ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page295.

Samuccayakkhandhakavaṇṇanā --------- {97} samuccayakkhandhake. Chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ appaṭicchannamānattaṃ paṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma yaṃ appaṭicchannāya āpattiyā parivāsaṃ adatvā kevalaṃ āpattiṃ āpannabhāveneva mānattārahassa mānattaṃ diyyati. Paṭicchannamānattaṃ nāma yaṃ paṭicchannāya āpattiyā parivuṭṭhaparivāsassa diyyati. Pakkhamānattaṃ nāma yaṃ paṭicchannāya vā appaṭicchannāya vā āpattiyā aḍḍhamāsaṃ bhikkhunīnaṃ diyyati. Samodhānamānattaṃ nāma yaṃ odhāya ekato katvā diyyati. Tesu idaṃ appaṭicchannāya āpattiyā chārattaṃ mānattanti vacanato appaṭicchannamānattanti veditabbaṃ. Taṃ dentena sace ekaṃ āpattiṃ āpanno hoti idha vuttanayeneva dātabbaṃ. Sace dve vā tisso vā taduttari vā āpanno yatheva ekaṃ āpattinti vuttaṃ evaṃ dve āpattiyo tisso āpattiyoti vattabbaṃ. Taduttari pana sacepi sataṃ vā sahassaṃ vā hoti. Sambahulāti vattabbaṃ. Nānāvatthukāyopi ekato katvā dātabbaṃ tāsaṃ dānavidhiṃ parivāsadāne kathayissāma. Evaṃ āpattivasena kammavācaṃ katvā dinne mānatte evametaṃdhārayāmītikammavācāpariyosāne

--------------------------------------------------------------------------------------------- page296.

Māḷakasīmāyameva mānattaṃ samādiyāmi vattaṃ samādiyāmīti vuttanayeneva vattaṃ samādātabbaṃ. Samādiyitvā tattheva saṅghassa ārocetabbaṃ. Ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi sohaṃ mānattaṃ carāmi vediyāmahaṃ bhante vediyatīti maṃ saṅgho dhāretūti. Imaṃ ca pana atthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmena vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakasīmato bhikkhūsu nikkhantesu ekassa santike nikkhipituṃ vaṭṭati. Māḷakasīmato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto aññassa yassa māḷake nārocitaṃ tassa ārocetvā nikkhipitabbaṃ. Ārocentena pana avasāne vediyatīti maṃ āyasmā dhāretūti vattabbaṃ. Dvinnaṃ ārocentena āyasmantā dhārentūti vattabbaṃ. Tiṇṇaṃ ārocentena āyasmanto dhārentūti vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti sabhāgā bhikkhū vasanti. Vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ vuttanayeneva vattaṃ

--------------------------------------------------------------------------------------------- page297.

Nikkhipitvā paccūsasamayeva catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ. Antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati sace esa taṃ passati saddaṃ vāssa suṇāti ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati. Ratticchedo hotiyeva vattabhedo pana natthi. Ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati. Aruṇe uṭṭhite tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci kammena purearuṇeyeva gacchati. Aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā yaṃ paṭhamaṃ passati tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvā vasi. Tenassa ūne gaṇe caraṇadoso vā vippavāsadoso vā na hoti. Sace kañci na passati vihāraṃ gantvā attanā saddhiṃ gatabhikkhūsu ekassa santike nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana yaṃ paṭhamaṃ passati tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhittavattassa parihāroti āha. Evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha

--------------------------------------------------------------------------------------------- page298.

Siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo. Abbhentehi ca paṭhamaṃ abbhānāraho kātabbo. Ayaṃ hi nikkhitta- vattattā pakatattaṭṭhāne ṭhito. Pakatattassa ca abbhānaṃ kātuṃ na vaṭṭati tasmā vattaṃ samādapetabbaṃ. Vatte samādinne abbhānāraho hoti. Tenāpi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabbaṃ. Anikkhittavattassa puna vattasamādānakiccaṃ natthi. So hi chārattātikkameneva abbhānāraho hoti tasmā so abbhetabbo. Tatrāyaṃ evañca pana bhikkhave abbhetabboti pāliyameva abbhānavidhi vutto. Ayañca ekāpattivasena vutto. Sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā vā āpattiyo honti tāsaṃ vasena kammavācā kātabbā. Evaṃ appaṭicchannamānattaṃ dātabbaṃ. Paṭicchannamānattampana yasmā paṭicchannāya āpattiyā parivuṭṭhaparivāsassa dātabbaṃ hoti tasmā taṃ parivāsakathaṃ kathayitvāva kathayissāma. {102} Tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukka- visaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detūtiādinā nayena pāliyaṃ anekehi ākārehi parivāso ca mānattañca vuttaṃ. Tassa tassa yasmā āgatāgataṭṭhāne vinicchayo vuccamāno pāliyaṃ viya ativitthāraṃ āpajjati na ca sakkā hoti sukhena pariggahetuṃ tasmā taṃ samodhānetvā idheva dassayissāma. Ayañhi idha adhippeto parivāso nāma paṭicchannaparivāso suddhantaparivāso

--------------------------------------------------------------------------------------------- page299.

