ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {379} Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ
aṭṭhimā bhikkhave mātikātiādimāha. Sīmāya detītiādi
puggalādhiṭṭhānanayena vuttaṃ. Ettha ca sīmāya dānaṃ paṭhamamātikā
katikāya dānaṃ dutiyā .pe. Puggalassa dānaṃ aṭṭhamā. Tattha
sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti
nāma. Eseva nayo sabbattha. Sīmāya deti yāvatikā bhikkhū
antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese
sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā
avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā
udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā
cakkavāḷasīmā iti paṇṇarasa sīmā veditabbā. Tattha khaṇḍasīmā
sīmākathāya vuttāva. Upacārasīmā parikkhittassa vihārassa
parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti.
Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato
vā nivaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ
leḍḍupātānaṃ anto upacārasīmā veditabbā. Sā pana āvāsesu
vaḍḍhantesu vaḍḍhati parihāyantesu parihāyati. Mahāpaccariyaṃ
pana sā lābhavasena bhikkhūsu vaḍḍhantesu vaḍḍhatīti vuttaṃ.
Sace vihāre sannipatitabhikkhūhi saddhiṃ ekabaddhā hutvā yojanasataṃpi
pūretvā nisīdanti yojanasatampi upacārasīmāva hoti sabbesaṃ

--------------------------------------------------------------------------------------------- page249.

Lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayaṃpi vuttanayameva. Lābhasīmā nāma neva sammāsambuddhena anuññātā na dhammasaṅgāhakattherehi ṭhapitā apica kho rājarājamahāmattā vihāraṃ kārāpetvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ayaṃ amhākaṃ vihārassa lābhasīmāti nāmalikhitatthambhe nikhanitvā yaṃ etthantare uppajjati sabbaṃ taṃ amhākaṃ vihārassa demāti sīmaṃ ṭhapenti ayaṃ lābhasīmā nāma. Gāmanigama- nagaraabbhantaraudakukkhepasīmāpi vuttāyeva. Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti tattha ekeko janapadaparicchedo janapadasīmā nāma. Raṭṭhasīmā nāma kāsikosalādi- raṭṭhaparicchedo. Rajjasīmā nāma balibhogo colabhogo keraṭṭhabhogoti evamekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnā mahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā. Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ettheva sīmāya saṅghassa demāti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti. Aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya uṭṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā paṭhavīvemajjhagatassa pāpuṇātiyeva. Imissā upacārasīmāya saṅghassa dammīti dinnampana khaṇḍasīmasīmantarikāsu ṭhitānaṃpi pāpuṇāti.

--------------------------------------------------------------------------------------------- page250.

Samānasaṃvāsasīmāya dammīti dinnaṃ pana khaṇḍasīmasīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnampana tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīma- udakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsu gāmasīmādīsu vuttasadisoyeva vinicchayo. Sace pana jambūdīpe ṭhito tāmbapaṇṇidīpe saṅghassa dammīti vadati tāmbapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti tassa dāne vinicchayo veditabbo. Yo pana asukasīmāyanti vattuṃ na jānāti kevalaṃ sīmāti vacanamattameva jānanto vihāraṃ āgantvā sīmāya dammīti vā sīmaṭṭhakasaṅghassa dammīti vā bhaṇati so pucchitabbo sīmā nāma bahuvidhā katarasīmaṃ sandhāya bhaṇasīti. Sace vadati ahaṃ asukasīmāti na jānāmi sīmaṭṭhakasaṅgho bhājetvā gaṇhātūti katarasīmāya bhājetabbaṃ. Mahāsīvatthero kirāha avippavāsasīmāyāti. Tato naṃ āhaṃsu avippavāsasīmā nāma tiyojanāpi hoti evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati nissayapaṭipannassa tiyojanātikkame nissayo

--------------------------------------------------------------------------------------------- page251.

Paṭippassambhissati pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ upaṭṭhāpetabbaṃ bhavissati bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati sabbametaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati tasmā upacārasīmāyameva bhājetabbanti. Katikāyāti samānalābhakatikāya. Tenevāha sambahulā āvāsā samānalābhā hontīti. Tatrevaṃ katikā kātabbā ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgahitukāmā samānalābhaṃ kātuṃ icchanti tassa nāmaṃ gahetvā asuko nāma vihāro porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṅkiñci kāraṇaṃ vatvā taṃ vihāraṃ imināpi vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatīti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā. Bhikkhāpaññattiyāti attano pariccāgapaññāpanaṭṭhāne. Tenevāha yattha saṅghassa dhuvakārā kariyantīti. Tassattho yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti yattha vā tena āvāso kārito salākabhattādīni vā nibaddhāni yena pana sakalopi vihāro patiṭṭhāpito tattha vattabbameva natthi

--------------------------------------------------------------------------------------------- page252.

