ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {342} Yo na chandāgatiṃ gacchatītiādīsu cīvarapaṭiggāhakesu pacchā
āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā
ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano
pariṇāmento vā chandāgatiṃ gacchati nāma. Yo paṭhamataraṃ āgatassāpi
kodhavasena pacchā gaṇhanto vā duggatamanussesu avaṇṇaṃ katvā
gaṇhanto vā kiṃ vo ghare ṭhapitokāso natthi tumhākaṃ
santakaṃ gahetvā gacchathāti evaṃ saṅghassa lābhantarāyaṃ karonto
vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno
ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ
bhayena paṭhamataraṃ paṭiggaṇhanto vā cīvarapaṭiggāhakaṭṭhānantarametaṃ
bhāriyanti santasanto vā bhayāgatiṃ gacchati nāma. Mayā
idañcidañca gahitaṃ idañca na gahitanti jānanto gahitāgahitañca
jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati
ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti
Sīlācārapaṭipattisaṃyutto hoti satimā medhāvī bahussuto sakkoti
dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ
karonto pasādaṃ janetuṃ evarūpo sammannitabboti. Evañca
pana bhikkhave sammannitabboti ettha pana etāya yathāvuttāya
kammavācāyapi apalokanenapi antovihāre sabbasaṅghamajjhepi
khaṇḍasīmāyapi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante
vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatā manussā
sukhaṃ passanti tādise dhuravihāraṭṭhāne vījaniṃ passe ṭhapetvā
suvivatthena supārutena nisīditabbanti. Tattheva ujjhitvāti
paṭiggahaṇameva amhākaṃ bhāroti vatvā gahitaṭṭhāneyeva chaḍḍetvā
gacchanti. Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṃ
cīvaraṃ gaṇhāti. Cīvaranidāhakanti cīvarapaṭisāmanakaṃ. Yo na
chandāgatintiādīsu cettha ito paraṃ sabbattha vuttanayeneva vinicchayo
veditabbo. Sammativinicchayopi kathitānusāreneva jānitabbo.
     {343} Vihāraṃ vātiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi
avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo
vā hoti so na sammannitabbo. Paccantasenāsanaṃ pana
na sammannitabbaṃ. Idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā
khaṇḍasīmāyaṃ nisinnehi sammannituṃ na vaṭṭati vihāramajjheyeva
sammannitabbaṃ. Guttāguttañca jāneyyāti ettha yassa tāva
chadanādīsu koci doso natthi taṃ guttaṃ nāma. Yassa pana
Chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā yena ovassati
vā mūsikādīnaṃ vā paveso hoti bhittiādīsu vā kattha chiddaṃ
hoti upacikā vā uṭṭhahanti taṃ sabbaṃ aguttaṃ nāma. Taṃ
sallakkhetvā paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca
supidahitaṃ kātabbaṃ sītena hi cīvarāni kaṇṇakitāni honti.
Uṇhasamaye antarantarā vātapavesanatthaṃ vivaritabbaṃ. Evaṃ karonto
hi guttāguttaṃ jānāti nāma. Imehi pana cīvarapaṭiggāhakādīhi
tīhipi attano vattaṃ jānitabbaṃ tattha cīvarapaṭiggāhakena tāva
yaṃ yaṃ manussā kālacīvaranti vā akālacīvaranti vā accekacīvaranti
vā vassikasāṭikanti vā nisīdananti vā paccattharaṇanti vā
mukhapuñchanacolanti vā denti taṃ sabbaṃ ekarāsiṃ katvā missetvā
na gaṇhitabbaṃ visuṃ visuṃ katvāva gaṇhitvā cīvaranidāhakassa
tatheva ācikkhitvā dātabbaṃ. Cīvaranidāhakenāpi bhaṇḍāgārikassa
dadamānena idaṃ kālacīvaraṃ .pe. Idaṃ mukhapuñchanacolanti ācikkhitvā
va dātabbaṃ. Bhaṇḍāgārikenāpi tatheva visuṃ visuṃ saññāṇaṃ katvā
ṭhapetabbaṃ. Tato saṅghena kālacīvaraṃ āharāti vutte kālacīvarameva
dātabbaṃ .pe. Mukhapuñchanacolakaṃ āharāti vutte tadeva dātabbaṃ.
     Iti bhagavatā cīvarapaṭiggāhako anuññāto cīvaranidāhako anuññāto
bhaṇḍāgāriko anuññāto na bāhullikatāya na asantuṭṭhiyā
apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā
bhikkhū bhājeyyuṃ neva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ
Na laddhaṃ nāladdhaṃ jāneyyuṃ āhaṭāhaṭaṃ therāsane vā dadeyyuṃ
khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ evaṃ sati ayuttaparibhogo ca
hoti na ca sabbesaṃ saṅgaho kato. Bhaṇḍāgāre pana
cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā
dve dve vā ekekaṃ vā cīvaraṃ dassanti. Laddhāladdhaṃ
jānissanti aladdhabhāvaṃ jānitvā saṅgahaṃ kātuṃ maññissantīti.
     Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi
avuṭṭhāpanīyā jānitabbā cattāro hi na vuṭṭhāpetabbā
vuḍḍhataro bhaṇḍāgāriko gilāno saṅghato laddhasenāsanoti.
Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo
bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya gilāno
attano gilānatāya saṅgho pana bahussutassa uddesaparipucchādīhi
bahūpakārassa bhāranittharakassa phāsukaṃ āvāsaṃ avuṭṭhāpanīyaṃ katvā
deti tasmā so upakāratāya ca saṅghato laddhatāya ca na



             The Pali Atthakatha in Roman Book 3 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3186              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3186              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]