ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page281.

Pārivāsikakkhandhakavaṇṇanā -------- {75} pārivāsikakkhandhake. Pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso appaṭicchannaparivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāso cāti. Tesu yo bhikkhave aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ tassa cattāro māse parivāso dātabboti evaṃ mahākhandhake vutto titthiyaparivāso appaṭicchannaparivāso nāma. Tattha yaṃ vattabbaṃ taṃ suvuttameva. Ayaṃ pana idha anadhippeto. Sesā tayo yena saṅghādisesāpattiyo āpannā ceva honti paṭicchāditā ca tassa dātabbā. Tesu yaṃ vattabbaṃ taṃ samuccayakkhandhake vaṇṇayissāma. Ete pana idha adhippetā. Tasmā etesu yaṅkiñci parivāsaṃ parivasantā pārivāsikāti veditabbā. Pakatattānaṃ bhikkhūnanti ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāya paṭikassanārahādīnaṃpi. Abhivādanaṃ paccupaṭṭhānanti yaṃ te abhivādanādikaṃ karonti taṃ sādiyanti sampaṭicchanti na paṭikkhipantīti attho. Tattha sāmīcikammanti ṭhapetvā abhivādanādīni aññassa anucchavikassa vījanavātadānādino abhisamācārikassetaṃ adhivacanaṃ. Āsanābhihāranti āsanassa abhiharaṇaṃ

--------------------------------------------------------------------------------------------- page282.

Āsanaṃ gahetvā abhigamanaṃ paññāpanameva. Seyyābhihārepi eseva nayo. Pādodakanti pādadhovanaudakaṃ. Pādapīṭhanti dhotapādaṭhapanakaṃ. Pādakathalikanti adhotapādaṭhapanakaṃ pādaghaṃsanaṃ vā. Āpattidukkaṭassāti saddhivihārikādīnaṃpi sādiyantassa dukkaṭameva. Tasmā te tena vattabbā ahaṃ vinayakammaṃ karomi mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathāti. Sace saddhā pabbajitā kulaputtā tumhe bhante tumhākaṃ vinayakammaṃ karothāti vatvā vattaṃ karontiyeva gāmappavesanaṃpi āpucchantiyeva vāritakālato paṭṭhāya anāpatti. Mithu yathāvuḍḍhanti pārivāsikesu aññamaññaṃ yo yo vuḍḍho tena tena navakatarassa sādituṃ. Pañca yathāvuḍḍhanti pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā eva pañca tasmā pāṭimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana pāliyā anisīditvā pāliṃ pahāya hatthapāsaṃ amuñcantena nisīditabbanti vuttaṃ. Pārisuddhiuposathe kayiramāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāliyā pārisuddhiuposatho kātabbo. Mahāpaccariyaṃ pana pāliyā pārisuddhi- uposatho kātabboti vuttaṃ. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāliyā pavāretabbaṃ saṅghena gaṇḍiṃ paharitvā bhājiyamānaṃ vassikasāṭikaṃpi attano pattaṭṭhāne gahetuṃ vaṭṭati. Oṇojananti vissajjanaṃ vuccati. Sace hi pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti aññā tassa

--------------------------------------------------------------------------------------------- page283.

Puggalikabhattapaccāsā hoti. Tāni paṭipāṭiyā gahetvā bhante heṭṭhā gāhetha ajja mayhaṃ bhattapaccāsā atthi sve gaṇhissāmīti vatvā vissajjetabbāni. Evaṃ tāni punadivasesu gaṇhituṃ labbhati. Punadivase sabbapaṭhamaṃ etassa dātabbanti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhati na vissajjeti punadivase na labbhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva uddissa anuññātaṃ. Kasmā. Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā tasmā so bhikkhācārena mā kilamitthāti idamassa saṅgahakaraṇatthaṃ uddissa anuññātaṃ. Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catusālabhattaṃ etaṃ yathāvuḍḍhaṃ labhati. Pāliyā pana gantuṃ vā ṭhātuṃ vā na labhati tasmā pālito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhati evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti taṃ vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catusālabhatte pana sace oṇojanaṃ kattukāmo hoti attano atthāya ukkhitte piṇḍe ajja me bhattaṃ atthi sve gaṇhissāmīti vattabbaṃ punadivase dve piṇḍe labhatīti mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pālito osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ.