Samodhānaparivāsoti tividho hoti. Tattha paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhapaṭicchannā āpatti hoti yathā ayaṃ udāyittherassa kassaci dvīhādipaṭicchannā yathā parato āgatā udāyittherasseva kassaci ekā āpatti hoti yathā ayaṃ kassaci dve tisso taduttari vā yathā parato āgatā tasmā paṭicchannaparivāsaṃ dentena paṭhamantāva paṭicchanna- bhāvo jānitabbo. Ayaṃ hi āpatti nāma dasahākārehi paṭicchannā hoti. Tatrāyaṃ mātikā āpatti ca hoti āpattisaññī ca pakatatto ca hoti pakatattasaññī ca anantarāyiko ca hoti anantarāyikasaññī ca pahu ca hoti pahuttasaññī ca chāhetukāmo ca hoti chādeti cāti. Tattha āpatti ca hoti āpattisaññī cāti yaṃ āpanno sā āpattiyeva hoti sopi ca tattha āpattisaññīyeva. Iti jānanto chādeti channā hoti. Atha panāyaṃ tattha anāpattisaññī acchannā hoti. Anāpatti pana āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti. Lahukaṃ vā garukāti garukaṃ vā lahukāti chādeti. Alajjīpakkhe tiṭṭhati āpatti pana acchannā hoti. Garukaṃ lahukāti maññamāno deseti neva desitā hoti nacchannā. Garukaṃ garukāti ñatvā chādeti channā hoti. Garukalahukabhāvaṃ na jānāti āpattiṃ chādemīti chādeti channāva hoti. Pakatattoti tividhaṃ ukkhepanīya- kammaṃ akato. So ce pakatattasaññī hutvā chādeti channāva

--------------------------------------------------------------------------------------------- page300.

Hoti. Atha mayhaṃ saṅghena kammaṃ katanti apakatattasaññī hutvā chādeti acchannāva hoti. Apakatattena pakatatta- saññinā vā apakattasaññinā vā chāditāpi acchannāva hoti. Vuttampi cetaṃ āpajjati garukaṃ sāvasesaṃ chādeti anādariyaṃ paṭicca na bhikkhunī no ca phuseyya vajjaṃ pañhāmesākusalehicintitāti. Ayaṃ hi pañhā ukkhittakena kathitā. Anantarāyikoti yassa dasasu antarāyesu ekopi natthi so ce anantarāyikasaññī hutvā chādeti channāva hoti. Sacepi so bhīrukajātikattā andhakāre amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti acchannāva hoti. Yassa hi pabbatavihāre vasantassa kandaraṃ vā aṭaviṃ vā nadiṃ vā atikkamitvā ārocetabbaṃ hoti. Antarāmagge caṇḍavāḷāmanussādi bhayaṃ atthi magge ajagarā nipajjanti nadī pūrā hoti. Etasmiṃ pana satiyeva antarāyikasaññī chādeti acchannāva hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāva hoti. Pahūti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocituñca so ce pahuttasaññī hutvā chādeti channāva hoti. Sacassa mukhe appamattako gaṇḍo vā hoti hanukaṃ vāto vā vijjhati danto vā rujjhati bhikkhā vā mandā laddhā hoti tāvattakena pana neva vattuṃ na sakkoti na gantuṃ. Apica kho na sakkomīti saññī hoti ayaṃ pahu hutvā appahuttasaññī nāma. Iminā

--------------------------------------------------------------------------------------------- page301.

Chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā asamatthena pahuttasaññinā vā appahuttasaññinā vā chāditā hoti acchāditāva. Chādetukāmo ca hoti chādeti cāti idaṃ uttānameva. Sace pana chādessāmīti dhuranikkhepaṃ katvā purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ okkamitvā antoaruṇeyeva ārocesi ayaṃ chādetukāmo na chādeti nāma. Yassa pana abhikkhuke ṭhāne vasantassa āpattiṃ āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa sabhāgassa santikaṃ vā gacchantassa aḍḍhamāsopi māsopi atikkamati. Ayaṃ na chādetukāmopi chādeti nāma. Ayaṃpi acchannāva hoti. Yo pana āpannamattova aggiakkamanapuriso viya sahasā apakkamitvā sabhāgaṭṭhānaṃ gantvā āvikaroti ayaṃ na chādetukāmova neva chādeti nāma. Sace pana sabhāgaṃ disvāpi ayaṃ me upajjhāyo vā ācariyo vāti lajjāya nāroceti channāva hoti āpatti. Upajjhāyādibhāvo hi idha appamāṇaṃ averisabhāgamattameva pamāṇaṃ tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo hoti sutvā pakāsetukāmo evarūpassa upajjhāyassāpi santike na ārocetabbā. Tattha purebhattaṃ vā āpattiṃ āpanno hoti pacchābhattaṃ vā divā vā rattiṃ vā yāva aruṇaṃ na uggacchati tāva ārocetabbā. Uddhaste aruṇe paṭicchannāva hoti paṭicchādanapaccayā ca dukkaṭaṃ āpajjati. Sabhāgasaṅghādisesaṃ āpannassa

--------------------------------------------------------------------------------------------- page302.

