ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {34} Nānādisā nānājanapadāti nānādisato ca nānājanapadato.

--------------------------------------------------------------------------------------------- page21.

Anujānāmi bhikkhave tumhevadāni tāsu tāsu disāsu tesu tesu janapadesu pabbājethāti ādimhi pabbajjāpekkhaṃ kulaputtaṃ pabbājentena yena parato na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ādiṃ katvā yāva na andhamūgabadhiro pabbājetabboti evaṃ paṭikkhittā puggalā te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Sopi mātāpitūhi anuññātoyeva tassa anujānanalakkhaṇaṃ na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti etasmiṃ sutte vaṇṇayissāma. Evaṃ pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenāpica sace acchinnakeso hoti ekasīmāyaṃ ca aññepi bhikkhū atthi kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tassa āpucchanākāraṃ anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyāti ettha vaṇṇayissāmi. Sace okāso hoti sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti okāsaṃ na labhati eko daharabhikkhu vattabbo etaṃ pabbājehīti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti vaṭṭati. Sace daharabhikkhu natthi sāmaṇeropi vattabbo etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehīti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbājito hoti. Purisaṃ hi bhikkhuto añño pabbājetuṃ na labhati tathā mātugāmaṃ bhikkhunito añño. Sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni

--------------------------------------------------------------------------------------------- page22.

Dātuṃ labhati. Kesoropanaṃ yenakenaci kataṃ sukataṃ hoti. Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto okāsaṃ katvāpi sayameva pabbājetabbo. Mattikāmuṭṭhiṃ gahetvā nahāyitvā kese temetvā āgacchāhīti na ca pana vissajjetabbo. Pabbajitukāmānaṃ hi paṭhamaṃ balavā ussāho hoti pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti etoyeva palāyanti. Tasmā sayameva nahānatitthaṃ netvā sace nātidaharo hoti nahāhīti vattabbo. Kesā panassa sayameva mattikaṃ gahetvā dhovitabbā. Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā pīḷakā vā honti yathā mātā puttaṃ na jigucchati evameva ajigucchantena sādhukaṃ hatthapādato paṭṭhāya yāva sīsā ghaṃsitvā nahāpetabbo. Kasmā. Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti kataññū katavedino honti. Evaṃ nahāpanakāle pana kesamassu- oropanakāle vā tvaṃ ñāto yasassī idāni mayaṃ taṃ nissāya paccayehi na kilamissāmāti na vattabbo aññāpi aniyyānikakathā na kathetabbā. Athakhvassa āvuso suṭṭhu upadhārehi satiṃ upaṭṭhāpehīti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ

--------------------------------------------------------------------------------------------- page23.

Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe parimadditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya paripakkagaṇḍo suriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ athassa āraddhamatte kammaṭṭhānamanasikāre indāsani viya pabbate kilesapabbate cuṇṇiyamānaṃyeva ñāṇaṃ pavattati. Khuraggeyeva arahattaṃ pāpuṇāti. Ye hi āditova keci khuragge arahattaṃ pattā sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya no anissāya tasmāssa evarūpā kathā kathetabbāti. Kesesu pana oropitesu haliddacuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbattetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggahāpetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti vaṭṭati. Sacepi aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti āvuso etāni kāsāyāni gahetvā etaṃ acchādehīti taṃyeva vā āṇāpeti etāni gahetvā acchādehīti. Sabbaṃ vaṭṭati. Sabbaṃ hetaṃ tena bhikkhunāva dinnaṃ hoti. Yaṃ pana nivāsaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati adinnaṃ na vaṭṭati sacepi tasseva santakaṃ hoti ko pana vādo upajjhāyamūlake. Ayaṃ paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ekaṃsaṃ uttarāsaṅgaṃ

--------------------------------------------------------------------------------------------- page24.

Kārāpetvāti ettha vinicchayo. Bhikkhūnaṃ pāde vandāpetvāti ye tattha sannipatitā bhikkhū tesaṃ pāde vandāpetvā atha saraṇagahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggahāpetvā evaṃ vadehīti vattabbo yamahaṃ vadāmi taṃ vadehīti vattabbo. Athassa upajjhāyena vā ācariyena vā buddhaṃ saraṇaṃ gacchāmīti ādinā nayena saraṇāni dātabbāni. Yathāvuttappaṭipāṭiyāva na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharaṃpi uppaṭipāṭiyā deti buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti adinnāni honti saraṇāni . imañca pana saraṇagamanūpasampadaṃ paṭikkhipitvā anuññātā upasampadā ekato suddhiyā vaṭṭati. Sāmaṇerapabbajjā pana ubhato suddhiyā vaṭṭati no ekato suddhiyā tasmā upasampadāya sace ācariyo ñattidosañceva kammavācā- dosañca vajjetvā kammaṃ karoti sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti antevāsiko na sakkoti antevāsiko vā sakkoti ācariyo na sakkoti ubhopi vā na sakkonti na vaṭṭati. Sace pana ubhopi sakkonti vaṭṭati. Imāni ca pana dadamānena buddhaṃ saraṇaṃ gacchāmīti evaṃ ekasambaddhāni anunāsikantāni vā katvā dātabbāni buddham saraṇam gacchāmīti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ

--------------------------------------------------------------------------------------------- page25.

Nāmaṃ sāvetvā ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmīti vuttaṃ. Taṃ ekaaṭṭhakathāyampi natthi pāliyaṃpi na vuttaṃ tesaṃ rucimattameva tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppatīti. Anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti imehi buddhaṃ saraṇaṃ gacchāmīti ādīhi evaṃ tikkhattuṃ ubhato suddhiyā vuttehi tīhi saraṇagamanehi pabbajjañceva upasampadañca anujānāmīti attho. Tattha yasmā upasampadā parato paṭikkhittā tasmā sā etarahi saraṇamatteneva na rūhati. Pabbajjā pana yasmā parato anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti anuññātā eva tasmā sā etarahipi saraṇamatteneva rūhati. Ettāvatā hi sāmaṇerabhūmiyaṃ patiṭṭhito hoti. Sace panesa matimā hoti paṇḍitajātiko athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ. Yathā bhagavatā uddiṭṭhāni vuttaṃ hetaṃ anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni tesu ca sāmaṇerehi sikkhituṃ pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī vikālabhojanā veramaṇī naccagītavāditavisūkadassanā veramaṇī mālāgandhavilepana- dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī uccāsayanamahāsayanā veramaṇī jātarūparajatapaṭiggahaṇā veramaṇīti. Andhakaṭṭhakathāyaṃ pana ahaṃ bhante itthannāmo yāvajīvaṃ pāṇātipātā veramaṇīsikkhāpadaṃ samādiyāmīti

--------------------------------------------------------------------------------------------- page26.

Evaṃ saraṇadānaṃ viya sikkhāpadadānaṃpi vuttaṃ. Taṃpi neva pāliyā na aṭṭhakathāsu atthi tasmā yathāpāliyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā. Sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jānitabbāni tasmā tāni pāliyaṃ āgatanayena uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo. Santikāvacaroyeva kātabbo bāladārako viya paṭijaggitabbo. Sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ nivāsanapārupanādīsu abhisamācārikesu vinetabbo. Tenāpi anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā abhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti. Pabbajjāvinicchayo niṭṭhito.


             The Pali Atthakatha in Roman Book 3 page 20-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=812              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]