ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {345} Accibaddhanti caturassakedārakabaddhaṃ. Pālibaddhanti āyāmato ca
vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā
rassamariyādāya mariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ
vinivijjhitvā gataṭṭhānena siṅghāṭakabaddhaṃ catukkasaṇṭhānanti attho.
Ussahasi tvaṃ ānandāti sakkosi tvaṃ ānanda. Saṃvidahitunti
kātuṃ. Ussahāmi bhagavāti tumhehi dinnanayena sakkomīti dasseti.
Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti
āyāmato ca vitthārato ca anuvātādīnaṃ dīghapaṭānametaṃ adhivacanaṃ.
Aḍḍhakusīti antarantarā rassapaṭānaṃ nāmaṃ. Maṇḍalanti
pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti
khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato
katvā sibbitaṃ majjhimakhaṇḍaṃ. Anuvivaṭṭanti tassa ubhosu passesu
dve khaṇḍāni. Gīveyyakanti gīvaveṭṭhanaṭṭhāne daḷhīkaraṇatthaṃ
aññaṃ suttasaṃsibbitaṃ āgantukapaṭaṃ. Jaṅgheyyakanti jaṅghapāpuṇaṭṭhāne
tatheva saṃsibbitaṃ paṭaṃ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca ṭhapitapaṭānametaṃ
nāmantipi vadanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ.
Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Athavā anuvivaṭṭanti
vivaṭṭassa ekapassato dvinnaṃ ekapassato tiṇṇaṃpi catunnaṃpi
khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇacīvaraṃ pārupantena
saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti
tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vuttoti.
     {346} Cīvarehi ubbhaṇḍikateti cīvarehi ubbhaṇḍikate yathā ukkhittabhaṇḍā
honti evaṃ kate ukkhittabhaṇḍikabhāvaṃ āpāditeti attho.
Cīvarabhisinti ettha bhisīti dve tīṇi ekato katvā bhisisaṅkhepena
saṃharitacīvarāni vuttāni. Te kira bhikkhū dakkhiṇāgirito bhagavā
lahuṃ paṭinivattissatīti tattha gacchantā jīvakavatthusmiṃ laddhacīvarāni
ṭhapetvā agamaṃsu. Idāni pana cīvarena āgamissatīti maññamānā
ādāya pakkamiṃsu. Antaraṭṭhakāsūti māghassa ca phagguṇassa ca
antarā aṭṭhaṃsu. Na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ
Nāhosi. Sītālukāti sītapakatikā ye pakatiyāva sītena kilamanti.
Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse
anisīditvā ematthaṃ na jānāti mahājanassa saññāpanatthaṃ pana
evamakāsi. Dviguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti
ekapaṭṭaṃ. Iti bhagavā attanā catūhi cīvarehi yāpeti
amhākampana ticīvaraṃ anujānātīti vacanassa okāsaṃ upacchindituṃ
dviguṇaṃ saṅghāṭiṃ anujānāti ekaccike itare evañhi nesaṃ cattāri
bhavissantīti. {348} Aggaḷaṃ acchupeyyanti chinnaṭṭhāne pilotikakhaṇḍaṃ
ṭhapeyyaṃ. Ahatakappānanti ekavāradhotānaṃ. Utuddhatānanti ututo
dīghakālato uddhatānaṃ gatavatthukānaṃ pilotikānanti vuttaṃ hoti.
Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti
pariyesanā kātabbā. Paricchedo pana natthi paṭṭasataṃpi vaṭṭati.
Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Aggaḷaṃ tunnanti ettha
uddharitvā alliyāpanakhaṇḍaṃ aggaḷaṃ suttakena saṃsibbanaṃ tunnaṃ
vijjhitvā karaṇaṃ ovaṭṭikaṃ kaṇḍūsakaṃ vuccati muddikā.
Daḷhīkammanti anuddharitvāva upassayaṃ katvā alliyāpanakaṃ vatthakhaṇḍaṃ.



             The Pali Atthakatha in Roman Book 3 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3278              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]