Santike āvikātuṃ na vaṭṭati. Sace āvikaroti āpatti āvikatā hoti dukkaṭāpattiyā pana na muccati tasmā suddhassa santike āvikātabbā. Āvikaronto ca tuyhaṃ santike ekaṃ āpattiṃ āvikaromīti vā ācikkhāmīti vā ārocemīti vā mama ekaṃ āpattiṃ āpannabhāvaṃ jānāhīti vā vadatu ekaṃ garukāpattiṃ āvikaromītiādinā nayena vadatu sabbehipi ākārehi appaṭic- channāva hotīti kurundiyaṃ vuttaṃ. Sace pana lahukāpattiṃāvikaromīti- ādinā nayena vadati paṭicchannāva hoti. Vatthuṃpi āroceti āpattiṃpi āroceti ubhayaṃpi ārocetīti tividhenāpi ārocitāva hoti. Iti imāni dasakāraṇāni sallakkhetvā paṭicchannaparivāsaṃ dentena paṭhamameva paṭicchannabhāvo jānitabbo. Tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaṭicchannāva hoti ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannanti evaṃ yācāpetvā idha vuttanayeneva kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti. Dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ chāhapaṭicchannaṃ sattāhapaṭicchannaṃ aṭṭhāhapaṭicchannaṃ navāhapaṭicchannaṃ dasāhapaṭicchannaṃ ekādasāhapaṭicchannaṃ dvādasāhapaṭicchannaṃ terasāhapaṭicchannaṃ cuddasāhapaṭicchannaṃ evaṃ yāva cuddasadivasāni divasagaṇanena yojanā kātabbā. Pañcadasadivasāni paṭicchannāya pakkhapaṭicchannanti vatvā yojanā kātabbā. Tato yāva

--------------------------------------------------------------------------------------------- page303.

Ekūnatiṃsamo divaso tāva atirekapakkhapaṭicchannanti vatvā tato māsapaṭicchannaṃ atirekamāsapaṭicchannaṃ dvimāsapaṭicchannaṃ atirekadvi- māsapaṭicchannaṃ temāsapaṭicchannaṃ atirekatemāsapaṭicchannaṃ catumāsa- paṭicchannaṃ atirekacatumāsapaṭicchannaṃ pañcamāsapaṭicchannaṃ atirekapañcamāsa- paṭicchannaṃ chamāsa... Atirekachamāsa... Sattamāsa... Atirekasattamāsa... Aṭṭhamāsa... Atirekaaṭṭhamāsa... Navamāsa... Atirekanavamāsa... Dasamāsa... Atirekadasamāsa... Ekādasamāsa... Atirekaekādasamāsa- paṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe ekasaṃvacchara- paṭicchannanti vatvā. Tato paraṃ atirekaekasaṃvacchara... Dvisaṃvacchara... Atirekadvisaṃvacchara... Tisaṃvacchara... Atirekatisaṃvacchara... Catusaṃvacchara... Atirekacatusaṃvacchara... Pañcasaṃvacchara... Atirekapañcasaṃvaccharapaṭicchannanti evaṃ yāva saṭṭhīsaṃvacchara... Atirekasaṭṭhīsaṃvaccharapaṭicchannanti vā tato vā bhiyyopi vatvā yojanā kātabbā. Sace pana dve tisso vā uttari vā āpattiyo honti yathā idha ekaṃ āpattinti vuttaṃ evaṃ dve āpattiyo tisso āpattiyoti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu sahassaṃ vā sambahulāti vattuṃ vaṭṭati. Nānāvatthukāsupi ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullaṃ vācaṃ ekaṃ attakāmapāricariyaṃ ekaṃ sañcarittaṃ ekāhapaṭicchannāyoti evaṃ gaṇanavasena vā ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhapaṭicchannāyoti evaṃ vatthukittanavasena vā ahaṃ bhante

--------------------------------------------------------------------------------------------- page304.

Sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyoti evaṃ nāmakittanavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sañjātisādhāraṇañca sabbasādhāraṇañca. Tattha saṅghādisesoti sañjātisādhāraṇaṃ. Āpattīti sabbasādhāraṇaṃ. Tasmā sambahulā āpattiyo āpajjiṃ ekāhapaṭicchannāyoti evaṃ sabbasādhāraṇa- nāmavasenāpi vaṭṭati. Idañhi sabbampi parivāsādikaṃ vinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva. Tattha sukkavisaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Kāyasaṃsaggoti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Tattha sukkavisaṭṭhi- kāyasaṃsaggotiādivacanenāpi nānāvatthukāyoti vacanenāpi vatthu ceva gottañca gahitaṃ hoti. Saṅghādisesoti vacanenāpi āpattiyoti vacanenāpi nāmañceva āpatti ca gahitā honti. Idha pana ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhinti nāmaṃpi vatthugottānipi gahitāneva. Yathā ca idha pana ayaṃ udāyi bhikkhūti vuttaṃ evaṃ yo yo āpanno hoti tassa tassa nāmaṃ gahetvā ayaṃ itthannāmo bhikkhūti kammavācā kātabbā. Kammavācā- pariyosāne tena bhikkhunā māḷakasīmāyameva parivāsaṃ samādiyāmi vattaṃ samādiyāmīti vuttanayeneva vattaṃ samādātabbaṃ samādiyitvā tattheva saṅghamajjhe ārocetabbaṃ ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ

--------------------------------------------------------------------------------------------- page305.

Ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāha- paṭicchannāya ekāhaparivāsaṃ adāsi. Sohaṃ parivasāmi vediyāmahaṃ bhante vediyatīti maṃ saṅgho dhāretūti. Imañca pana atthaṃ gahetvā yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmena vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakato bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati. Māḷakato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike nikkhipitabbaṃ. Sace sopi pakkanto aññassa yassa māḷake nārocitaṃ tassa ārocetvā nikkhipitabbaṃ. Ārocentena ca avasāne vediyatīti maṃ āyasmā dhāretūti vattabbaṃ. Dvinnaṃ ārocentena āyasmantā dhārentūti vattabbaṃ. Tiṇṇaṃ vā atirekānaṃ vā ārocentena āyasmanto dhārentūti vā saṅgho dhāretūti vā vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti sabhāgā bhikkhū vasanti. Vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayeneva upacārasīmaṃ atikkamitvā mahāmaggā okkamitvā paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vuttanayena vattaṃ samādiyitvā tassa bhikkhuno

--------------------------------------------------------------------------------------------- page306.

Parivāso ārocetabbo. Ārocentena sace navakataro hoti āvusoti vattabbaṃ. Sace vuḍḍhataro bhanteti vattabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati. Sace esa naṃ passati saddaṃ vāssa suṇāti ārocetabbaṃ. Anārocentassa ratticchedo ca hoti vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati ratticchedo hotiyeva vattabhedo pana natthi. Uggate aruṇe vattaṃ nikkhipitabbaṃ. Sace so bhikkhu kenacideva karaṇīyena pakkanto hoti yaṃ aññaṃ sabbapaṭhamaṃ passati tassa ārocetvāva nikkhipitabbaṃ sace na kañci passati vihāraṃ gantvā attanā saddhiṃ gatabhikkhussa santike nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana yaṃ paṭhamaṃ passati tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhittavattassa parihāroti āha. Evaṃ yattakāni divasāni āpatti paṭicchannā hoti tattakāni tato adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghamupasaṅkamitvā vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. Ayaṃ hi vatte samādinneyeva mānattāraho hoti nikkhittavattena parivuṭṭhattā. Anikkhittavattassa pana puna vattasamādānakiccaṃ natthi so hi paṭicchannadivasātikkameneva mānattāraho hoti tasmā tassa mānattaṃ dātabbameva. Idaṃ paṭicchannamānattaṃ nāma. Taṃ dentena sace ekāpatti hoti pāliyaṃ vuttanayeneva dātabbaṃ. Atha dve vā tisso

--------------------------------------------------------------------------------------------- page307.

Vā sohaṃ parivuṭṭhaparivāso saṅghaṃ dvinnaṃ tissannaṃ āpattīnaṃ ekāhapaṭicchannānaṃ chārattaṃ mānattaṃ yācāmīti parivāse vuttanayeneva āpattiyo ca divase ca sallakkhetvā yojanā kātabbā. Appaṭicchannaṃ āpattiṃ paṭicchannāya āpattiyā samodhānetvāpi dātuṃ vaṭṭati. Kathaṃ. Paṭicchannāya parivāsaṃ vasitvā ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi sohaṃ parivuṭṭhaparivāso ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavisaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācāmīti. Athassa tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Sace paṭicchannā dve āpattiyo appaṭicchannā ekā paṭicchannānañca appaṭicchannāya cāti vattabbaṃ. Atha paṭicchannā ekā appaṭicchannā dve paṭicchannāya ca appaṭicchannānañcāti vattabbaṃ. Sace paṭicchannāpi dve appaṭicchannāpi dve paṭicchannānañca appaṭicchannānañcāti vattabbaṃ. Sabbattha anurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca tadanurūpameva kammavācaṃ katvā abbhānaṃ kātabbaṃ. Idha pana

--------------------------------------------------------------------------------------------- page308.

Ekāpattivasena vuttaṃ. Iti yaṃ paṭicchannāya āpattiyā parivāsāvasāne mānattaṃ diyyati idaṃ paṭicchannamānattaṃ nāma. Evamettha ekeneva yojanāmukhena paṭicchannaparivāso ca paṭicchanna- mānattañca vuttanti veditabbaṃ. Pakkhamānattaṃ samodhānamānattañca avasesaparivāsakathāvasāne kathayissāma. Suddhantaparivāso samodhānaparivāsoti dve parivāsā avasesā. Tattha suddhantaparivāso nāma parato adhammikamānattacārāvasāne tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti āpattipariyantaṃ na jānāti rattipariyantaṃ na jānātīti imasmiṃ vatthusmiṃ anuññātaparivāso. So duvidho cūḷasuddhanto mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca asarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantampana ettakā ahaṃ āpattiyo āpanno homīti jānātu vā mā vā akāraṇametaṃ appamāṇaṃ. Tattha yo upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā asukañca asukañca divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ jānāsīti pucchiyamānopi āma bhante jānāmi ettakaṃ nāma kālaṃ ahaṃ suddhoti vadati. Tassa dinno suddhantaparivāso cūḷasuddhantoti vuccati. Taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhabhāvaṃ jānāti tattakaṃ apanetvā avasesaṃ māsaṃ vā

--------------------------------------------------------------------------------------------- page309.

