ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {37} Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño.
     {38} Anupahaccāti avināsetvā. Tejasā tejanti attano tejena
nāgassa tejaṃ. Pariyādeyyanti abhibhaveyyaṃ vināseyyaṃ vāti.
Makkhanti kodhaṃ. Na tveva ca kho arahā yathā ahanti attānaṃ arahā
ahanti maññamāno vadati. Ajjuṇho aggisaraṇamhīti ajja
ekadivasaṃ vaseyyāmāti attho. Phāsukāmoti hitakāmo. Sumānasoti
pītisomanassehi sampayuttamano. Na vimanoti avimano dosena
anabhibhūto manoti attho. Agyāgāraṃ udiccareti ādittanti
attho. Jaṭilā bhaṇantīti iminā sambandho. Ahināgassa acciyo
na hontīti avivaṇṇā virūpavaṇṇāti attho. Phalikavaṇṇāyoti
phalikamaṇivaṇṇāyo. Aṅgirasassāti aṅgato  raṃsiyo saṃsarantīti
aṅgiraso tassa aṅgirasassa.
     Abhikkantāya rattiyāti parikkhīṇāya rattiyā appāvasiṭṭhāyāti
attho. Abhikkantavaṇṇāti abhirūpavaṇṇā abhimanāpavaṇṇā.
Kevalakappanti sakalaṃ kevalaṃ.
     Purimāhi vaṇṇanibhāhīti catunnaṃ mahārājānaṃ vaṇṇanibhaṃ
Sandhāyāha. Pāṇināti hatthena. Kakudhe adhivatthā devatāti
ajjunarukkhe adhivatthā devatā. {44-49} Vissajjeyyanti sukkhāpanatthāya
pasāretvā ṭhapeyyanti attho. Bhante āhara hatthanti evaṃ
vadanto viya onatoti āharahattho. Uyyojetvāti vissajjetvā.
Maṇḍāmukhiyoti aggibhājanāni vuccanti. {51} Cirapaṭikāti cirakālato
paṭṭhāya. {52} Kesamissanti ādīsu kesā eva kesamissaṃ. Esa nayo
sabbattha. Khārikājanti khāribhāro.



             The Pali Atthakatha in Roman Book 3 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=906              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]