. Tassa ce sutva te manussa bhante imasmimpi game jano bhunjati ceva nivaseti ca ma annattha gacchathati vatva mittamacce pakkosapetva sabbe samantayitva vihare nibaddhabhattanca salakabhattadini ca vassavasikanca thapetva idheva bhante vasathati yacanti. Sabbam saditum vattati. Sabbampetam kappiyanceva anavajjanca. Kurundiyam pana kuhim gacchathati vutte asukatthananti vatva kasma tattha gacchathati vuttena karanam acikkhitabbanti vuttam. Ubhayam panetam suddhacittattava anavajjam. Idam agantukavattam nama.

--------------------------------------------------------------------------------------------- page368.

Idam pana avasikavattam. Patikacceva hi avasikehi viharo patijaggitabbo. Khandaphullapatisankharanaparibhandani katabbani. Rattitthanadivatthanavaccakutipassavatthanani padhanagharaviharamaggoti imani sabbani patijaggitabbani cetiye sudhakammam khuddavedikaya telamakkhanamancapithajaggananti idampi sabbam katabbam vassam vasitukama agantva uddesaparipucchakammatthananuyogadini karonta sukham vasissantiti. Kataparikammehi asalhajunhapancamito patthaya vassavasikam pucchitabbam. Kattha pucchitabbam. Yato pakatiya labbhati. Yehi pana na dinnapubbam te pucchitum na vattati. Kasma pucchitabbam. Kadaci hi manussa denti kadaci dubbhikkhadihi upadduta na denti tattha ye na dassanti te apucchitva vassavasike gahite gahitabhikkhanam labhantarayo hoti tasma pucchitvava gahetabbam. Pucchantena tumhakam vassavasikagahana- kalo upakatthoti vattabbam. Sace vadanti bhante imam samvaccharam chatakadihi upaddutamha na sakkoma datunti va yam pubbe dema tato unataram dassamati va idani kappaso sulabho yam pubbe dema tato bahutaram dassamati va tam sallakkhetva tadanurupena nayena tesam senasane bhikkhunam vassavasikam gahetabbam. Sace manussa vadanti yassa amhakam vassavasikam papunati so temasam paniyam upatthapetu viharamaggam jaggatu cetiyangana- bodhiyanganani jaggatu bodhirukkhe udakam asincatuti. Yassa

--------------------------------------------------------------------------------------------- page369.

Vassavasikam papunati tassacikkhitabbam. Yo pana gamo patikkamma yojanadviyojanantare hoti. Tatra ce kulani upanikkhepam thapetva vihare vassavasikam dentiyeva. Tani kulani apucchitvapi tesam senasane vattam katva vasantassa bhikkhuno vassavasikam gahetabbam sace pana tesam senasane pamsukuliko vasati. Agatanca nam disva tumhakam vassavasikam demati vadanti. Tena sanghassa acikkhitabbam. Sace tani kulani sanghassa datum na icchanti tumhakamyeva demati vadanti. Sabhago bhikkhu vattam katva ganhahiti vattabbo. Pamsukulikassa panetam na vattati. Iti saddhadeyyadayakamanussa pucchitabba. Tatruppade pana kappiyakaraka pucchitabba. Katham pucchitabba. Kim avuso sanghassa bhandapaticchadanam bhavissatiti. Sace vadanti bhavissati bhante ekekassa navahattham satakam dassama vassavasikam gahethati gahetabbam. Sacepi vadanti sataka natthi vatthum pana atthi gahetha bhanteti. Vatthumhi santepi gahetum vattatiyeva. Kappiyakarakanam hi hatthe kappiyabhandam paribhunjathati dinnavatthuto yam yam kappiyam tam tam sabbam paribhunjitum anunnatam. Yam panettha pindapatatthaya gilanapaccayatthaya va bhikkhunam uddissa dinnam tam civare upanamentehisanghasutthutayaapaloketva upanametabbam. Senasanatthaya uddissa dinnam garubhandam hoti. Civaravaseneva pana catuppaccayavasena va dinnam civare upanamentanam apalokanakammakiccam

--------------------------------------------------------------------------------------------- page370.

