ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Cammakkhandhakavaṇṇanā
                     -------------
     {242} issarādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ.
Rajjanti rājabhāvaṃ raññā kattabbakiccaṃ vā. Soṇo nāma
koḷivisoti ettha soṇoti tassa nāmaṃ koḷivisoti gottaṃ.
Pādatalesu lomānīti ubhosu rattesu pādatalesu sukhumāni
añjanavaṇṇāni kammacittakatāni lomāni jātāni honti. So
kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ
paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirīkaṃ
uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ
katvā ṭhapesi. Temāsampana sabbeva paccekabuddhaṃ upaṭṭhahiṃsu.
Ayaṃ tassa ca tesañca asītigāmikasahassānaṃ pubbapayogo.
     Gāmikasahassānīti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni.
Kenacideva karaṇīyenāti kenaci karaṇīyena viya. Na panassa kiñci
karaṇīyaṃ atthi aññatra tassa dassanatthāya. Rājā kira tānipi
asītikulaputtasahassāni sannipātento evaṃ aparisaṅkanto soṇo
āgamissatīti sannipātāpesi. Diṭṭhadhammike attheti kasivaṇijjādīni
dhammena kattabbāni mātāpitaro dhammena positabbātievamādinā
nayena idhalokahite atthe anusāsitvā. So no bhagavāti so
Amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatīti attho.
     Bhagavantaṃ paṭivedemīti bhagavantaṃ jānāpemi. Pāṭikāya nimmujjitvāti
sopāṇassa heṭṭhā aḍḍhacandapāsāṇe nimmujjitvā. Yassadāni
bhante bhagavā kālaṃ maññatīti yassa tesaṃ hitakiriyatthassa bhagavā
kālaṃ jānāti. Vihārappacchāyāyanti vihārappaccante chāyāyaṃ.
Samannāharantīti pasādavasena punappunaṃ manasikaronti. Bhiyyoso
mattāyāti bhiyyoso mattāya puna visiṭṭhataraṃ dassehīti attho.
Antaradhāyatīti adassanaṃ hoti. {243} Lohitena phuṭṭhoti lohitena makkhito
hoti. Gavāghātananti yattha gāvo haññanti tādisoti attho.
Kusaloti vīṇāya vādanakusalo. Vīṇāya tantissareti vīṇāya
tantiyā sare. Accāyikāti atiāyatā kharamucchitā. Saravatīti
sarasampannā. Kammaññāti kammakkhamā. Atisithilāti mandamucchitā.
Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.
Viriyasamathaṃ adhiṭṭhāhīti viriyasampayuttaṃ samathaṃ adhiṭṭhāhi viriyasamathena
yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ
indriyānaṃ samataṃ samabhāvaṃ tattha saddhaṃ paññāya paññañca
saddhāya viriyaṃ samādhinā samādhiñca viriyena yojiyamānānaṃ indriyānaṃ
samataṃ paṭivijjha. Tattha ca nimittaṃ gaṇhāhīti tasmiṃ samathe sati
yena ādāse mukhanimittena uppajjitabbaṃ taṃ samathanimittaṃ vipassanā-
nimittaṃ magganimittaṃ phalanimittaṃ gaṇhāhi nibbattehīti attho.
     {244} Aññaṃ byākareyyanti arahā ahanti jānāpeyyaṃ. Chaṭṭhānānīti
Cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā
ṭhito hoti. Nekkhammādhimuttoti sabbaṃ arahattavasena vuttaṃ.
Arahattaṃ hi sabbakilesehi nikkhantattā nekkhammaṃ. Teheva pavivittattā
paviveko byāpajjhābhāvato abyāpajjhaṃ taṇhāya khayante
uppannattā taṇhakkhayo upādānassa khayante uppannattā
upādānakkhayo sammohābhāvato asammohoti vuccati. Kevalaṃ
saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhappaññāya asammissaṃ
saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vuḍḍhiṃ. Vītarāgattāti
maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ
paṭivijjhitvā ṭhito hoti. Phalasamāpattivihārena viharati tanninnamānasoyeva
hotīti attho. Sesapadesupi eseva nayo. Lābhasakkārasilokanti
catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca.
Nikāmayamānoti icchayamāno patthayamāno. Pavivekādhimuttoti
paviveke adhimutto ahanti evaṃ arahattaṃ byākarotīti attho.
     Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaṃ
gahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto.
Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākarotīti attho.
Iminā nayena sabbavāresu attho veditabbo. Bhusāti balavanto.
Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā
ṭhātuṃ na sakkonti. Amissīkatanti amissīkataṃ kilesehi ārammaṇāni 1-
saddhiṃ cittaṃ missaṃ karonti tesaṃ abhāvā amissīkataṃ. Ṭhitanti
@Footnote: 1. sāratthadīpaniyampana kilesā hi ārammaṇenāti dissati..
Patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti
tassa cittassa uppādampi vayampi passati. Nekkhammaṃ adhimuttassāti
arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ.
Upādānakkhayassāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti
cittassa ca asammoho adhimutto. Disvā āyatanuppādanti
āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti
sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena
cittaṃ vimuccati nibbānārammaṇe adhimuccati. Santacittassāti
nibbutacittassa. Tādinoti iṭṭhāniṭṭhesu anunayapaṭighehi akampitattā
tādino. {245} Aññaṃ byākarontīti arahattaṃ byākaronti. Attho ca
vuttoti yena arahāti ñāyati so attho ca vutto.
Suttattho pana suttantavaṇṇanātoyeva gahetabbo. Attā ca
anupanītoti arahaṃ arahāti evaṃ byañjanavasena attā ca na
upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā
hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā
byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha



             The Pali Atthakatha in Roman Book 3 page 177-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]