ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {365} Mañcake nipātesunti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā
mañcake nipajjāpesuṃ nipajjāpetvāva panāyasmā ānando
muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. Yo
bhikkhave maṃ upaṭṭhaheyya so gilānaṃ upaṭṭhaheyyāti yo maṃ
ovādānusāsanīkaraṇena upaṭṭhaheyya so gilānaṃ upaṭṭhaheyya.
Mama ovādakārakena gilāno upaṭṭhātabboti ayamettha attho.
Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evampanettha
attho na gahetabbo. Saṅghena upaṭṭhāpetabboti 1- yassete
upajjhāyādayo tasmiṃ vihāre natthi āgantuko hoti ekacāriko
@Footnote: 1. upaṭṭhātabboti pāliyā dissati.

--------------------------------------------------------------------------------------------- page244.

So bhikkhusaṅghassa bhāro tasmā saṅghena upaṭṭhātabbo no ce upaṭṭhaheyya sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati tasseva āpatti. Saṅghattheropi vārato na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti eko vā vattasampanno bhikkhu ahameva jaggissāmīti paṭipajjati saṅgho āpattito muccati. {366} Abhikkantaṃ vā abhikkamatītiādīsu vaḍḍhantaṃ vā ābādhaṃ idaṃ nāma me paribhuñjantassa vaḍḍhati idaṃ nāma me paribhuñjantassa parihāyati idaṃ paribhuñjantassa tiṭṭhatīti yathābhūtaṃ nāvikarotīti evamattho daṭṭhabbo. Nālanti nappaṭirūpo na yutto upaṭṭhātuṃ. Bhesajjaṃ saṃvidhātunti bhesajjaṃ yojetuṃ asamattho hoti. Āmisantaroti āmisaṃ assa antaranti āmisantaro. Antaranti kāraṇaṃ vuccati. Āmisakāraṇo yāgubhattapattacīvarāni patthento upaṭṭhātīti attho. {367} Kālakateti kālakiriyāya. Gilānupaṭṭhākānaṃ dātunti ettha anantaraṃ vuttāya kammavācāya dinnaṃpi apaloketvā dinnaṃpi dinnameva hoti vaṭṭati. {369} Yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍanti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ parato vaṇṇayissāma. Gilānu- paṭṭhākalābhe pana ayaṃ ādito paṭṭhāya vinicchayo sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi vāre akateyeva kālaṃ karoti tattha ekacce ācariyā vadanti sabbepi attano vāre

--------------------------------------------------------------------------------------------- page245.

Sampatte kareyyuṃ tasmā sabbepi sāminoti. Ekacce vadanti yehi jaggito teyeva labhanti itare na labhantīti. Sace sāmaṇere kālakatepissa cīvaraṃ atthi gilānupaṭṭhākānaṃ dātabbaṃ no ce atthi yaṃ atthi taṃ dātabbaṃ aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ. Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati bhikkhussa saṃvidahanamattameva hoti sāmaṇerassa jeṭṭhako bhāgo dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhāpanamattameva karoti bhikkhu upaṭṭhahati bhikkhussa jeṭṭhako bhāgo dātabbo. Bahū bhikkhū sabbe samaggā hutvā upaṭṭhahanti sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati tassa viseso dātabbo. Yena pana ekadivasaṃ gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ nahānaṃ vā paṭiyāditaṃ sopi gilānupaṭṭhākova. Yo samīpaṃ anāgantvā bhesajjataṇḍulādīnipi peseti ayaṃ gilānupaṭṭhāko na hoti. Yo pana pariyesitvā gāhāpetvā āgacchati ayaṃ gilānupaṭṭhākova etassāpi dātabbo. Eko vattasīsena jaggati eko paccāsāya matakāle ubhopi paccāsiṃsanti ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato puna āgantvā jaggissāmīti etassāpi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā idāni na sakkomīti dhuraṃ nikkhipitvā

--------------------------------------------------------------------------------------------- page246.

Gacchati sacepi taṃ divasameva gilāno kālaṃ karoti upaṭṭhākabhāgo na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmopi sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti aññaṃ natthi sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ sacepi sahassaṃ agghati. Aññaṃ pana bahumpi parikkhāraṃ te na labhanti saṅghasseva hoti. Avasesabhaṇḍaṃ bahuñceva mahagghañca ticīvaraṃ appagghaṃ tato gahetvā ticīvaraparikkhāro dātabbo sabbañcetaṃ saṅghikatova labbhati sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi koci vā vissāsaṃ aggahesi yassa dinnaṃ yena ca gahitaṃ tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti. Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Sace dvinnaṃ santakaṃ hoti avibhattaṃ ekasmiṃ kālakate itaro sāmī. Bahunnaṃpi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva hoti. Vissajjitvā dinnaṃ pana sudinnaṃ. Tesu matesupi saddhivihārikādīnaṃyeva hoti na saṅghassa.


             The Pali Atthakatha in Roman Book 3 page 243-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5014&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5014&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3640              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]