Natthi. Apalokanakammam karontehi pana puggalavaseneva katabbam sanghavasena na katabbam. Jataruparajatavasenapi amakadhannavasena va apalokanakammam na vattati. Kappiyabhandavaseneva civaratanduladivaseneva ca vattati. Tam pana evam kattabbam idani subhikkham sulabhapindam bhikkhu civarena kilamanti ettakam nama tandulabhagam bhikkhunam civaram katum ruccati gilanapaccayo sulabho gilano va natthi ettakam nama tandulabhagam bhikkhunam civaram katum ruccatiti. Evam civarappaccayam sallakkhetva senasanassa kale ghosite sannipatite sanghe senasanagahako sammannitabbo. Sammannantehi ca ekam sammannitum na vattati dve sammannitabbati vuttam. Evam hi navako vuddhassa vuddho ca navakassa gahessatiti. Mahante pana mahaviharasadise vihare tayo cattaro jana sammannitabba. Kurundiyam pana atthapi solasapi jane sammannitum vattatiti vuttam. Tesam sammati kammavacayapi apalokanakammenapi vattatiyeva tehi sammatehi bhikkhuhi senasanam sallakkhetabbam. Cetiyagharam bodhigharam asanagharam sammujjaniatto daruatto vaccakuti itthakasala vaddhakisala dvarakotthako paniyamalo maggo pokkharaniti etani hi asenasanani. Viharo addhayogo pasado hammiyam guha mandapo rukkhamulam velugumboti imani senasananiti tani gahetabbani. Gahentena ca pathamam bhikkhu ganetum bhikkhu ganetva seyya ganetunti ettha vuttanayena

--------------------------------------------------------------------------------------------- page371.

Gahetabbani. Sace sanghiko ca saddhadeyya cati dve civarappaccaya honti. Tesu yam bhikkhu pathamam ganhitum icchanti tam gahetva tassapi thitikato patthaya itaro gahetabbo. Sace bhikkhunam appataya parivenaggena senasane gahiyamane ekam parivenam mahalabham hoti. Dasa va dvadasa va ticivarani labbhanti. Tam vijatetva annesu alabhesu avasesu pakkhipitva annesampi bhikkhunam gahetabbanti mahasumatthero aha. Mahapadumatthero panaha na evam katabbam manussa hi attano avasajagganatthaya paccayam denti tasma annehi bhikkhuhi tattha pavisitabbanti. Sace panettha mahathero patikkosati ma avuso evam gahetha bhagavato anusittham karotha vuttam hetam bhagavata anujanami bhikkhave parivenaggena gahetunti. Tassa patikkosanaya athatva bhante bhikkhu bahu paccayo mando sangaham katum vattatiti tam sannapetva gahetabbameva. Gahentena ca sammatena bhikkhuna mahatherassa santikam gantva evam vattabbam bhante tumhakam senasanam papunati paccayamva ganhathati. Asukakulassa ca paccayo asukasenasananca mayham papunati avusoti. Papunati bhante ganhatha nanti. Ganhami avusoti. Gahitam hoti. Sace pana gahitam te bhanteti vutte gahitam meti va ganhissatha bhanteti vutte ganhissamiti va vadati agahitam hotiti mahasumatthero aha. Mahapadumatthero panaha atitanagatavacanam

--------------------------------------------------------------------------------------------- page372.

Va hotu vattamanavacanam va satuppadamattam alayakaranamattameva cettha pamanam tasma gahitameva hotiti. Yopi pamsukuliko bhikkhu senasanam gahetva paccayam vissajjeti. Ayampi na annasmim avase pakkhipitabbo. Tasmimyeva avase nikkhipitabbo. Tasmimyeva parivene aggisalaya va dighasalaya va rukkhamule va annassa gahetum vattati. Pamsukuliko vasamiti senasanam jaggissati. Itaro paccayam ganhamiti. Evam dvihi karanehi senasanam sujaggitataram bhavissati. Mahapaccariyam pana vuttam pamsukulike vasatthaya senasanam ganhante senasanagahapakena vattabbam idha bhante paccayo atthi so kim katabboti. Tena hettha annam gahapehiti vattabbo. Sace pana kinci avatvava vasati tattha vutthavassassa cassa padamule thapetva satakam denti vattati. Atha vassavasikam demati vadanti tasmim senasane vassam vutthabhikkhunam papunatiti. Yesam pana senasanam natthi kevalam paccayameva denti. Tesam paccayam avassavasike senasane gahetum vattati. Manussa thupam katva vassavasikam gahapenti. Thupo nama asenasanam tassa samipe rukkhe va mandape va upanibandhitva gahapetabbam. Tena bhikkhuna cetiyam patijaggitabbam. Bodhirukkhabodhigharaasanagharasammujjaniattadaruatta- vaccakutidvarakotthakapaniyakuti 1- paniyamalakadantakatthamalakesupieseva @Footnote: 1. paniyakutiti atirekam manne.