Dvemāsaṃ vā parivasitabbaṃ. Sace māsamattaṃ asuddhomhīti sallakkhetvā parivāsaṃ aggahesi parivasantova puna aññaṃ māsaṃ sarati. Tampi māsaṃ parivasitabbameva. Puna parivāsadānakiccaṃ natthi. Atha dvemāsaṃ asuddhomhīti sallakkhetvā parivāsaṃ aggahesi parivasanto ca māsamattameva asuddhomhīti sanniṭṭhānaṃ karoti. Māsameva parivasitabbaṃ. Puna parivāsadānakiccaṃ natthi. Ayaṃ hi suddhantaparivāso nāma uddhaṃpi ārohati heṭṭhāpi orohati. Idamassa lakkhaṇaṃ. Aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ. Yo appaṭicchannaṃ āpattiṃ paṭicchannāti vinayakammaṃ karoti tassāpatti vuṭṭhāti. Yo pana paṭicchannaṃ āpattiṃ appaṭichannāti vinayakammaṃ karoti tassāpatti na vuṭṭhāti. Acirapaṭicchannaṃ cirapaṭicchannāti karoti tassāpi vuṭṭhāti. Cirapaṭicchannaṃ acirapaṭicchannāti karoti tassāpi na vuṭṭhāti. Ekamāpajjitvā sambahulāti karoti tassāpi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ekaṃ āpajjinti karoti tassāpi na vuṭṭhāti. Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi rattipariyantaṃ na jānāti na sarati vematiko vā hoti tassa dinno suddhantaparivāso mahāsuddhantoti vuccati. Taṃ parivāsaṃ gahetvā gahitadivasato paṭṭhāya yāva upasampadadivaso tāva rattiyo gaṇetvā parivasitabbaṃ. Ayaṃ uddhaṃ nārohati heṭṭhā pana orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ

--------------------------------------------------------------------------------------------- page310.

Karoti māso vā saṃvaccharo vā mayhaṃ āpannassāti māsaṃ vā saṃvaccharaṃ vā parivasitabbaṃ. Parivāsayācanadānalakkhaṇaṃ panettha parato pāliyaṃ āgatanayeneva veditabbaṃ. Kammavācāpariyosāne vattasamādānamānattaabbhānāni vuttanayāneva. Ayaṃ suddhantaparivāso nāma. Samodhānaparivāso nāma tividho hoti odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha odhānasamodhāno nāma antarā āpattiṃ āpajjitvā paṭicchādentassa parivuṭṭhadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannāpattiṃ samodahitvā dātabbaparivāso vuccati. So parato tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detūti ito paṭṭhāya vitthārato pāliyameva āgato. Ayaṃ panettha vinicchayo yo paṭicchannāya āpattiyā parivāsaṃ gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā samā vā ūnakatarā vā rattiyo paṭicchādeti. Tassa mūlāya paṭikassanena te parivuṭṭhadivase ca mānattaciṇṇadivase ca sabbe odhunitvā adivase katvā pacchā āpannāpattiṃ mūlāpattiyaṃ samodhāya parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā

--------------------------------------------------------------------------------------------- page311.

Antarāpatti ūnapakkhapaṭicchannā puna pakkhameva parivāso parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannā pakkhameva parivasitabbaṃ. Etenupāyena yāva saṭṭhīvassapaṭicchannā mūlāpatti tāva vinicchayo veditabbo. Saṭṭhīvassāni parivasitvā mānattāraho hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā puna saṭṭhīvassāni parivāsāraho hoti. Sace pana antarāpatti mūlāpattito atirekapaṭicchannā hoti tattha kiṃ kātabbanti vutte mahāsumatthero āha atekiccho ayaṃ puggalo atekiccho nāma āvikārāpetvā vissajjetabboti. Mahāpadumatthero panāha kasmā atekiccho nāma nanu ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samā vā ūnakatarā vā atirekapaṭicchannā vāpi vinayadharassa kammavācaṃ yojituṃ samatthabhāvoyevettha pamāṇaṃ tasmā yā antarāpatti atirekapaṭicchannā hoti taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya parivāso dātabboti. Ayaṃ odhānasamodhāno nāma. Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnakatarapaṭicchannānaṃ āpattīnaṃ parivāso diyyati. Ayaṃ vuccati agghasamodhāno nāma. So parato tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti

--------------------------------------------------------------------------------------------- page312.