--------------------------------------------------------------------------------------------- page284.

{76} Idāni yā ayaṃ sammā vattanā vuttā. Tattha na upasampādetabbanti upajjhāyena hutvā na upasampādetabbaṃ vattaṃ nikkhipitvā pana upasampādetuṃ vaṭṭati. Ācariyena hutvā kammavācāpi na sāvetabbā aññasmiṃ asati vattaṃ nikkhipitvā sāvetuṃ vaṭṭati. Na nissayo dātabboti āgantukānaṃ nissayo na dātabbo yehipi pakatiyāva nissayo gahito te vattabbā ahaṃ vinayakammaṃ karomi asukattherassa nāma santike nissayaṃ gaṇhatha mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathāti. Sace evaṃ vuttepi karontiyeva. Vāritakālato paṭṭhāya karontesupissa anāpatti. Na sāmaṇeroti añño sāmaṇero na gahetabbo upajjhaṃ datvā gahitasāmaṇerāpi vattabbā ahaṃ vinayakammaṃ karomi mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ āpucchathāti. Sace evaṃ vuttepi karontiyeva. Vāritakālato paṭṭhāya karontesupissa anāpatti. Bhikkhunovādaka- sammati nāma adhipaccaṭṭhānabhūtā paṭikkhittā tasmā bhikkhu- saṅghassa vattabbaṃ bhante ahaṃ vinayakammaṃ karomi bhikkhunovādakaṃ jānāthāti. Paṭibalassa vā bhikkhuno bhāro kātabbo. Āgatā ca bhikkhuniyo saṅghassa santikaṃ gacchatha saṅgho vo ovāda- dāyakaṃ jānissatīti vā ahaṃ vinayakammaṃ karomi asukabhikkhussa nāma santikaṃ gacchatha so vo ovādaṃ dassatīti vā vattabbā. Sā āpattīti sukkavisaṭṭhiyā parivāse dinne puna sukkavisaṭṭhi

--------------------------------------------------------------------------------------------- page285.

Nāpajjitabbā. Aññā vā tādisikāti kāyasaṃsaggādigarukāpatti. Tato vā pāpiṭṭhatarāti pārājikāpatti sattasu āpattīsu dubbhāsitāpatti pāpiṭṭhā dukkaṭāpatti pāpiṭṭhatarā dukkaṭāpatti pāpiṭṭhā pāṭidesanīyāpatti pāpiṭṭhatarā. Evaṃ pācittiya- thullaccayasaṅghādisesapārājikāpattīsu nayo veditabbo. Tāsaṃ vatthūsupi dubbhāsitavatthu pāpiṭṭhaṃ dukkaṭavatthu pāpiṭṭhataranti purimanayeneva bhedo veditabbo. Paṇṇattivajje sikkhāpade pana vatthupi āpattipi pāpiṭṭhā. Lokavajje pana ubhayaṃpi pāpiṭṭhataraṃ. Kammanti parivāsakammavācā vuccati taṃ kammaṃ akataṃ dukkaṭanti- ādīhi vā kiṃ idaṃ kammaṃ nāma kasikammaṃ gorakkhakammantiādīhi vā vacanehi na garahitabbaṃ. Kammikāti yehi bhikkhūhi kammaṃ kataṃ te kammikāti vuccanti. Te bālāabyattātiādīhi vacanehi na garahitabbā. Na savacanīyaṃ kātabbanti palibodhanatthāya vā pakkosanatthāya vā savacanīyaṃ na kātabbaṃ palibodhanatthāya hi karonto ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi imamhā āvāsā ekapadaṃpi mā pakkami yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotīti evaṃ karoti pakkosanatthāya karonto ahaṃ te savacanīyaṃ karomi ehi mayā saddhiṃ vinayadharānaṃ sammukhībhāvaṃ gacchāhīti evaṃ karoti tadubhayaṃpi na kātabbaṃ. Na anuvādoti vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ pāṭimokkhuddesakena vā dhammajjhesakena vā na bhavitabbaṃ terasasu sammatīsu ekasammativasenapi

--------------------------------------------------------------------------------------------- page286.

