ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page167.

Pavāraṇākkhandhakavaṇṇanā -------------- {209} pavāraṇākkhandhake neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ sallāpo nāma pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti paṭisanthāraṃ na karonti tathā etepi akaṃsu. Tasmā nesaṃ saṃvāso pasusaṃvāsoti vuccati. Esa nayo sabbattha. Na bhikkhave mūgavattaṃ titthiyasamādānanti imaṃ temāsaṃ na kathetabbanti evarūpaṃ vattasamādānaṃ na kātabbaṃ. Adhammikakatikā hi esā. Aññamaññānulomatāti aññamaññaṃ vattuṃ anulomabhāvo. Vadantu maṃ āyasmantoti hi vadantaṃ sakkā hoti kiñci vattuṃ na itaraṃ. Āpattivuṭṭhānatā vinayapurekkhāratāti āpattīhi vuṭṭhānabhāvo vinayaṃ purato katvā caraṇabhāvo. Vadantu maṃ āyasmantoti hi vadanto āpattīhi vuṭṭhahissati vinayañca purakkhitvā viharatīti vuccati. {210} Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti ayaṃ sabbasaṅgāhikā nāma ñatti. Evaṃ hi vutte tevācikaṃ dvevācikañca ekavācikañca pavāretuṃ vaṭṭati samānavassikameva na vaṭṭati. Tevācikaṃ

--------------------------------------------------------------------------------------------- page168.

Pavāreyyāti vutte pana tevācikameva vaṭṭati aññaṃ na vaṭṭati. Dvevācikaṃ pavāreyyāti vutte dvevācikañca tevācikañca vaṭṭati ekavācikañca samānavassikañca na vaṭṭati. Ekavācikaṃ pavāreyyāti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti samānavassikameva na vaṭṭati. Samānavassikanti vutte sabbaṃ vaṭṭati. {211} Acchantīti nisinnāva honti na uṭṭhahanti. Tadanantarāti tadanantaraṃ tāvattakaṃ kālanti attho. {212} Cātuddasikā ca paṇṇarasikā cāti ettha cātuddasikāya ajja pavāraṇā cātuddasīti evaṃ pubbakiccaṃ kātabbaṃ paṇṇarasikāya ajja pavāraṇā paṇṇarasīti. Pavāraṇākammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti catūsu vā tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti sabbametaṃ adhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti sabbametaṃ adhammena samaggaṃ pavāraṇākammaṃ. Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti sabbametaṃ dhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā

--------------------------------------------------------------------------------------------- page169.

Ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti dve aññamaññaṃ pavārenti eko vasanto adhiṭṭhānapavāraṇaṃ karoti sabbametaṃ dhammena samaggaṃ pavāraṇākammanti. {213} Dinnā hoti pavāraṇāti ettha evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadatu taṃ bhante saṅgho anukampaṃ upādāya passanto paṭikarissati. Dutiyampi bhante... Tatiyampi bhante tisso bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā .pe. Paṭikarissatīti. Sace pana vuḍḍhataro hoti āyasmā bhante tissoti vattabbaṃ. Evañhi tena tassatthāya pavāritaṃ hotīti. Pavāraṇaṃ dentena chandaṃpi dātunti ettha chandadānaṃ uposathakkhandhake vuttanayeneva veditabbaṃ. Idhāpi ca chandadānaṃ avasesasaṅghakammatthāya tasmā sace pavāraṇaṃ dento chandaṃ deti vuttanayeneva āhaṭāya pavāraṇāya ārocitāya tena ca bhikkhunā saṅghena ca parivāritameva hoti. Atha pavāraṇameva deti na chandaṃ tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti aññampana kammaṃ kuppati. Sace pana chandameva deti na pavāraṇaṃ saṅghassa pavāraṇā ca sesakammāni ca na kuppanti tena pana bhikkhunā appavāritaṃ hoti. Pavāraṇādivase pana

--------------------------------------------------------------------------------------------- page170.

Bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo tena saṅghassa pavāraṇākammaṃ na kuppati. {218} Ajja me pavāraṇāti ettha sace cātuddasikā hoti ajja me pavāraṇā cātuddasī sace paṇṇarasikā ajja me pavāraṇā paṇṇarasīti evaṃ adhiṭṭhātabbaṃ. {219} Tadahupavāraṇāya āpattinti- ādi vuttanayameva. {222} Puna pavāretabbanti puna pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. Sesaṃ uposathakkhandhakavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. {228} Āgantukehi āvāsikānaṃ anuvattitabbanti ajja pavāraṇā cātuddasīti etadeva pubbakiccaṃ kātabbaṃ. Paṇṇarasikapavāraṇāyapi eseva nayo. Āvāsikehi nissīmaṃ gantvā pavāretabbanti assāvasāne ayaṃ pālimuttakavinicchayo sace purimikāya pañca bhikkhū vassaṃ upagatā pacchimikāyapi pañca purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro tayo eko vā eseva nayo. Athāpi purimikāya tayo pacchimikāyapi tayo dve eko vā eseva nayo. Idaṃ hettha lakkhaṇaṃ sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā vā saṅghapavāraṇāya ca gaṇaṃ pūrenti

--------------------------------------------------------------------------------------------- page171.

Saṅghapavāraṇāvasena ñatti ṭhapetabbāti. Sace pana purimikāya tayo pacchimikāya eko hoti tena saddhiṃ cattāro honti catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ itarena tesaṃ santike pārisuddhiuposatho kātabbo. Purimikāya dve pacchimikāya dve vā eko vā hoti eseva nayo. Purimikāya eko pacchimikāya eko hoti ekena ekassa santike pavāretabbaṃ ekena pārisuddhiuposatho kātabbo. Sace purimavassupagatehi pacchimavassupagatā ekenapi adhikatarā honti paṭhamaṃ pāṭimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ. Kattikacātummāsiniyā pavāraṇāya pana sace paṭhamaṃ vassupagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi nesaṃ santike pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū honti pacchā vassupagatā thokā vā eko vā pāṭimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ. {233} Na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅgha- sāmaggiyāti ettha kosambikasāmaggīsadisāva sāmaggī veditabbā. Ajja pavāraṇā sāmaggīti evañcettha pubbakiccaṃ kātabbaṃ. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti tehi

--------------------------------------------------------------------------------------------- page172.

Pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṃ karontehi ca paṭhamapavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātummāsi- puṇṇamā etthantare kātabbā tato pacchā vā pure vā na vaṭṭati. {234} Dvevācikaṃ pavāretunti ettha ñattiṃ ṭhapentenāpi yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyyāti vattabbaṃ ekavācike ekavācikaṃ pavāreyyāti. Samānavassikepi samānavassikaṃ pavāreyyāti vattabbaṃ ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti. {236} Bhāsitāya lapitāya apariyositāyāti ettha sabbasaṅgāhikañca puggalikañcāti dubbidhaṃ pavāraṇāṭṭhapanaṃ. Tattha sabbasaṅgāhike suṇātu me bhante saṅgho .pe. Saṅgho tevācikaṃ pavāre iti sukārato yāva rekāro tāva bhāsitā lapitā apariyositāva hoti pavāraṇā etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. Yakāre pana patte pariyositā hoti tasmā tato paṭṭhāya ṭhapentena aṭṭhapitā hoti. Puggalikaṭṭhapane pana saṅghaṃ bhante pavāremi .pe. Dutiyampi... Tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā .pe. Passanto paṭīti saṅkārato yāva ayaṃ sabbapacchimo ṭikāro tāva bhāsitā lapitā apariyositāva hoti pavāraṇā etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. Karissāmīti vutte pana

--------------------------------------------------------------------------------------------- page173.

Pariyositāva hoti yasmā karissāmīti vutte pana pariyositāva hoti tasmā karissāmīti ekasmiṃ pade patte ṭhapitāpi aṭṭhapitāva hoti. Esa nayo dvevācikaekavācikasamānavassikāsu. Etāsupi hi pavāraṇāsu saṅkārato ṭikārāvasānaṃyeva ṭhapanak khettanti. {237} Anuyuñjiyamānoti anuyogaṃ katvā kimhi naṃ ṭhapesīti parato vuttanayena pucchiyamāno. Omadditvāti etāni alaṃ bhikkhu mā bhaṇḍanantiādīni vacanāni vatvā. Vacanomaddanā hi idha omaddanāti adhippetā. Anuddhaṃsitaṃ paṭijānātīti amūlakena pārājikena anuddhaṃsito ayaṃ mayāti evaṃ paṭijānāti. Yathādhammanti saṅghādisesena anuddhaṃsane pācittiyaṃ itarehi dukkaṭaṃ. Nāsetvāti liṅganāsanāya nāsetvā. {238} Sāssa yathādhammaṃ paṭikatāti ettakameva vatvā pavārethāti vattabbo asukā nāma āpattīti idampana na vattabbaṃ etañhi kalahassa mukhaṃ hoti. {239} Idaṃ vatthuṃ paññāyati na puggaloti ettha corā kira araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā agamaṃsu. So taṃ vippakāraṃ disvā bhikkhussa iminā kammena bhavitabbanti sallakkhetvā evamāha. Vatthuṃ ṭhapetvā saṅgho pavāreyyāti yadā taṃ puggalaṃ jānissāma tadā taṃ codessāma idāni pana saṅgho pavāretūti ayamettha attho. Idāneva naṃ vadehīti sace iminā vatthunā kañci puggalaṃ parisaṅkasi idāneva naṃ apadisāhīti attho. Sace apadisati taṃ puggalaṃ anavijjitvā

--------------------------------------------------------------------------------------------- page174.

