ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page262.

Campeyyakkhandhakavaṇṇanā -------- {380} campeyyakkhandhake. Gaggarāya pokkharaṇiyā tīreti gaggaranāmikāya itthiyā kāritāya pokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbattā tantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva ussukkaṃ kātuṃ vaṭṭati na avuttaṭṭhāne. Gaccha tvaṃ bhikkhūti satthā tassa bhikkhuno tattheva senāsanaṃ sappāyanti addasa tenevāha tattheva vāsabhagāme nivāsaṃ kappehīti. {382} Adhammena vaggakammaṃ karontītiādīnaṃ parato pāliyaṃyeva nānākaraṇaṃ āgamissati. {385} Aññatrāpi dhammā kammaṃ karontīti aññatrāpi dhammā kammaṃ karonti ayameva vā pāṭho bhūtena vatthunā kataṃ dhammena kataṃ nāma hoti tathā na karontīti attho. Aññatrāpi vinayā kammaṃ aññatrāpi satthusāsanā kammanti etesupi eseva nayo. Ettha pana vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā anussāvanasampadā ca tāhi vinā kammaṃ karontīti attho. Paṭikkuṭṭhakatanti paṭikkuṭṭhañceva katañca. Yaṃ aññesu paṭikkosantesu kataṃ taṃ paṭikkuṭṭhañceva hoti katañca tādisaṃpi kammaṃ karontīti attho. {387} Chayimāni bhikkhave kammāni

--------------------------------------------------------------------------------------------- page263.

Adhammakammantiādīsu pana dhammoti pāliyā adhivacanaṃ. Tasmā yaṃ yathāvuttāya pāliyā na karīyati taṃ adhammakammanti veditabbaṃ. Ayamettha saṅkhepo. Vitthāro pana pāliyaṃyeva āgato. So ca kho ñattidutiyañatticatutthakammānaṃyeva vasena. Yasmā pana ñattikamme ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathākaraṇaṃ vā natthi apalokanakammañca sāvetvāva karīyati tasmā tāni pāliyaṃ na dassitāni. Tesaṃ sabbesaṃpi kammānaṃ vinicchayaṃ parato vaṇṇayissāma. {388} Idāni yadidaṃ chaṭṭhaṃ dhammena samaggakammaṃ nāma taṃ yehi saṅghehi kātabbaṃ tesaṃ pabhedaṃ dassetuṃ pañca saṅghātiādi vuttaṃ. Kammappattoti kammaṃ patto kammayutto kammāraho na kiñci kammaṃ kātuṃ nārahatīti attho. {389} Catuvaggakaraṇañce bhikkhave kammaṃ bhikkhunīcatutthotiādi parisato kammavipattidassanatthaṃ vuttaṃ. Tattha ukkhittakagahaṇena kammanānāsaṃvāsako gahito. Nānāsaṃvāsakagahaṇena laddhinānāsaṃvāsako. Nānāsīmāya ṭhitacatutthoti sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṃ catuvaggo hutvāti attho. {393} Pārivāsikacatutthotiādi parivāsādikammānaṃyeva parisato vipattidassanatthaṃ vuttaṃ. Tesaṃ vinicchayaṃ parato vaṇṇayissāma. {394} Ekaccassa bhikkhave saṅghassa majjhe paṭikkosanā rūhatītiādi paṭikkuṭṭhakatakammassa kuppākuppabhāvadassanatthaṃ vuttaṃ. Pakatattassāti avipannasīlassa pārājikaṃ anajjhāpannassa. Anantarikassāti attano anantaraṃ nisinnassa. {395} Dvemā bhikkhave

--------------------------------------------------------------------------------------------- page264.

Nissāraṇātiādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ vuttaṃ. Tattha appatto nissāraṇaṃ tañce saṅgho nissāreti sunissāritoti idaṃ pabbājanīyakammaṃ sandhāya vuttaṃ. Pabbājanīyakammena hi vihārato nissāreti tasmā taṃ nissāraṇāti vuccati. Tañcesa yasmā kuladūsako na hoti tasmā āveṇikena lakkhaṇena appatto yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ tasmā sunissārito hoti. Tañce saṅgho nissāretīti sace saṅgho tajjanīyakammādivasena nissāreti so yasmā tattha tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehīti evaṃ ekenapi aṅgena nissāraṇā anuññātā tasmā sunissārito. {396} Osāraṇāti pavesanā. Tattha tañce saṅgho osāretīti upasampada- kammavasena paveseti. Dosāritoti sahassakkhattuṃpi upasampādito anupasampannova hoti. Ācariyupajjhāyā ca sātisārā tathā seso kārakasaṅgho na koci āpattito muccati. Iti ime ekādasa abhabbapuggalā dosāritāva. Hatthacchinnādayo pana dvattiṃsa suosāritā upasampāditā upasampannāva honti na te labbhā kiñci vattuṃ. Ācariyupajjhāyā pana kārakasaṅgho ca sātisārā na koci āpattito muccati.

--------------------------------------------------------------------------------------------- page265.

{397} Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbāti- ādi abhūtavatthuvasena adhammakammaṃ bhūtavatthuvasena dhammakammañca dassetuṃ vuttaṃ. Tattha paṭinissajjetāti paṭinissajjitabbā. {400} Upālipañhesupi vatthuvaseneva dhammādhammakammaṃ vibhattaṃ. Tattha dve nayā ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva. Dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā evaṃ amūḷhavinayādayopi tassa pāpiyasikādīhi. Avasāne pana upasampadārahaṃ upasampādetīti ekameva padaṃ hoti. Parato bhikkhūnaṃpi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sesapadāni yojitāni. {407} Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi adhammena vaggaṃ adhammena samaggaṃ dhammena vaggaṃ dhammapaṭirūpakena vaggaṃ dhammapaṭirūpakena samagganti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu sapaṭippassaddhīsu vipattidassanatthaṃ vuttaṃ. Tattha anapadānoti apadānavirahito. Apadānaṃ vuccati paricchedo. Āpattipariccheda- virahitoti attho. Tato paraṃ paṭikkuṭṭhakatakammappabhedaṃ dassetuṃ sāyeva pāli akataṃ kammantiādīhi saṃsandetvā vuttā. Tattha na kiñci pālianusārena na sakkā vedituṃ tasmā vaṇṇanaṃ na vitthārayimhāti. Campeyyakkhandhakavaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 3 page 262-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5395&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5395&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3835              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]