Issariyakammaṃ na kātabbaṃ. Na okāsoti karotu me āyasmā okāsaṃ ahaṃ taṃ vattukāmoti evaṃ pakatattassa okāso na kātabbo vatthunā vā āpattiyā vā na codetabbo ayante dosoti na sāretabbo. Na bhikkhū bhikkhūhi sampayojetabbanti aññamaññaṃ payojetvā kalaho na kāretabbo. Purato saṅghattherena hutvā purato na gantabbaṃ dvādasahatthaṃ upacāraṃ muñcitvā ekakena gantabbaṃ. Nisīdanepi eseva nayo. Āsanapariyantoti bhattaggādīsu saṅghanavakāsanapariyanto nāma svāssa dātabbo. Tattha nisīditabbaṃ. Seyyapariyantoti seyyānaṃ pariyanto sabbalāmakaṃ mañcapīṭhaṃ. Ayaṃ hi vassaggena attano pattaṭṭhāne seyyaṃ gahetuṃ na labhati. Sabbabhikkhūhi vicinitvā gahitāvasesā pana maṅkuṇagūthabharitā vettavākādivinaddhā lāmakaseyyā assa dātabbā. Vihārapariyantoti yathā ca seyyā evaṃ vasanaṃ āvāsopi vā vassaggena attano pattaṭṭhāne tassa na vaṭṭati. Sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmijatukamūsikabharitā paṇṇasālā assa dātabbā. Sace pakatattā sabbe rukkhamūlikā abbhokāsikā vā honti channaṃ na upenti. Sabbepi etehi vissaṭṭhāvāsā nāma honti. Tesu yaṃ icchati taṃ labhati. Vassūpanāyikadivase pana paccayaṃ ekapasse ṭhatvā vassaggena gaṇhituṃ labhati senāsanaṃ pana na labhati. Nivaddhavassāvāsikaṃ senāsanaṃ gaṇhitukāmena vattaṃ nikkhipitvā gahetabbaṃ. Tena ca

--------------------------------------------------------------------------------------------- page287.

So sāditabboti yaṃ assa āsanādipariyantaṃ bhikkhū denti so eva sāditabbo. Puresamaṇena vā pacchāsamaṇena vāti ñātipavāritaṭ- ṭhāne ettake bhikkhū gahetvā āgacchathāti nimantitena bhante asukaṃ nāma kulaṃ bhikkhū nimanteti etha tattha gacchāmāti evaṃ saṃvidhāya bhikkhū puresamaṇena vā pacchāsamaṇena vā katvā na gantabbaṃ. Bhante asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ icchanti sādhu vata sace tesaṃ saṅgahaṃ kareyyāthāti evañca pana pariyāyena kathetuṃ vaṭṭati. Na āraññikaṅganti āgatāgatānaṃ ārocetuṃ harāyamānena āraññikadhutaṅgaṃ na samādātabbaṃ. Yenapi pakatiyā samādinnaṃ tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ uṭṭhāpetabbaṃ na ca ekakena gantabbaṃ tathā bhattaggādīsu āsana- pariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgaṃpi na samādātabbaṃ. Yo pana pakatiyā piṇḍapātiko tassa paṭisedho natthi. Na ca tappaccayāti nihatabhatto hutvā vihāreyeva nisīditvā bhuñjanto rattiyo gaṇissāmīti gacchato gāme bhikkhū disvā anārocentassa ratticchedo siyāti iminā kāraṇena piṇḍapāto na nīharāpetabbo. Mā maṃ jāniṃsūti mā maṃ ekabhikkhupi jānātūti iminā ajjhāsayena vihāre sāmaṇerehi pacāpetvā bhuñjituṃpi na labhati. Gāmaṃ piṇḍāya pavisitabbameva. Gilānassa pana navakammaācariyupajjhāyakiccādīsu pasutassa vā vihāreyeva acchituṃ vaṭṭati sace gāme anekasatā bhikkhū vicaranti na sakkā hoti ārocetuṃ gāmakāvāsaṃ gantvā

--------------------------------------------------------------------------------------------- page288.