--------------------------------------------------------------------------------------------- page373.

Nayo. Bhojanasala pana senasanameva tasma tam ekassa va bahunnam va paricchinditva gahetum vattati. Sabbamidam vittharena mahapaccariyam vuttam. Senasanagahapakena pana patipadaarunato patthaya yava puna arunam na bhijjati tava gahetabbam. Idam hi senasanagahassa khettam. Sace patova gahite senasane anno vitakkacariko bhikkhu agantva senasanam yacati. Gahitam bhante senasanam vassupagato sangho ramaniyo viharo rukkhamuladisu yattha icchatha tattha vasathati vattabbo. Vassupagatehi antovasse nibaddhavattam thapetva vassupagata bhikkhu sammujjaniyo bandhathati vattabba. Sulabha ce dandaka ceva salakayo ca honti. Ekekena cha panca mutthisammujjaniyo dve tisso yatthisammujjaniyo va bandhitabba. Dullabha ce honti dve tisso mutthisammujjaniyo eka yatthisammujjani va bandhitabba. Samanerehi cha panca ukka kottetabba. Vasanatthanesu kasavaparibhandam katabbam. Vattam karontehi ca na uddisitabbam na uddisapetabbam na sajjhayo katabbo na pabbajetabbam na upasampadetabbam na nissayo databbo na dhammassavanam katabbam sabbeva hi ete sapapanca nippapanca hutva samanadhammameva karissamati va sabbe terasadhutangani samadiyantu seyyam akappetva thanacankamehi vitinamentu mugavatgam ganhantu sattahakaraniyena gatapi bhajaniyabhandam ma labhantuti va evarupam

--------------------------------------------------------------------------------------------- page374.

Adhammikavattam na katabbam. Evam pana katabbam. Pariyattidhammo nama tividhampi saddhammam patitthapeti tasma sakkaccam uddisatha uddisapetha sajjhayam karotha padhanaghare vasantanam sanghatanam akatva antovihare nisiditva uddisatha uddisapetha sajjhayam karotha dhammassavanam samiddham karotha pabbajenta sodhetva pabbajjam detha upasampadenta sodhetva upasampadam detha nissayam dadanta sodhetva nissayam detha ekopi hi kulaputto pabbajjanca upasampadanca labhitva sakalam sasanam patitthapessati attano thamena yattakani sakkotha tattakani dhutangani samadiyittha antovassam nametam sakaladivasam rattiya ca pathamamajjhimapacchimayamesu appamattehi bhavitabbam viriyam arabhitabbam poranaka mahatherapi sabbapalibodhe chinditva antovasse ekacariyam vattam purayimsu bhasse mattam janitva dasavatthukathadasaasubhadasanussatiyo atthattimsarammanakathanca katum vattati agantukanam vattam katum sattahakaraniyena gatanam apaloketva datum vattatiti evarupam vattam katabbam. Apica bhikkhu ovaditabba viggahikapisuna- pharusavacanani ma vadetha divase divase silani avajjenta caturarakkham ahapenta manasikarabahula viharathati. Dantakattha- khadanavattam acikkhitabbam. Acaravattam acikkhitabbam. Cetiyam va bodhim va vandantena gandhamalam va pujentena pattam va thavikaya pakkhipantena na kathetabbam. Bhikkhacaravattam acikkhitabbam.

--------------------------------------------------------------------------------------------- page375.

Antogame manussehi saddhim paccayasannuttakatha va visabhagakatha va na kathetabba. Rakkhitindriyehi bhavitabbam khandhakavattanca sekhiyavattanca puretabbanti evarupapi bahukapi niyyanikakatha acikkhitabbati. Pacchimavassupanayikadivase pana sace kalam ghosetva sannipatite sanghe koci dasahattham vattham aharitva vassavasikam deti. Agantuko ce bhikkhu sanghatthero hoti tassa databbam navako ce hoti sammatena bhikkhuna sanghatthero vattabbo sace bhante icchatha pathamabhagam muncitva idam vattham ganhathati. Amuncantassa na databbam. Sace pana pubbe gahitam muncitva ganhati eteneva upayena dutiyattherato patthaya parivattetva pattatthane agantukassa databbam. Sace pathamavasasupagata dve tini cattari panca va vatthani alatthum laddham laddham eteneva upayena vissajjapetva yava agantukassa samakam hoti tava databbam. Tena pana samake laddhe avasittho anubhago therasane databbo. Paccuppanne labhe satitthitikaya gahetum ruccatiti katikam katum vattati. Sace dubbhikkham hoti dvisupi vassupanayikesu vassupagata bhikkhu bhikkhaya kilamanta avuso idha vasanta hi sabbeva kilamama sadhu vata dve bhaga homa yesam natipavaritatthanani atthi te tattha vasitva pavaranaya agantva attano pattam vassavasikam ganhantuti vadanti. Tesu ye tattha vasitva pavaranaya agacchanti tesam apalokanakammam katva

--------------------------------------------------------------------------------------------- page376.

