ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page275.

Cullavaggavaṇṇanā ----------- cullavagge kammakkhandhakavaṇṇanā ------------ {1} cullavaggassa paṭhame kammakkhandhake tāva. Paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā. Tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavā balavaṃ paṭimantethāti suṭṭhu balavaṃ paṭivadatha. Alamatthatarā cāti samatthatarā. {4} Asammukhā katantiādīsu saṅghadhammavinayapuggalasammukhānaṃ vinā kataṃ cuditakaṃ appaṭipucchitvā kataṃ tasseva appaṭiññāya kataṃ. Adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā. Ettha purimesu tīsu tikesu navapadā adhammena kataṃ vaggena katanti imehi saddhiṃ ekekaṃ katvā navatikā vuttā. Evaṃ sabbepi dvādasatikā honati. Paṭipakkhavasena sukkapakkhesupi eteyeva dvādasatikā vuttā. {6} Ananulomikehi gihisaṃsaggehīti pabbajitānaṃ ananucchavikehi sahasokitādīhi gihisaṃsaggehi. Na upasampādetabbanti upajjhāyena hutvā na upasampādetabbaṃ āgantukānaṃ nissayo na dātabbo añño sāmaṇero na gahetabbo. Aññā vā tādisikāti āpatti sabhāgā. Pāpiṭṭhatarāti garukatarā. Kammanti

--------------------------------------------------------------------------------------------- page276.

Tajjanīyakammaṃ. Kammikāti yehi bhikkhūhi kammaṃ kataṃ. Na savacanīyaṃ kātabbanti ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi imamhā āvāsā ekapadaṃpi mā paṭikkami yāva na ca taṃ adhikaraṇaṃ vūpasantaṃ hotīti evaṃ yena codito so savacanīyo na kātabbo. Na anuvādoti vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ. Na okāsoti karotu me āyasmā okāsaṃ ahantaṃ vattukāmomhīti evaṃ okāso na kāretabbo. Na codetabboti vatthunā vā āpattiyā vā na codetabbo ayante dosoti na sāretabbo. Na sampayojetabbanti aññamaññaṃ yojetvā kalaho na kātabbo. Tiṇṇaṃ bhikkhave bhikkhūnantiādi ekenekenāpi aṅgena tajjanīyakammaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tajjanīyassa hi visesena bhaṇḍanakārakattaṃ aṅgaṃ niyasassa abhiṇhāpattikattaṃ pabbājanīyassa kuladūsakattaṃ vuttaṃ. Imesu pana tīsu aṅgesu yenakenaci sabbānipi kātuṃ vaṭṭati. Yadi evaṃ yaṃ campeyyakkhandhake vuttaṃ tajjanīyakammārahassa niyasakammaṃ karoti .pe. Upasampadārahaṃ abbheti. Evaṃ kho upāli adhammakammaṃ hoti avinayakammañca. Evañca pana saṅgho sātisāro hotīti idaṃ virujjhatīti ce. Idañca na virujjhati. Kasmā. Vacanatthanānattato. Tajjanīya- kammārahassāti imassa hi vacanassa kammasanniṭṭhānaṃ attho. Tiṇṇaṃ bhikkhave bhikkhūnantiādivacanassa aṅgasabhāvo. Tasmā yadā saṅghena sannipatitvā idaṃ nāma imassa bhikkhuno kammaṃ

--------------------------------------------------------------------------------------------- page277.

Karomāti sanniṭṭhānaṃ kataṃ hoti tadā so kammāraho nāma hoti tasmā iminā lakkhaṇena tajjanīyādikammārahassa niyasakammādikaraṇaṃ adhammakammañceva avinayakammañcāti veditabbaṃ. Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ natthi tassa kātuṃ ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu ca yenakenaci aṅgena yaṅkiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ kammārahaṃ katvā kammaṃ kareyya. Ayamettha vinicchayo. Evaṃ pubbenāparaṃ sameti. Tattha kiñcāpi tajjanīyakamme bhaṇḍanakārakavasena kammavācā vuttā athakho bālassa abyattassa āpattibahulassa tajjanīyakammaṃ karontena bālaabyattavasena kammavācā kātabbā. Evaṃ hi bhūtena vatthunā kataṃ kammaṃ hoti na ca aññassa kammassa vatthunā. Kasmā. Yasmā idaṃpi anuññātanti. Eseva nayo sabbattha. Aṭṭhārasa sammāvattana- vatthūni pārivāsikakkhandhake vaṇṇayissāma. {8} Lomaṃ pātentīti pannalomā honti bhikkhū anuvattantīti attho. Netthāraṃ vattantīti nittharantānaṃ etanti netthāraṃ. Yena sakkā nissāraṇā nittharituṃ taṃ aṭṭhārasavidhaṃ sammā vattantīti attho. Kittakaṃ kālaṃ vattaṃ pūretabbanti. Dasa vā vīsaṃ vā divasāni. Imasmiṃ hi kammakkhandhake ettakena vattaṃ pūretabbameva hoti.


             The Pali Atthakatha in Roman Book 3 page 275-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5650&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5650&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]