Sabhāgaṭṭhāne vasituṃ vaṭṭati. Āgantukenāpi kiñci vihāraṃ āgatena tattha bhikkhūnaṃ ārocetabbaṃ. Sace sabbe ekaṭṭhāne ṭhite passati ekaṭṭhāne ṭhiteneva ārocetabbaṃ. Atha rukkhamūlādīsu visuṃ visuṃ ṭhitā honti. Tattha tattha gantvā ārocetabbaṃ. Sañcicca anārocentassa ratticchedo ca hoti vattabhede ca dukkaṭaṃ. Atha vicinanto ekacce na passati ratticchedova hoti na vattakede dukkaṭaṃ. Āgantukassāti attano vasanavihāraṃ āgatassāpi ekassa vā bahunnaṃ vā vuttanayeneva ārocetabbaṃ. Ratticchedavattabhedāpi cettha vuttanayeneva veditabbā. Sace āgantukā muhuttaṃ vissamitvā vā avissamitvā vā evaṃ vihāramajjhe na gacchanti tesaṃpi ārocetabbaṃ. Sace tassa ajānantasseva gacchanti ayaṃ ca pana gatakāle jānāti. Gantvā ārocetabbaṃ. Sampāpuṇituṃ asakkontassa ratticchedova hoti na vattabhede dukkaṭaṃ. Yepi antovihāraṃ apavisitvā upacārasīmaṃ okkamitvā gacchanti ayañca nesaṃ chattasaddaṃ vā ukāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti. Gantvā ārocetabbaṃ gatakāle jānantenapi anubandhitvā ārocetabbameva. Sampāpuṇituṃ asakkontassa rattic- chedova hoti na vattabhede dukkaṭaṃ. Yopi rattiṃ āgantvā rattiṃyeva gacchati sopissa ratticchedaṃ karoti. Aññātattā pana vattabhede dukkaṭaṃ natthi. Sace ajānitvāva abbhānaṃ karoti akatameva hotīti kurundiyaṃ vuttaṃ. Tasmā adhikā rattiyo gaṇetvā

--------------------------------------------------------------------------------------------- page289.

Kātabbaṃ. Ayaṃ apaṇṇakapaṭipadā. Nadīādīsu nāvāya gacchantaṃpi paratīre ṭhitaṃpi ākāse gacchantaṃpi pabbatathalaaraññādīsu dūre ṭhitaṃpi bhikkhuṃ disvā sace bhikkhūti vavatthānaṃ atthi nāvādīhi gantvā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhede ca dukkaṭaṃ hoti. Sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti ratticchedova hoti na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero pana visayāvisayavasena katheti visaye kira anārocentassa ratticchedo ceva vattabhede dukkaṭañca hoti avisaye pana ubhayaṃpi natthīti. Karavikatissatthero pana samaṇo ayanti vavatthānaṃyeva pamāṇaṃ sacepi avisayo hoti vattabhede dukkaṭameva natthi ratticchedo pana hotiyevāti āha. Uposatheti uposathaṃ sampāpuṇissāmāti āgantukā hi bhikkhū āgacchanti iddhiyā gantvāpi uposathabhāvaṃ ñatvā otaritvā uposathakammaṃ karonti. Tasmā āgantuka- sodhanatthaṃ uposathadivase ārocetabbaṃ. Pavāraṇāyapi eseva nayo. Gilānoti gantuṃ asamattho. Dūtenāti etthāpi anupasampannaṃ pesetuṃ na vaṭṭati bhikkhuṃ pesetvā ārocāpetabbaṃ. Abhikkhuko āvāsoti suñño vihāro yattha ekopi bhikkhu natthi tattha vāsatthāya na gantabbaṃ. Na hi tattha vuttharattiyo gaṇanūpagā honti. Pakatattena pana saddhiṃ vaṭṭati. Dasavidhantarāye pana sacepi rattiyo gaṇanūpagā na honti antarāyato parimuccanatthāya

--------------------------------------------------------------------------------------------- page290.

