ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {31} Pubbānupubbakānanti paveṇivasena porāṇānuporāṇānanti
attho. Tena kho pana samayena ekasaṭṭhī loke arahanto hontīti
purimā cha ime ca pañcapaññāsāti antovassamhiyeva ekasaṭṭhī
manussā arahanto hontīti attho. Tatra yasaādīnaṃ kulaputtānaṃ
Ayaṃ pubbayogo. Atīte kira pañcapaññāsajanā sahāyakā
vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti.
Te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā jhāpessāmāti susānaṃ
hariṃsu. Tesu pañca jane tumhe jhāpethāti susāne ṭhapetvā sesā gāmaṃ
paviṭṭhā. Yaso dārako taṃ sarīraṃ vijjhitvā parivattetvā ca
jhāpayamāno asubhasaññaṃ paṭilabhi. So itaresaṃpi catunnaṃ janānaṃ
passatha bho imaṃ asuciṃ paṭikkūlanti dassesi. Tepi tattha asubhasaññaṃ
paṭilabhiṃsu. Te pañcapi gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu.
Yaso pana dārako gehaṃpi gantvā mātāpitūnañca bhariyāya ca kathesi.
Te sabbepi asubhasaññaṃ bhāvayiṃsu. Ayametesaṃ pubbayogo.
Tenāyasmato yasassa nāṭakajanesu susānasaññāyeva uppajji. Tāya ca
upanissayasampattiyā sabbesaṃ visesādhigamo nibbattīti. Atha kho
bhagavā bhikkhū āmantesīti bhagavā yāva pacchimakattikapuṇṇamī tāva
bārāṇasiyaṃ viharanto ekadivasaṃ te khīṇāsave saṭṭhī bhikkhū āmantesi.
     {32} Dibbā nāma dibbesu visayesu lobhapāsā. Mānusā nāma
mānusakesu visayesu lobhapāsā. Mā ekena dveti ekena maggena
dve mā agamittha. Assavanatāti assavanatāya. Parihāyantīti
anadhigataṃ nādhigacchantā visesādhigamanato parihāyanti. {33} Antakāti
lāmaka hīnasatta. Antalikkhacaroti rāgapāsaṃ sandhāyāha taṃ hi
so antalikkhacaroti mantvā āha.



             The Pali Atthakatha in Roman Book 3 page 19-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=566              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=566              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]