Ime dhuvakārā nāma tasmā sace so yattha mayhaṃ dhuvakārā kariyanti tattha dammīti vā tattha dethāti vā bhaṇati bahūsu cepi ṭhānesu dhuvakārā honti sabbattha dinnameva hoti. Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti tehi vattabbaṃ tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakāti. Sace bhikkhugaṇanāya gaṇhathāti bhaṇati tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakaṃpi sukhena bhājiyati. Yadi pana mañco vā pīṭhakaṃ vā ekameva hoti taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti tattha dātabbaṃ. Sace asukabhikkhu gaṇhātūti vadati vaṭṭati. Atha mayhaṃ dhuvakāre dethāti vatvā avicāretvāva gacchati saṅghassāpi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ saṅghattherassa vasanaṭṭhāne dethāti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti yattha nappahoti tattha dātabbaṃ. Sace eko bhikkhu mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthīti vadati tattha dātabbaṃ. Saṅghassa detīti vihāraṃ pavisitvā imāni cīvarāni saṅghassa dammīti vadati. Sammukhībhūtenāti upacārasīmāya ṭhitena saṅghena gaṇḍiṃ paharitvā kālaṃ ghosāpetvā bhājetabbaṃ. Sīmaṭṭhassa asampattassāpi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti bhante vīsativassānaṃ dīyati tumhākaṃ ṭhitikā atikkantāti na

--------------------------------------------------------------------------------------------- page253.

Vattabbā ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. Asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṃ dethāti vadanti na dātabbaṃ. Sace pana upacārasīmaṃ okkamantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti parisavasena vaḍḍhitā nāma hoti sīmā tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ therānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ ārūḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṃ. Sace ekasmiṃ vihāre dasa bhikkhū honti dasa vatthāni saṅghassa demāti denti pāṭekkaṃ bhājetabbāni. Sace sabbāneva amhākaṃ pāpuṇantīti gahetvā gacchanti duppāpitāni ceva duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā idaṃ tumhākaṃ pāpuṇātīti saṅghattherassa datvā sesāni imāni amhākaṃ pāpuṇantīti gahetuṃ vaṭṭati. Ekameva vatthaṃ saṅghassa demāti āharanti abhājetvāva amhākaṃ pāpuṇātīti gaṇhanti duppāpitañceva duggahitañca. Satthakena vā haliddi- ādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ idaṃ ṭhānaṃ tumhākaṃ pāpuṇātīti saṅghattherassa pāpetvā sesaṃ amhākaṃ pāpuṇātīti

--------------------------------------------------------------------------------------------- page254.

Gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā phalaṃ vā valliṃ vā tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā idaṃ ṭhānaṃ tumhākaṃ pāpuṇātīti therassa datvā sesaṃ amhākaṃ pāpuṇātīti gaṇhanti vaṭṭati. Khaṇḍākhaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva. Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu sabbāni mayhaṃ pāpuṇantīti gaṇhāti suggahitāni ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā idaṃ mayhaṃ pāpuṇātīti gaṇhāti ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati ṭhitikā heṭṭhā gacchati sace vuḍḍhataro āgacchati ṭhitikā uddhaṃ ārohati. Athañño natthi puna attano pāpetvā gahetabbaṃ. Saṅghassa demāti vā bhikkhusaṅghassa demāti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati gahapaticīvaraṃ paṭikkhipāmi paṃsukūlikaṅgaṃ samādiyāmīti vuttattā na pana akappiyattā bhikkhusaṅghena apaloketvā dinnaṃpi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti taṃ bhikkhudattiyaṃ nāma vaṭṭati paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. Bhikkhūnaṃ dema therānaṃ demāti vutte pana paṃsukūlikānaṃpi vaṭṭati. Idaṃ vatthaṃ saṅghassa dema iminā

--------------------------------------------------------------------------------------------- page255.