Vassavasikam databbam. Sadiyantapi hi te bhikkhu neva vassavasikassa samino khiyantapi ca avasika neva adatum labhanti. Kurundiyam pana vuttam katikavattam katabbam sace sabbesam no idha yagubhattam nappahoti sabhagatthane vasitva agacchatha tumhakam pattam vassavasikam labhissathati. Tance eko patibahati suppatibahitam. No ce patibahati katika sukata paccha tesam tattha vasitva agatanam apaloketva databbam apalokanakale patibahitum na labhatiti. Punapi vuttam sace pana vassupagatesu ekaccanam vassavasike apapunante bhikkhu katikam karonti chinnavassanam vassavasikanca idani uppajjanakam vassavasikanca imesam datum ruccatiti. Evam katikaya kataya gahitasadisameva hoti. Uppannuppannanca tesameva databbanti. Temasam paniyam upatthapetva viharamaggacetiyanganabodhiyanganadini jaggitva bodhirukkhe udakam sincitva pakkantopi vibbhamantopi vassavasikam labhatiyeva. Bhatinivittham 1- hi tena tam 2- sanghikam pana apalokanakammam katva gahitam antovasse vibbhamantopi labhateva paccayavasena gahitum pana na labhatiti vadanti. Sace vutthavasso disam gamiko bhikkhu avasikassa hatthato kincideva kappiyabhandam gahetva asukakule mayham vassavasikam pattam tam ganhathati vatva gatatthane vibbhamati vassavasam sanghikam hoti. Sace pana manusse sammukha @Footnote: 1. bhattinivittham itipi . 2. katam itipi.

--------------------------------------------------------------------------------------------- page377.

Sampaticchapetva gacchati labhati. Idam vassavasikam amhakam senasane vutthavassassa bhikkhuno demati vutte yassa gahitam tasseva hoti. Sace pana senasanasamikassa piyakamyataya puttadhitadayo bahuni vatthani aharitva amhakam senasane demati vadanti tattha vassupagatassa ekameva vattham databbam. Sesani sanghikani honti. Vassavasikatthitikaya gahetabbani. Thitikaya asati therasanato patthaya gahetabbani. Senasaneva vassupagatam bhikkhum nissaya uppannena cittappasadena bahuni vatthani aharitva senasanassa demati dinnesupi eseva nayo. Sace pana padamule thapetva etassa bhikkhuno demati vadanti tasseva honti. Ekassa gehe dve vassavasikani. Pathamabhago samanerassa gahito hoti dutiyo therasane. So ekam dasahattham ekam atthahattham satakam pesesi vassavasikam pattam bhikkhunam dethati. Vicinitva varabhagam samanerassa datva anubhago therasane databbo. Sace pana ubhopi gharam netva bhojetva sayameva padamule thapesi yam yassa dinnam tadeva tassa hoti. Ito param mahapaccariyam agatanayo hoti. Ekassa ghare daharasamanerassa vassavasikam papunati. So ce pucchati amhakam vassavasikam kassa pattanti samanerassati avatva danakale janissatiti vatva danadivase ekam mahatheram pesetva niharapetabbam. Sace yassa vassavasikam pattam so vibbhamati va kalam va karoti.

--------------------------------------------------------------------------------------------- page378.

Manussa ca pucchanti kassa amhakam vassavasikam pattanti. Tesam yathabhutam acikkhitabbam. Sace te vadanti tumhakam demati. Tassa bhikkhuno papunati. Atha sanghassa va ganassa va denti sanghassa va ganassa va papunati. Sace vassupagata suddhapamsukulikayeva honti. Anetva dinnam vassavasikam senasanaparikkharam va katva thapetabbam bimbohanadini va katabbaniti. Idam nevasikavattam. Senasanagahavinicchayo nitthito.


             The Pali Atthakatha in Roman Book 3 page 362-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7430&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7430&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3044              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3208              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]