ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {305} Yaṃ bhikkhave mayā idaṃ na kappatīti ime cattāro mahāpadese
bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā
suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphala-
rasanti satta dhaññāni pacchābhattaṃ na kappantīti paṭikkhittāni.

--------------------------------------------------------------------------------------------- page205.

Tālanāḷikerapanasalabujaalāvukumbhaṇḍapusaphalatipusaelālukāti nava mahāphalāni sabbañca aparaṇṇaṃ dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ athakho akappiyaṃ anulometi tasmā pacchābhattaṃ na kappatīti. Aṭṭha pānāni anuññātāni avasesāni vettatintinikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni athakho kappiyaṃ anulomenti tasmā kappanti. Ṭhapetvā hī sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ. Bhagavatā cha cīvarāni anuññātāni dhamma- saṅgāhakattherehi tesaṃ anulomāni dukulaṃ pattunnaṃ cīnapaṭaṃ somārapaṭaṃ iddhimayikaṃ devadattiyanti aparāni cha anuññātāni. Tattha pattunnanti pattunnadese pāṇakehi sañjātavatthaṃ. Dve paṭā desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni dukulaṃ sāṇassa itarāni dve kappāsikassa vā sabbesaṃ vā. Bhagavatā ekādasapatte paṭikkhipitvā dve pattā anuññātā lohapatto ceva mattikāpatto ca. Lohathālakaṃ mattikathālakaṃ tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṃyeva anulomāni. Kurundiyampana pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānīti vuttaṃ. Paṭṭikā sūkarantakanti dve kāyabandhanāni anuññātāni dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ

--------------------------------------------------------------------------------------------- page206.

Anulomāni. Setacchattaṃ kilañjacchattaṃ paṇṇacchattanti tīṇi chattāni anuññātāni ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāliñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni veditabbāni. Tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti nāḷikeraṃ apanetvā taṃ vikālepi vaṭṭati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti yaṃ pāyāsena asaṃsaṭṭhaṃ sappi taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Thaddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhipi alaṅkaritvā piṇḍapātaṃ denti tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgi- verādīsu telādīsupi pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati. Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ na vaṭṭati. Yāvakālikaṃ hi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti yāmakālikampi dvepi sattāhakālikādīni attano sabhāvaṃ upaneti sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaṃyeva upaneti tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure

--------------------------------------------------------------------------------------------- page207.

Paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ tīhapaṭiggahitena pañcāhaṃ sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitanti avatvā paṭiggahitaṃ sattāhaṃ kappatīti vuttaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti sattāhakālakañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati sannidhimpi na janetīti. Sesaṃ sabbattha uttānamevāti. Bhesajjakkhandhakavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4219&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4219&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2449              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]