Upāhanatthavikapattatthavikaāyogaaṃsavaddhakādīni karontūti dinnaṃpi vaṭṭati. Pattatthavikādīnaṃ atthāya dinnāni bahūni honti cīvaratthāyapi pahonti tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati na itaraṃ. Paṃsukūlikasaṅghassa dhamakarakapaṭādīnaṃ atthāya demāti vuttepi gahetuṃ vaṭṭati. Parikkhāro nāma paṃsukūlikānaṃpi icchitabbo yaṃ tattha atirekaṃ hoti taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā imāni cīvarāni saṅghassa dammīti dinnesu vinicchayo sace pana bahiupacārasīmāya addhānapaṭipanne bhikkhū disvā saṅghassa dammīti saṅghattherassa vā saṅghanavakassa vā āroceti sacepi yojanaṃ pharitvā parisā ṭhitā honti ekabaddhā sabbesaṃ pāpuṇāti ye pana dvādasahi hatthehi parisaṃ asampattā tesaṃ na pāpuṇāti. Ubhatosaṅghassa detīti ettha ubhatosaṅghassa dammīti vuttepi dvedhāsaṅghassa dammi dvinnaṃ saṅghānaṃ dammi bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammīti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ dātabbanti dve bhāge same katvā eko dātabbo. Ubhatosaṅghassa ca tuyhañca dammīti vutte sace dasa bhikkhū ca dasa bhikkhuniyo ca honti ekavīsatipaṭiviṃse katvā eko puggalassa dātabbo dasa bhikkhusaṅghassa dasa bhikkhunīsaṅghassa

--------------------------------------------------------------------------------------------- page256.

Yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā. Ubhatosaṅghagahaṇena gahitattā. Ubhatosaṅghassa ca cetiyassa ca dammīti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakakoṭṭhāso nāma natthi ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti. Ubhatosaṅghassa ca tuyhañca cetiyassa cāti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ dasa bhikkhunīnaṃ eko puggalassa eko cetiyassa dātabbo tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati cetiyassa ekoyeva. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte pana na majjhe bhinditvā dātabbaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcāti vutte pana puggalo visuṃ na labhati pāpuṇanaṭṭhānato ekameva labhati. Kasmā. Bhikkhusaṅghagahaṇena gahitattā. Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cāti vuttepi cetiyassa ekapuggalapaṭiviṃso labbhati puggalassa visuṃ na labbhati tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ. Bhikkhūnañca bhikkhunīnañca dammīti vuttepi majjhe bhinditvā na dātabbaṃ puggalagaṇanāya eva vibhajitabbaṃ. Bhikkhūnañca bhikkhunīnañca tuyhañca bhikkhūnañca bhikkhunīnañca cetiyassa ca bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cāti evaṃ vuttepi cetiyassa ekapaṭiviṃso labbhati puggalassa visuṃ natthi bhikkhū ca

--------------------------------------------------------------------------------------------- page257.

Bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto evaṃ bhikkhunīsaṅghaṃ ādiṃ katvāpi netabbo. Bhikkhusaṅghassa ca tuyhañcāti vutte puggalassa visuṃ na labbhati vassaggeneva gahetabbaṃ. Bhikkhusaṅghassa ca cetiyassa cāti vutte pana cetiyassa visuṃ paṭiviṃso labbhati. Bhikkhusaṅghassa ca tuyhañca cetiyassa cāti vuttepi cetiyasseva labbhati na puggalassa. Bhikkhūnañca tuyhañcāpi vuttepi visuṃ na labbhati. Bhikkhūnañca cetiyassa cāti vutte pana cetiyassa labbhati. Bhikkhūnañca tuyhañca cetiyassa cāti vuttepi cetiyasseva visuṃ labbhati na puggalassa. Bhikkhunīsaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ. Pubbepi buddhappamukhassa ubhatosaṅghassa dānaṃ denti bhagavā majjhe nisīdati dakkhiṇato bhikkhū vāmato bhikkhuniyo nisīdanti bhagavā ubhinnaṃ saṅghatthero tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati bhikkhūnaṃpi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti. Paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā buddhānaṃ demāti tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti vihāraṃ vā āharitvā idaṃ cetiyassa demāti piṇḍapātañca mālāgandhādīni ca denti tattha kathaṃ paṭipajjitabbanti. Mālāgandhādīni tāva cetiye āropetabbāni vatthehi paṭākā telena padīpā kātabbā piṇḍapātamadhuphāṇitādīni

--------------------------------------------------------------------------------------------- page258.

