ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page188.

Bhesajjakkhandhakavaṇṇanā ---------------- {260} bhesajjakkhandhake. Sāradikena ābādhenāti saradakāle uppannena pittābādhena. Tasmiṃ hi kāle vassodakenapi tementi kaddamampi maddanti antarantarā ātapopi kharo hoti tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ sādheyya. {261} Nacchādentīti na jīranti na vātarogaṃ paṭippassambhetuṃ sakkonti. Sinesikānīti siniddhāni. Bhattacchādakenāti bhattassa anārocakena. Kāle paṭiggahitantiādīsu majjhantike avītivatte paṭiggahetvā pacitvā parissāvetvāti attho. Telaparibhogena paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjituṃ. Vacatthanti sesavacaṃ. Nisadaṃ nisadapotanti piṃsanasilā ca piṃsanapotako ca. Paggavanti latājāti. Nattamālanti karañjaṃ. {262} Acchavasanti- ādīsu nissaggiyavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabbo. {263} Mūlabhesajjādivinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva tasmā idha yaṃ yaṃ pubbe avuttaṃ taṃ tadeva vaṇṇayissāma. Hiṅguhiṅgu- jatuhiṅgusipāṭikā hiṅgujātiyoyeva takatakapattitakapaṇṇiyo lākhā- jātiyoyeva. Sāmuddikāti samuddatīre vālukā viya santiṭṭhati. Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate

--------------------------------------------------------------------------------------------- page189.

Uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ uṭṭhahati. Bilanti sabbasambhārehi saddhiṃ pacitaṃ taṃ rattavaṇṇaṃ. Chakananti gomayaṃ. {264-266} Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti tassāpi sirīsakosambādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Rajananīpakkanti rajanakasaṭaṃ. Pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati. Etampi rajananipakkasaṅkhameva gacchati. Āmakamaṃsañca khādi āmakalohitañca pivīti na taṃ bhikkhu khādi na pivi amanusso khāditvā ca pivitvā ca pakkanto tena vuttaṃ tassa so amanussikābādho paṭippassambhīti. Añjananti sabbasaṅgāhikavacanametaṃ. Kāḷañjananti ekā añjanajāti sabbasambhārapakkaṃ vā. Rasañjananti nānāsambhārehi kataṃ. Sotañjananti nadīsotādīsu uppajjanakaañjanaṃ. Geruko nāma suvaṇṇageruko. Kapallanti dīpasikhāto gahitamasi. Candananti lohitacandanādikaṃ yaṅkiñci. Tagarādīni pākaṭāni. Aññānipi nīluppalādīni vaṭṭantiyeva. Añjanupapiṃsanehīti añjanena saddhiṃ ekato piṃsitabbehi. Na hi kiñci añjanupiṃsanaṃ na vaṭṭati. Aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaṃ aṭṭhimayaṃ. Dantamayanti hatthidantādi sabbaṃ dantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi. Naḷamayādayo ekantakappiyāyeva. Salākodhāniyanti yattha salākaṃ odahanti taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. Aṃsavaddhakoti añjanatthavikāya aṃsavaddhako. Yamakaṃ natthukaraṇinti

--------------------------------------------------------------------------------------------- page190.

Samasotāhi dvīhipi nāḷikāhi ekaṃ natthukaraṇiṃ. {267} Anujānāmi bhikkhave telapākanti yaṅkiñci bhesajjaṃ pakkhipituṃ sabbaṃ anuññātameva hoti. Atipakkhittamajjānīti ativiya khittamajjāni bahuṃ majjaṃ pakkhipitvā yojitānīti attho. Aṅgavātoti aṅgamaṅgesu vāto. Sambhāra- sedanti nānāvidhapaṇṇabhaṅgasedaṃ. Mahāsedanti porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālakādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattanena sarīraṃ sedetuṃ anujānāmīti attho. Bhaṅgodakanti nānāpaṇṇabhaṅgehi kuṭṭhitaṃ udakaṃ. Tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Udakoṭṭhakanti udakakoṭṭhakaṃ. Pātiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho. Pabbavāto hotīti pabbe pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ mocetuṃ. Majjaṃ abhisaṅkharitunti yena phālitapādā pākatikā honti taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā majjaṃ abhisaṅkharituṃ pādānaṃ sappāyabhesajjaṃ pacitunti attho. Tilakakkena atthoti piṭṭhehi tilehi attho. Kabaḷikanti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. Sāsapakuḍḍenāti sāsapapiṭṭhena. Vaḍḍhamaṃsanti adhikamaṃsaṃ āṇi viya uṭṭhahati. Vikāsikanti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikammanti yaṅkiñci vaṇapaṭikammaṃ nāma atthi sabbaṃ anujānāmīti attho. {268} Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva

--------------------------------------------------------------------------------------------- page191.

Aññasmiṃpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ aññesu pana kāraṇesu paṭiggahitameva vaṭṭati. Na paṭiggāhāpetabboti 1- sace bhūmippatto paṭiggahetabbo appattampana sayaṃ gahetuṃ vaṭṭati. {269} Gharadinnakābādhoti vasikaraṇapānakasamuṭṭhitarogo. Sitālolinti naṅgalena kasantassa phāle laggamattikaṃ udakena āloletvā pāyetuṃ anujānāmīti attho. Duṭṭhagahaṇikoti vipannagahaṇiko. Kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitakhārodakaṃ. Muttaharīṭakanti gomuttaparibhāvitaṃ harīṭakaṃ. Abhisannakāyoti ussannadosakāyo. Acchakañjikanti taṇḍulakamandā. Akaṭayūsanti asiniddho mugga- pacitapāniyo. Kaṭākaṭanti sova thokaṃ siniddho. Paṭicchādanīyenāti maṃsarasena. {272} Sace bhikkhave pakkāpi muggā jāyantīti pakkā


             The Pali Atthakatha in Roman Book 3 page 188-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3866&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3866&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=259              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=232              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]