ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {290} Dhammassa ca anudhammaṃ byākarontīti bhagavato vuttakāraṇassa
anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti aparehi vuttakāraṇo
hutvā tumhākaṃ vādo hi viññūgarahitabbakāraṇaṃ koci appamattakopi
kiṃ na āgacchati. Idaṃ vuttaṃ hoti kiṃ sabbakāraṇenapi tumhākaṃ
pavādo gārayhaṃ kāraṇaṃ natthīti. Anabbhakkhātukāmāti abhibhavitvā
acikkhitukāmā. {293} Anuviccakāranti anuviditvā cintetvā tulayitvā
kātabbaṃ karohīti vuttaṃ hoti. Ñātamanussānanti loke pākaṭānaṃ.
Sādhu hotīti sundaraṃ hoti. Paṭākaṃ parihareyyunti paṭākaṃ ukkhipitvā
nagare ghosantā āhiṇḍeyyuṃ. Kasmā. Evaṃ amhākaṃ mahantabhāvo
bhavissatīti. Opānabhūtanti paṭiyattaṃ udapāno viya patītaṃ.
Kulanti nivesanaṃ. Dātabbaṃ maññeyyāsīti mā imesaṃ deyyadhammaṃ
upacchindittha sampattānaṃ hi dātabbamevāti ovadati. Okāroti
avakāro lāmakabhāvo. Sāmukkaṃsikāti attanāyeva uddharitvā
gahitā asādhāraṇā aññesanti attho. Uddissakatanti uddisitvā
kataṃ. {294} Paṭiccakammanti attānaṃ paṭicca katanti attho. Athavā
paṭiccakammanti nimittakammassetaṃ adhivacanaṃ. Taṃ paṭiccakammaṃ ettha
atthīti maṃsampi paṭiccakammanti vuttaṃ. Yo hi evarūpaṃ maṃsaṃ bhuñjati
sopi tassa kammassa dāyādo hoti vadhakassa viya tassāpi
pāṇaghātakammaṃ hotīti adhippāyo. Na jīrantīti abbhācikkhantā
na jīranti abbhakkhānassa antaṃ na gacchantīti attho.
Tikoṭiparisuddhikathā saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.



             The Pali Atthakatha in Roman Book 3 page 196-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1995              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]