Pana yo nibaddhaṃ cetiyapaṭijaggiko hoti pabbajito vā gahaṭṭho vā tassa dātabbāni nibaddhajaggike asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva. Mālāgandhādīsu ca yaṅkiñci idaṃ haritvā cetiyapūjaṃ karothāti vutte dūrepi haritvā pūjetabbaṃ. Bhikkhusaṅghassa harāti vuttepi haritabbaṃ. Sace pana ahaṃ piṇḍāya carāmi āsanasālāya bhikkhū atthi te harissantīti vutte bhante tuyhaṃyeva dammīti vadati bhuñjituṃ vaṭṭati. Atha pana bhikkhusaṅghassa dassāmīti harantassa gacchato antarāva kālo upakaṭṭho hoti attano pāpetvā bhuñjituṃ vaṭṭati. Vassaṃ vutthasaṅghassa detīti vihāraṃ pavisitvā imāni cīvarāni vassaṃ vutthasaṅghassa dammīti deti. Yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthāti yattakā vassacchedaṃ akatvā purimavassaṃ vutthā tehi bhājetabbaṃ aññesaṃ na pāpuṇāti. Disā pakkantassāpi sati gāhake yāva kaṭhinassa ubbhārā dātabbaṃ. Anatthate pana kaṭhine antohemante evañca vatvā dinnaṃ pacchimavassaṃ vutthānaṃpi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito vassaṃ vutthasaṅghassa dammīti vadati sampattānaṃ sabbesaṃ pāpuṇāti. Atha asukavihāre vassaṃ vutthasaṅghassāti vadati tattha vassaṃ vutthānameva yāva kaṭhinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ

--------------------------------------------------------------------------------------------- page259.

Vadati tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā. Piṭṭhisamaye uppannattā. Antovasseyeva vassaṃ vasantānaṃ dammīti vutte chinnavassā na labhanti vassaṃ vasantāva labhanti. Cīvaramāse pana vassaṃ vasantānaṃ dammīti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti purimikāya vassūpagatānañca chinna- vassānañca na pāpuṇāti. Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso tāva vassāvāsiyaṃ demāti vutte kaṭhinaṃ atthataṃ vā hotu anatthataṃ vā atītavassaṃ vutthānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā atītavassāvāsassa pañca māsā atikkantā anāgato cātum- māsaccayena bhavissati kataravassāvāsassa desīti. Sace atītavassaṃ vutthānaṃ dammīti vadati taṃ antovassaṃ vutthānameva pāpuṇāti. Disā pakkantānaṃpi sabhāvā gaṇhituṃ labhanti. Sace anāgate vassāvāsīnaṃ dammīti taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha agutto vihāro corabhayaṃ atthi na sakkā ṭhapetuṃ gaṇhitvā vā āhiṇḍitunti vutte sampattānaṃ dammīti vadati bhājetvā gahetabbaṃ. Sace vadati ito me bhante tatiye vasse vassāvāsīnaṃ yaṃ na dinnaṃ taṃ dammīti tasmiṃ antovasse vutthabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā añño vissāsiko gaṇhāti dātabbaṃ. Atha ekoyeva avasiṭṭho sesā kālakatā sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi saṅaghikaṃ hoti

--------------------------------------------------------------------------------------------- page260.

Taṃ sammukhībhūtehi bhājetabbaṃ. Ādissa detīti ādisitvā paricchinditvā deti. Yāguyātiādīsu ayamattho yāguyā vā .pe. Bhesajje vā ādissa deti. Tatrāyaṃ yojanā bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti yāguṃ datvā pītāya yāguyā imāni cīvarāni yehi mayhaṃ yāgu pītā tesaṃ dammīti deti. Yehi nimantitehi yāgu pītā tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā yesaṃ vā therehi pesitā tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bhikkhū bahū āgantvā antogehañca bahigehañca pūretvā nisinnā honti dāyako ce evaṃ vadati nimantitā vā hontu animantitā vā yesaṃ mayā yāgu dinnā sabbesaṃ imāni vatthāni hontūti sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā tesaṃ na pāpuṇanti. Atha so yehi mayhaṃ yāgu pītā sabbesaṃ hontūti vadati sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo. Cīvare vāti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti so ce bhikkhū bhojetvā vadati yesaṃ mayā pubbe cīvaraṃ dinnaṃ tesaṃyeva imaṃ cīvaraṃ vā sappimadhuphāṇitādīni vā hontūti sabbaṃ tesaṃyeva pāpuṇāti. Senāsane vāti yo mayā kārite vihāre vā pariveṇe vā vasati

--------------------------------------------------------------------------------------------- page261.

Tassidaṃ hotūti vutte tasseva hoti. Bhesajje vāti mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema yehi tāni laddhāni tesaṃyevidaṃ hotūti vutte tesaṃyeva hoti. Puggalassa detīti imaṃ cīvaraṃ itthannāmassa dammīti evaṃ parammukhā vā pādamūle ṭhapetvā imaṃ bhante tumhākaṃ dammīti evaṃ sammukhā vā deti. Sace pana idaṃ tumhākañca tumhākaṃ antevāsikānañca dammīti evaṃ vadati therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi tassāpi pāpuṇāti. Tumhehi saddhiṃ nivaddhacārikabhikkhūnaṃ dammīti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha uttānamevāti. Cīvarakkhandhakavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 248-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5109&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5109&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]