Gantabbameva. Tena vuttaṃ aññatra antarāyāti. Nānāsaṃvāsakehi saddhiṃ vinayakammaṃ kātuṃ na vaṭṭati. Tesaṃ anārocanepi ratticchedo natthi abhikkhukāvāsasadisameva hoti. Tena vuttaṃ yatthassu bhikkhū nānāsaṃvāsakāti. Sesaṃ uposathakkhandhake vuttanayameva. {81} Ekacchanne āvāsetiādīsu āvāso nāma vasanatthāya kataṃ senāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammajjanīaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭī dvārakoṭṭhakotievamādi. Tatiyapadena tadubhayaṃ gahitaṃ. Etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṃ na labhati pārivāsiko pana antoāvāseyeva na labhatīti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana avisesena udakapātena vāritanti vuttaṃ. Kurundiyaṃ etesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ vasanaṃ udakapātena vāritanti vuttaṃ. Tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipanne saṭṭhīvassopi pārivāsiko pacchā pavisitvā jānanto nipajjati ratticchedo ceva vattabhede dukkaṭañca. Ajānantassa ratticchedova na vattabhede dukkaṭaṃ. Sace pana tasmiṃ paṭhamaṃ nipanne pacchā pakatatto pavisitvā nipajjati pārivāsiko ca jānāti ratticchedo ceva vattabhede ca dukkaṭaṃ. No ce jānāti ratticchedova na vattabhede dukkaṭaṃ. Vuṭṭhātabbaṃ nimantetabboti tadahupasampannaṃpi

--------------------------------------------------------------------------------------------- page291.

Disvā vuṭṭhātabbameva vuṭṭhāya ca ahaṃ iminā sukhanisinno vuṭṭhāpitoti parammukhena na gantabbaṃ idaṃ ācariya āsanaṃ ettha nisīdathāti evaṃ nimantetabboyeva. Navakena pana mahātheraṃ obaddhaṃ karomīti pārivāsikattherassa santikaṃ na gantabbaṃ. Ekāsaneti samānavassikāsane mañce vā pīṭhe vā. Na chamāyaṃ nisinneti pakatatte bhūmiyaṃ nisinne itarena antamaso tiṇasantharepi uccatare vālikathalepi vā na nisīditabbaṃ. Dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭati. Na ekacaṅkameti sahāyena viya saddhiṃ ekasmiṃ caṅkame na caṅkamitabbaṃ. Chamāyaṃ caṅkamatīti chamāyaṃ caṅkamante. Ayameva vā pāṭho. Ayaṃ panettha attho. Akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālikaṃ ākiritvā ālambanaṃ yojetvā katacaṅkame nīcepi na caṅkamitabbaṃ. Ko pana vādo iṭṭhakacayena sampanne vedikaparikkhittepi. Sace pana pākāraparikkhitto hoti dvārakoṭṭhakayutto pabbatantaravanantara- gumbantaresu vā supaṭicchanno tādise caṅkame caṅkamituṃ vaṭṭati. Appaṭicchannepi upacāraṃ muñcitvā vaṭṭati. Vuḍḍhatarenāti ettha sace vuḍḍhatare pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā nipajjati ratticchedo cassa hoti vattabhede ca dukkaṭaṃ. Vuḍḍhatarassa pana ratticchedova na vattabhede dukkaṭaṃ. Ajānitvā nipajjati dvinnaṃpi vattabhedo natthi ratticchedo pana hoti. Atha navake pārivāsike paṭhamaṃ nipanne vuḍḍhataro nipajjati navako ca

--------------------------------------------------------------------------------------------- page292.

Jānāti ratti cassa chijjati vattabhede ca dukkaṭaṃ hoti vuḍḍhatarassa ratticchedova na vattabhedo. No ce jānāti dvinnaṃpi vattabhedo natthi ratticchedo pana hoti. Sace dvepi apacchā apurimaṃ nipajjanti vuḍḍhatarassa ratticchedova itarassa vattabhedopīti kurundiyaṃ vuttaṃ. Dve pārivāsikā samavassā eko paṭhamaṃ nipanno eko jānantova pacchā nipajjati ratti ca chijjati vattabhede ca dukkaṭaṃ. Paṭhamaṃ nipannassa ratticchedova na vattabhedo. Sace pacchā nipajjantopi na jānāti dvinnaṃpi vattabhedo natthi ratticchedo pana hoti. Sace dvepi apacchā apurimaṃ nipajjanti dvinnaṃ ratticchedoyeva na vattabhedo. Sace hi dve pārivāsikā ekato vaseyyuṃ te aññamaññassa ajjhācāraṃ ñatvā agāravā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittāti. Sesaṃ vuttanayeneva veditabbaṃ. Mūlāyapaṭikassanārahādayo cettha pārivāsikādīnaṃ pakatattaṭṭhāne ṭhitāti veditabbā. Pārivāsikacatuttho ce bhikkhave parivāsanti ettha pārivāsikaṃ catutthaṃ katvā aññamaññassa parivāsadānādīni kātuṃ na vaṭṭatiyeva. Etesvevāyaṃ gaṇapūrako na hoti sesasaṅghakammesu hoti. Gaṇe pana appahonte vattaṃ nikkhipāpetvā gaṇapūrako kātabboti. Pārivāsikavattakathā niṭṭhitā.

