ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {363} Tuyheva bhikkhu tāni cīvarānīti aññatra gahetvā haṭānipi
tuyheva na tesaṃ añño koci issaroti. Evañca pana
vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṃ idha panāti-
ādimāha. Tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti
sace gaṇapūrake bhikkhū labhitvā kaṭhinaṃ atthataṃ hoti pañca māse
no ce atthataṃ hoti ekaṃ cīvaramāsameva. Yaṃ yaṃ saṅghassa
demāti vā denti saṅghaṃ uddissa demāti vā denti vassaṃ
vutthasaṅghassa demāti vā denti vassāvāsikaṃ demāti vā denti
sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti sabbaṃ tasseva
bhikkhuno hoti. Yaṃpi so vassāvāsatthāya vuḍḍhiṃ payojetvā
ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti
sabbaṃ suggahitameva hoti. Idaṃ hi ettha lakkhaṇaṃ yena
tenākārena saṅghassa uppannavatthaṃ atthatakaṭhinassa pañca māse
anatthatakaṭhinassa ekaṃ cīvaramāsaṃ pāpuṇāti. Yaṃ pana idaṃ idha
vassaṃ vutthasaṅghassa demāti vā vassāvāsikaṃ demāti vā vatvā
dinnaṃ taṃ anatthatakaṭhinassāpi pañca māse pāpuṇāti. Tato paraṃ
uppannaṃ vassāvāsikaṃ pucchitabbaṃ kiṃ atītavasse idaṃ vassāvāsikaṃ
udāhu anāgatavasseti. Kasmā. Piṭṭhisamaye uppannattā.
     Utukālanti vassānato aññaṃ kālaṃ. Tāni cīvarāni ādāya sāvatthiṃ

--------------------------------------------------------------------------------------------- page241.

Gantvāti ettha tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti bhikkhūhi diṭṭhamattamevettha pamāṇaṃ tasmā sace keci paṭipathaṃ āgacchantā kuhiṃ āvuso gacchasīti pucchitvā tamatthaṃ sutvā kiṃ āvuso mayaṃ saṅgho na homāti tattheva bhājetvā gaṇhanti suggahitāni. Sacepi esa maggā okkamitvā kiñci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekaṃ gehameva vā pavisati tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti suggahitāneva. Adhiṭṭhātunti ettha adhiṭṭhahantena vattaṃ jānitabbaṃ tena hi bhikkhunā gaṇḍiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace gaṇḍisaññāya vā kālasaññāya vā bhikkhū āgacchanti tehi saddhiṃ bhājetabbāni no ce āgacchanti mayhimāni cīvarāni pāpuṇantīti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti ayaṃ dutiyabhāgoti evaṃ gaṇhāti gahitāni ca suggahitāni honti ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti. Sace pana gaṇḍiṃ paharitvā vā appaharitvā vā kālaṃpi ghosetvā vā aghosetvā vā ahamevettha mayhameva imāni cīvarānīti gaṇhāti duggahitāni honti. Atha añño koci idha natthi mayhaṃ etāni pāpuṇantīti gaṇhāti suggahitāni. Pātite kuseti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ

--------------------------------------------------------------------------------------------- page242.

Hoti gahitameva nāma cīvaraṃ. Nākāmā bhāgo dātabboti sace pana attano ruciyā dātukāmā honti dentu. Anubhāgepi eseva nayo. Sacīvarānīti kālacīvaraṃpi saṅghassa itova dassāma visuṃ sajjiyamāne aticīvaraṃ 1- hotīti khippameva sacīvarāni bhattāni akaṃsu. There āgamma uppannānīti tumhesu pasādena khippaṃ uppannāni. Saṅghassa demāti cīvarāni dentīti sakalaṃpi cīvarakālaṃ saṇikaṃ saṇikaṃ dentiyeva. Purimesu pana dvīsu vatthūsu paricchinna- dānattā adaṃsūti vuttaṃ. Sambahulā therātivinayadharapāmokkhatherā. Idaṃ pana vatthuṃ saddhiṃ purimena dvibhātikavatthunā parinibbute bhagavati uppannaṃ ime ca therā diṭṭhapubbā tathāgataṃ tasmā purimesu vatthūsu tathāgatena paññattanayeneva kathesuṃ. {364} Gāmakāvāsaṃ


             The Pali Atthakatha in Roman Book 3 page 240-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4940&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4940&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]