Pavāretabbaṃ no ce apadisati upaparikkhitvā jānissāmāti pavāretabbaṃ. Ayaṃ puggalo paññāyati na vatthunti ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi ariṭṭhaṃ vā pivi tassa tadanurūpo sarīragandho hoti so taṃ gandhaṃ sandhāya imassa bhikkhuno gandhoti vatthuṃ pakāsento evamāha. Puggalaṃ ṭhapetvā saṅgho pavāreyyāti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretūti. Idāneva naṃ vadehīti yaṃ tvaṃ puggalaṃ ṭhapāpesi tassa puggalassa idāneva dosaṃ vadehi. Sace ayamassa dosoti vadati taṃ puggalaṃ sodhetvā pavāretabbaṃ atha ca nāhaṃ jānāmīti vadati upaparikkhitvā jānissāmāti pavāretabbaṃ. Idaṃ vatthuñca puggalo ca paññāyatīti purimanayeneva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca gandhādīhi nhānaṭṭhānañca disvā pabbajitassedaṃ kammanti maññamāno so evamāha. Idāneva naṃ vadehīti idāneva tena vatthunā parisaṅkitapuggalaṃ vadehi. Idampana ubhayaṃ disvā diṭṭhakālato paṭṭhāya vinicchinitvāva pavāretabbaṃ. Kallaṃ vacanāyāti kallacodanāya codetuṃ vaṭṭatīti attho. Kasmā. Pavāraṇato pubbe avinicchitattā pacchā ca disvā coditattāti. Ukkoṭanakaṃ pācittiyanti idañhi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti tasmā puna taṃ ukkoṭentassa āpatti. {240} Dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā dve cātuddasikā tatiyo pana pakatiyāpi cātuddasikoyevāti tasmā

--------------------------------------------------------------------------------------------- page175.

Tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. Atha catutthe kate te suṇanti pañcamo cātuddasiko kātabbo. Evampi dve cātuddasikā honti. Evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime paṇṇarasīpavāraṇaṃ pavāressanti. Evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā te āgacchantīti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Etamatthaṃ dassetuṃ te ce bhikkhave .pe. Tathā karontūti vuttaṃ. Asaṃvihitāti asaṃvidahitā āgamanajānanatthāya akatasaṃvidahanā aviññātāva hutvāti attho. Tesaṃ vikkhitvāti kilantattha muhuttaṃ vissamathātiādinā nayena sammohaṃ katvāti attho. No ce labhethāti no ca bahisīmaṃ gantuṃ labheyyuṃ bhaṇḍanakārakānaṃ sāmaṇerehi ceva daharabhikkhūhi ca nirantaraṃ anubaddhāva honti. Āgame juṇheti yaṃ sandhāya āgame juṇhe pavāreyyāmāti ñattiṃ ṭhapesuṃ tasmiṃ āgame juṇhe. Komudiyā cātummāsiniyā akāmā pavāretabbanti avassaṃ pavāretabbaṃ na hi taṃ atikkamitvā pavāretuṃ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāneti evaṃ cātummāsiniyā pavāriyamāne. {241} Aññataro phāsuvihāroti taruṇasamatho vā taruṇavipassanā vā. Paribāhirā bhavissāmāti anibaddharattiṭṭhānadivāṭṭhānādibhedena bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. Sabbeheva ekajjhaṃ sannipatitabbanti iminā chandadānaṃ paṭikkhipati. Bhinnassa

--------------------------------------------------------------------------------------------- page176.

Hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇa- saṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇa- saṅgaho ca nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassapi vasena dātabboyeva. Dinne pavāraṇasaṅgahe antovassaṃ parihārova hoti āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti tehipi chinnavassehi na bhavitabbaṃ pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti dassanatthaṃ tehi ce bhikkhavetiādimāha. Sesaṃ sabbattha uttānamevāti. Pavāraṇākkhandhakavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 3 page 167-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6386              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]