--------------------------------------------------------------------------------------------- page293.

{83} Imampana vattakathaṃ sutvā vinayadharaupālittherassa rahogatassa evamparivitakko udapādi bhagavatā bahuṃ pārivāsikavattaṃ paññattaṃ katīhi nukho ettha kāraṇehi ratticchedo hotīti. So bhagavantaṃ upasaṅkamitvā bhagavantaṃ etamatthaṃ pucchi. Bhagavāpissa byākāsi. Tena vuttaṃ athakho āyasmā upāli .pe. Ratticchedāti. Tattha sahavāsoti yvāyaṃ pakatattena bhikkhunā saddhiṃ ekacchanneti- ādinā nayena vutto ekato vāso. Vippavāsoti ekakasseva vāso. Anārocanāti āgantukādīnaṃ anārocanā. Etesu tīsu ekekena kāraṇena ratticchedo hoti. {84} Na sakkontīti saṅghassa mahantatāya tatra tatra gantvā sabbesaṃ ārocetuṃ asakkontā sodhetuṃ na sakkonti. Parivāsaṃ nikkhipāmi vattaṃ nikkhipāmīti imesu dvīsu padesu ekekenāpi nikkhitto hoti parivāso dvīhipi sunikkhittoyeva. Samādānepi eseva nayo. Evaṃ vattaṃ samādiyitvā parivuṭṭhaparivāsassa mānattaṃ gaṇhato puna samādāna- vattakiccaṃ natthi. Samādinnavattoyeva hi esa tasmāssa chārattaṃ mānattaṃ dātabbaṃ. Ciṇṇamānattova abbhetabbo. Evaṃ anāpattiko hutvā suddhante patiṭṭhito tisso sikkhā pūretvā dukkhassantaṃ karissatīti. Parivāsakathā niṭṭhitā. {86} Mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānanti ṭhapetvā navakataraṃ mūlāyapaṭikassanārahaṃ avasesānaṃ antamaso

--------------------------------------------------------------------------------------------- page294.

Pārivāsikādīnaṃpi. Imesañhi pārivāsikamūlāyapaṭikassanārahamānattāraha- mānattacārikaabbhānārahānaṃ pañcannaṃ ṭhapetvā attano attano navakataraṃ sesā sabbe pakatattā eva. Kasmā. Mithu yathāvuḍḍhaṃ abhivādanādīnaṃ anuññātattā. Tena vuttaṃ avasesānaṃ antamaso pārivāsikādīnaṃpīti. Mūlāyapaṭikassanārahādīnaṃ lakkhaṇampana tesaṃ parato āvibhavissati. Sesamettha ito paresupi mānattārahādivattesu ca pārivāsikavattesu vuttanayeneva veditabbaṃ. {87} Mūlāyapaṭikassanāraha- catuttho cetiādīsupi. Yatheva pārivāsiko evaṃ etepi etesu vinayakammesu na gaṇapūrakā honti. Sesasaṅghakammesu honti. {90} Mānattacārikassa vattesu devasikaṃ ārocetabbanti viseso. {92} Ratticchedesu ūne gaṇeti ettha gaṇoti cattāro vā atirekā vā. Tasmā sacepi tīhi bhikkhūhi saddhiṃ vasati ratticchedo hotiyeva. Mānattanikkhepasamādānesu vuttasadisova vinicchayo. Sesaṃ sabbattha uttānamevāti. Pārivāsikakkhandhakavaṇṇanā niṭṭhitā. -------


             The Pali Atthakatha in Roman Book 3 page 281-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5760&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5760&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=906              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]