Ekā āpatti ekāhapaṭicchannā ekā āpatti dvīhapaṭicchannāti- ādinā nayena pāliyaṃ āgatoyeva. Yassa pana sataṃ āpattiyo dasāhapaṭicchannā aparāpi sataṃ āpattiyo dasāhapaṭicchannāti evaṃ dasakkhattuṃ katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti tena kiṃ kātabbanti. Sabbā samodahitvā dasadivase parivasitabbaṃ. Evaṃ ekeneva dasāhena divasasataṃpi parivasitabbameva hoti. Vuttampi cetaṃ dasasataṃ rattisataṃ āpattiyo chādayitvāna dasarattiyo vasitvāna muñceyya pārivāsiko pañhā mesā kusalehi cintitāti ayaṃ agghasamodhāno nāma. Missakasamodhāno nāma yo nānāvatthukāyo āpattiyo ekato katvā diyyati. Tatrāyaṃ nayo ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcarittaṃ ekaṃ kuṭikāraṃ ekaṃ vihārakāraṃ ekaṃ duṭṭhadosaṃ ekaṃ aññabhāgiyaṃ ekaṃ saṅghabhedakaṃ ekaṃ bhedānuvattakaṃ ekaṃ dubbacaṃ ekaṃ kuladūsakaṃ sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmīti tikkhattuṃ yācāpetvā tadanurūpāya kammavācāya parivāso dātabbo. Ettha ca saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyotipi saṅghādisesā āpattiyo āpajjiṃ itipi evaṃ pubbe vuttanayeneva vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammaṃ kātuṃ vaṭṭatiyeva. Ayaṃ missakasamodhāno nāma. Sabbaparivāsakammavācāvasāne pana

--------------------------------------------------------------------------------------------- page313.

Nikkhittānikkhittavattādikathā purimanayeneva veditabbā. Parivāsakathā niṭṭhitā. Idāni yaṃ vuttaṃ pakkhamānattañca samodhānamānattañca avasesa- parivāsakathāvasāne kathayissāmāti tassokāso sampatto tasmā vuccati. Pakkhamānattanti bhikkhuniyā dātabbamānattaṃ. Tampana paṭicchannāyapi appaṭicchannāyapi āpattiyā aḍḍhamāsameva dātabbaṃ. Vuttaṃ hetaṃ bhagavatā garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbanti. Taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti ekissā vasena sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā tāsaṃ tāsaṃ vasena vatthugottanāmaāpattīsu yaṃ yaṃ icchati taṃ taṃ ādāya yojanā kātabbā. Tatridaṃ ekāpattivasena mukhamattadassanaṃ. Tāya āpannāya bhikkhuniyā bhikkhunīsaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ sāhaṃ ayye saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmīti. Evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo suṇātu me ayye saṅgho ayaṃ itthannāmā

--------------------------------------------------------------------------------------------- page314.

Bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ sā saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati yadi saṅghassa pattakallaṃ saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya esā ñatti suṇātu me ayye saṅgho ayaṃ .pe. Dutiyampi... Tatiyampi etamatthaṃ vadāmi suṇātu me ayye saṅgho .pe. Deti... Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti. Kammavācāya pariyosāne vattaṃ samādiyitvā bhikkhumānattakathāya vuttanayeneva saṅghassa ārocetvā nikkhittavattaṃ vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekāya bhikkhuniyā vā dutiyikāya vā santike vuttanayeneva nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Puna samādiyitvā aruṇaṃ uṭṭhāpentiyā pana bhikkhunīnaṃyeva santike vasituṃ na labbhati. Ubhatosaṅghe pakkhamānattaṃ caritabbanti hi vuttaṃ. Tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo ekissā bhikkhuniyā vinayakammaṃ kātabbaṃ atthi tatra no ayya cattāro bhikkhū pesethāti. Saṅgahaṃ akātuṃ na labbhati pesessāmāti vattabbaṃ. Catūhi pakatattabhikkhunīhi mānattacāriniṃ bhikkhuniṃ gahetvā antoaruṇeyeva nikkhamitvā gāmūpacārato dve

--------------------------------------------------------------------------------------------- page315.

Leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi paṭicchannaṭṭhāne nisīditabbaṃ. Vihārūpacāratopi dve leḍḍupātā atikkamitabbā catūhi pakatattabhikkhūhipi tattha gantabbaṃ. Gantvā ca pana bhikkhunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ paṭikkamitvā avidūre ṭhāne nisīditabbanti kurundiyaṃ vuttaṃ. Mahāpaccarīādīsu pana bhikkhunīhipi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhipi ekaṃ vā dve vā upāsake attarakkhanatthāya gahetvā gantabbanti vuttaṃ. Kurundiyaṃyeva bhikkhunīupassayassa ca bhikkhuvihārassa ca upacāraṃ muñcituṃ vaṭṭatīti vuttaṃ. Gāmassāti na vuttaṃ. Evaṃ nisinnesu bhikkhūsu ca bhikkhunīsu ca tāya bhikkhuniyā mānattaṃ samādiyāmi vattaṃ samādiyāmīti vattaṃ samādiyitvā bhikkhunīsaṅghassa tāva evaṃ ārocetabbaṃ ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ adāsi sāhaṃ pakkhamānattaṃ carāmi vediyāmahaṃ ayye vediyatīti maṃ saṅgho dhāretūti. Tato bhikkhusaṅghassa santike gantvā evaṃ ārocetabbaṃ ahaṃ ayyā ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ .pe. Vediyāmahaṃ ayyā vediyatīti maṃ saṅgho dhāretūti. Idhāpi yāya kāyaci bhāsāya ārocetuṃ vaṭṭati. Ārocetvā bhikkhunīsaṅghasseva santike nisīditabbaṃ. Ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ vaṭṭati. Sace sāsaṅkaṃ hoti bhikkhuniyo tattheva ṭhānaṃ paccāsiṃsanti

--------------------------------------------------------------------------------------------- page316.

