ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {55} Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiyeti aññatarasmiṃ
vaṭṭarukkhe. Tassa kiretaṃ nāmaṃ. Dvādasanahutehīti ettha ekaṃ nahutaṃ
dasasahassāni. Appekacceti api ekacce. Ajjhabhāsīti tesaṃ
kaṅkhācchedanatthaṃ abhāsi. Kimeva disvāti kiṃeva disvā.
Uruvelavāsīti uruvelāyaṃ vāsī. Aggihuttaṃ pahāya pabbajitosi
ko upāyo. Kīsakovadānoti tāpasacariyāya kīsasarīrattā kīsakāti
laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samānoti attho. Athavā
sayaṃ kīsako tāpaso samāno ca ovadamāno ca aññe ovadanto
anusāsantoti attho. Kathaṃ pahīnanti kena kāraṇena pahīnaṃ. Idaṃ
vuttaṃ hoti tvaṃ uruvelavāsī agagiparicārakānaṃ tāpasānaṃ sayaṃ
ovādācariyo samāno kiṃ disvā aggiṃ pahāsi pucchāmi taṃ
etamatthaṃ kena kāraṇena tava aggihuttaṃ pahīnanti. Dutiyagāthāyaṃ
ayamattho ete rūpādike kāme itthiyo ca yaññā abhivadanti.
Svāhaṃ etaṃ sabbaṃpi rūpādikaṃ kāmappabhedaṃ khandhūpadhīsu malanti ñatvā

--------------------------------------------------------------------------------------------- page29.

Yasmā ime yiṭṭhahutappabhedā yaññā malameva vadanti tasmā na yiṭṭhe na hute arañjiṃ yiṭṭhe vā hute vā nābhiraminti attho. Tatiyagāthāyaṃ atha kocarahīti atha kuhiṃcarahi. Sesaṃ uttānameva. Catutthagāthāyaṃ padanti nibbānapadaṃ santasabhāvatāya santaṃ upadhīnaṃ abhāvena anūpadhīkaṃ rāgakiñcanādīnaṃ abhāvena akiñcanaṃ tīsu bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti tasmiṃpi kāmabhave asattaṃ jātijarāmaraṇānaṃ abhāvena anaññathābhāviṃ attanā bhāvitena maggeneva adhigantabbaṃ na aññena kenaci adhigametabbanti anaññaneyyaṃ yasmā īdisaṃ padaṃ addasaṃ tasmā na yiṭṭhe na hute arañjiṃ. Tena kiṃ dasseti. Yo ahaṃ devamanussaloka- sampattisādhake na yiṭṭhe na hute arañjiṃ so kiṃ vakkhāmi ettha nāma na me devamanussaloke rato manoti {56} evaṃ sabbaloke anabhiratibhāvaṃ pakāsetvā athakho āyasmā uruvelakassapo sāvakohamasmīti evaṃ bhagavato sāvakabhāvaṃ pakāsesi. Tañca kho ākāse vividhāni pāṭihāriyāni dassetvā. Dhammacakkhunti sotāpattimaggañāṇaṃ. {57} Assāsakāti āsiṃsanā patthanāti attho. Esāhaṃ bhanteti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ tattha pana nicchayagamanameva gato idāni vācāya attasanniyātanaṃ karoti maggavasenevāyaṃ niyataṃ saraṇagamanaṃ patto taṃ paresaṃ vācāya pāṭakaṃ karonto paṇipātagamanañca gacchanto evaṃ vadati.

--------------------------------------------------------------------------------------------- page30.

{58} Siṅginikkhasuvaṇṇoti siṅgisuvaṇṇanikkhena samānavaṇṇo. Dasavāsoti dasasu ariyavāsesu vutthavāso. Dasadhammavidūti dasakammapathavidū. Dasabhi cupetoti dasahi asekhehi aṅgehi upeto. Sabbadhi dantoti sabbesu indriyesu dantā bhagavato hi cakkhuādīnaṃ kiñci adantaṃ nāma natthi. {59} Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdīti bhagavantaṃ bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese nisīdīti attho. Atthikānanti buddhābhigamanena ca dhammassavanena ca atthikānaṃ. Abhikkamanīyanti abhigantuṃ sakkuṇeyyaṃ. Appakiṇṇanti anākiṇṇaṃ. Appasaddanti vacanasaddena appasaddaṃ. Appanigghosanti nagaranigghosasaddena appanigghosaṃ. Vijanavātanti anusañcaraṇajanassa sarīravātena virahitaṃ. Vijanavādantipi pāṭho. Antopi janavādena rahitanti attho. Vijanapātantipi pāṭho. Janasañcāravirahitanti attho. Manussarāhaseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ. Paṭisallānasārūpanti vivekānurūpaṃ.


             The Pali Atthakatha in Roman Book 3 page 28-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1216              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1308              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1308              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]