Ṭhātabbaṃ. Sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti passantiyā ārocetabbaṃ. No ce āroceti ratticchedo ca vattabhede dukkaṭañca. Sace ajānantiyā evaṃ upacāraṃ okkamitvā gacchati ratticchedova hoti na vattabhede dukkaṭaṃ. Sace bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva vā gantukāmā honti rattivippavāsagaṇaohāyanagāmantarāpattirakkhanatthaṃ ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ. Tāya aruṇe uṭṭhite tassā santike vattaṃ nikkhipitabbaṃ. Etenupāyena akhaṇḍā pañcadasa rattiyo mānattaṃ caritabbaṃ. Anikkhittavattāya pana parivāsakkhandhake vuttanayeneva sammā vattitabbaṃ. Ayaṃ pana viseso. Āgantukassa ārocetabbanti ettha yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti sabbesaṃ ārocetabbaṃ. Anārocentiyā ratticchedo ceva vattabhede dukkaṭañca. Sacepi rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati ratticchedo hotiyeva. Ajānanapaccayā pana vattabhedato muccati. Kurundīādīsu pana anikkhittavattaṃ bhikkhūnaṃ vuttanayeneva kathetabbanti vuttaṃ. Taṃ parivāsavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati. Uposathe ārocetabbaṃ. Pavāraṇāya ārocetabbaṃ. Catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetabbaṃ. Sace bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati tehi catūhi bhikkhūhi tattheva gantabbaṃ. No ce sampajjati aññatra caritvāpi tatra āgantvā

--------------------------------------------------------------------------------------------- page317.

Attānaṃ dassetvā gantabbaṃ. Bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ asukasmiṃ nāmaṭṭhāne amhe passasīti. Tāya saṅketaṭṭhānaṃ gantvā ārocetabbaṃ. Saṅketaṭṭhāne adisvā vihāraṃ gantvā ārocetabbaṃ. Vihāre sabbabhikkhūnaṃ ārocetabbaṃ. Sace sabbesaṃ na sakkā hoti ārocetuṃ bahiupacārasīmāya ṭhatvā bhikkhuniyo pesetabbā. Tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ. Sace vihāro dūro hoti sāsaṅko ca upāsake ca upāsikāyo ca gahetvā gantabbaṃ. Sace panāyaṃ ekā vasati rattivippavāsaṃ āpajjati tasmā tassā ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne vasanatthāya. Evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsatigaṇe bhikkhusaṅghe vuttanayeneva abbhānaṃ kātabbaṃ. Sace mānattaṃ caramānā antarāpattiṃ āpajjati mūlāya paṭikassitvā tassā āpattiyā mānattaṃ dātabbanti kurundiyaṃ vuttaṃ. Idaṃ pakkhamānattaṃ nāma. Samodhānamānattaṃ pana tividhaṃ hoti odhānasamodhānaṃ aggha- samodhānaṃ missakasamodhānanti. Tattha yadetaṃ parato udāyittherassa pañcāhapaṭicchannāya āpattiyā parivāsaṃ parivasantassa parivāse ca mānattārahaṭṭhāne ca antarāpattiṃ āpajjitvā mūlāya paṭikassitassa tenahi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detūti mānattaṃ anuññātaṃ idaṃ odhānasamodhānaṃ nāma. Idañhi punappunaṃ mūlāya paṭikassanena parivuṭṭhadivase

--------------------------------------------------------------------------------------------- page318.

Odhunitvā purimāpattīhi saddhiṃ samodhāya dinnaṃ tasmā odhāna- samodhānanti vuccati. Kurundiyaṃ pana samodhānaparivāsaṃ vuṭṭhassa dātabbamānattaṃ samodhānamānattanti vuttaṃ. Taṃpi tena pariyāyena yujjati. Agghasamodhānampana missakasamodhānañca agghasamodhāna- missakasamodhānaparivāsāvasāne dātabbamānattameva vuccati. Taṃ parivāsakammavācānusārena yojetvā dātabbaṃ. Ettāvatā yaṃ vuttaṃ tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detūtiādinā nayena pāliyaṃ anekehi ākārehi parivāso ca mānattañca vuttaṃ tassa yasmā āgatāgataṭṭhāne evaṃ vinicchayo vuccamāno pāliyaṃ viya ativitthāraṃ āpajjati na ca sakkā hoti sukhena pariggahetuṃ tasmā taṃ samodhānetvā idheva dassessāmāti tadidaṃ atthato sampāditaṃ hoti. {102} Idāni yā tāva ayaṃ appaṭicchannāya ekissā āpattiyā vasena pāli vuttā sā uttānatthāva. {108} Tato paraṃ dvīhatīhacatūhapañcāhapaṭicchannānaṃ vaseneva pāliyaṃ vatvā pañcāhapaṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā. Yasmā pana taṃ āpattiṃ āpanno mūlāyapaṭikassanāraho nāma hoti tasmāssa tattha mūlāya paṭikassanaṃ anuññātaṃ. Sace pana nikkhittavatto āpajjati mūlāyapaṭikassanāraho na hoti. Kasmā. Yasmā na so parivasanto āpanno pakatattaṭṭhāne ṭhito āpanno tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ.

--------------------------------------------------------------------------------------------- page319.

Sace paṭicchannā hoti parivāsopi vasitabbo yañcetaṃ mūlāya paṭikassanaṃ vuttaṃ tasmiṃ kate parivuṭṭhadivasā makkhitāva honti. Iti parivāse antarāpattiṃ dassetvā puna mānattārahassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. Tasmiṃ hi kate parivuṭṭhadivasā makkhitāva honti. Tato parivuṭṭhaparivāsassa tāsaṃ tissannaṃpi āpattīnaṃ samodhānamānattaṃ dassitaṃ. Tato mānattacārikassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. Tasmiṃ pana paṭikassane kate mānattaciṇṇadivasāpi parivuṭṭhadivasāpi makkhitāva honti. Tato abbhānārahassa antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. Tasmiṃpi kate sabbe te parivāsamānatta- ciṇṇadivasā makkhitāva honti. Tato paraṃ sabbā antarāpattiyo yojetvā abbhānakammaṃ dassitaṃ. Evaṃ paṭicchannavāre ekāhapaṭicchannādivasena pañca antarāpattīnaṃ vasena catassoti nava kammavācā dassitā honti. {125} Tato paraṃ pakkhapaṭicchannāya āpattiyā anto parivāsato paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā vasena samodhānaparivāso ca samodhānamānattañca dassitaṃ. Ettha ca mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāya paṭikassane kate mānattaciṇṇadivasāpi parivāsaparivuṭṭhadivasāpi sabbe makkhitāva honti. Kasmā. Yasmā paṭicchannā antarāpatti. Teneva vuttaṃ mūlāya paṭikassitvā purimāya āpattiyā samodhāna- parivāsaṃ datvā chārattaṃ mānattaṃ detūti. Tato paraṃ sabbā

--------------------------------------------------------------------------------------------- page320.

Antarāpattiyo yojetvā abbhānakammaṃ dassetvā sañcetanikāya sukkavisaṭṭhiyā vatthuṃ niṭṭhāpitaṃ. {134} Tato ekāpattimūlakañca āpatti- vaḍḍhanakañcāti dve naye dassetvā agghasamodhānaparivāso dassito. Tato sañcicca anārocitāpattivatthuṃ dassetvā asañcicca ajānana- asaraṇavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme vā jānanasaraṇanibbematikabhāvesu vā uppannesupi yaṃ kātabbaṃ taṃ dassetuṃ idha pana bhikkhavetiādinā nayena pāli ṭhapitā. Tato ajānanaasaraṇavematikapaṭicchannānaṃ appaṭicchannabhāvaṃ dassetuṃ tatheva pāli ṭhapitā. {138} Tato dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsayācanavatthuṃ dassetvā asañcicca ajānanaasaraṇa- vematikabhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu uppannesu yaṃ kātabbaṃ taṃ dassetuṃ ajānanaasaraṇavematikapaṭic- channassa ca appaṭicchannabhāvaṃ dassetuṃ purimanayeneva pāli ṭhapitā. {156} Tato āpattipariyantaṃ na jānāti rattipariyantaṃ na jānātītiādinā nayena suddhantaparivāso dassito. {160} Tato paraṃ pārivāsikaṃ ādiṃ katvā vibbhamitvā puna upasampannātiādīsu paṭipattidassanatthaṃ pāli ṭhapitā. {165} Tattha antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyotiādīsu āpattiparicchedavasena parimāṇāyo ceva appaṭicchannāyo cāti attho. {166} Pacchimasmiṃ āpattikkhandheti ekova so āpattikkhandho. Pacchā chāditattā pana pacchimasmiṃ āpattikkhandheti vuttaṃ. Purimasminti etthāpi

--------------------------------------------------------------------------------------------- page321.

Eseva nayo. {180} Vavatthitā sambhinnāti sabhāgavisabhāgānamevetaṃ pariyāyavacanaṃ. {181} Tato paraṃ yo paṭicchādeti tasmiṃ paṭipattidassanatthaṃ dve bhikkhūtiādi vuttaṃ. Tattha missakanti thullaccayādīhi missakaṃ. Suddhakanti saṅghādisesaṃ vinā lahukāpattikkhandhameva. {184} Tato paraṃ avisuddhavisuddhabhāvadassanatthaṃ idha pana bhikkhave bhikkhu sambahulā saṅghādisesātiādi vuttaṃ. Tattha byañjanato vā adhippāyato vā anuttānannāma kiñci natthi. Tasmā tañca ito pubbe avuttañca sabbaṃ pāliyānusāreneva veditabbanti. Samuccayakkhandhakavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 295-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6047&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6047&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2063              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]